Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust
View full book text
________________
381 उत्तराध्ययन व्याख्या-'तित्तीसमुहुत्तमभहिअत्ति' प्रयस्त्रिंशन्मुहूर्त्ताभ्यधिकानि सागरोपमाण्युत्कृष्टेति गम्यते, अस्या जघन्या लान्तकेऽपरा त्वनुत्तरेष्विति द्वाविंशतिसूत्रार्थः ॥ ५५ ॥ उक्तं स्थितिद्वारं गतिद्वारमाह
मूलम्-किण्हा नीला काऊ, तिण्णिऽवि एआ उ अहमलेसाओ।
___ एआहिं तिहिंऽवि जीवो, दुग्गई उववज्जइ ॥ ५६ ॥ व्याख्या--अत्र 'तिण्णिवित्ति' तिस्रोऽपि अधमलेश्या अप्रशस्तलेश्याः, दुर्गतिं नरकतिर्यग्गतिरूपां उपपद्यते प्राप्नोति ॥ ५६ ॥ मूलम्--तेऊ पम्हा सुक्का, तिण्णिऽवि एआउधम्मलेसाओ। एआहिं तिहिंऽवि जीवो, सुग्गइं उववजइ
व्याख्या-'धम्मलेसाओत्ति' धर्मलेश्या विशुद्धत्वेनासां धर्महेतुत्यात्, सुगतिं नरगत्यादिकामिति सूत्रघ्यार्थः ॥५७ ॥ संप्रत्यायुरावसरतत्र चावश्यं जीवो यल्लेश्येपूत्पत्यते तलेश्य एव म्रियते, तत्र च जन्मान्तरभाविलेश्यायाः प्रथमसमये परभवायुप उदय आहोखिचरमसमयेऽन्यथा वा ? इति संशयापोहार्थमाह--
मूलम्-लेसाहिं सवाहि, पढमे समयंमि परिणयाहिं तु ।
नहु कस्सवि उववाओ, परे भवे होइ जीवस्स ॥ ५८ ॥ व्याख्या-लेश्याभिः सर्वाभिः प्रथमसमये प्रतिपत्तिकालापेक्षया परिणताभिरात्मरूपतयोत्पन्नाभिरुपलक्षितस्येति शेषः तुः पूरणे 'न हु' नैव कस्यापि उपपाद उत्पत्तिः परे भवे भवति जीवस्य ॥ ५८ ॥ तथा
मूलम्-लेसाहिं सवाहि, चरमे समयंमि परिणयाहिं तु।
न हु कस्सवि उववाओ, परे भवे होइ जीवस्त ॥ ५९ ॥ व्याख्या-लेश्याभिः सर्वाभिश्चरमसमयेऽन्त्यसमये परिणताभिस्तु नैव कस्याप्युपपादः परे भवे भवति जीवस्य ॥ ५९॥ कदा तीत्याहमूलम्-अंतमुहुत्तंमि गए, अंतमुहुत्तंमि सेसए चेव । लेसाहिं परिणयाहिं, जीवा गच्छंति परलोगं ६० ___ व्याख्या-अन्तर्मुहूर्ते गते एव तथान्तर्मुहुर्ते शेपके चैव अवशिष्यमाण एव लेश्याभिः परिणताभिरुपलक्षिता जीवा गच्छन्ति परलोकं, अनेनान्तर्मुहूर्तावशेपे आयुपि परभवलेश्यापरिणाम इत्युक्तम्भवति । अत्र च तिर्यग्मनुष्या आगामिभयलेश्याया अन्तर्मुहूर्ते गते, देवनारकाश्च खभवलेश्याया अन्तर्मुहूर्ते शेपे परलोकं यान्तीति विशेषः । उक्तं च-"तिरिनर आगामिभव-लेसाए अइगए मुरा निरया । पुत्वभवलेससेसे, अंतमुहुत्ते मरणमिति" ति सूत्रत्रयार्थः ॥६०॥ सम्प्रत्यध्ययनार्थमुपसंहरन्नुपदेष्टुमाह
मूलम्-तम्हा एआण लेसाणं, अणुभागे विआणिआ ।
अप्पसत्था उ वजित्ता, पसत्था उ अहिट्ठिजासित्ति बेमि ॥ ६१ ॥ व्याख्या-यस्मादेता अप्रशस्ता दुर्गतिहेतवः प्रशस्ताश्च सुगतिहेतवः तस्मादेतासां लेश्यानामनुभावं उक्तरूपं विज्ञाय अप्रशस्ता वर्जयित्वा प्रशस्ता अधितिष्ठेद्भावप्रतिपत्त्याश्रयेन्मुनिरिति शेषः, उभयत्रापि तुः पूत्तौं इति सूत्रार्थः ॥६१ ॥ इति ब्रवीमीति प्राग्वत् ॥
FUKINAKOREXXX KTIKKIRTAIKHETKAR XEXTREKKRAKHLEXIKKITKARXXSARKHEREKA a इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्पगणिमहोपाध्यायधीमुनिविमलगणिशिष्योपाध्याय@ श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ चतुस्त्रिंशत्तममध्ययनं सम्पूर्णम् ॥ ३४ ॥ Tixx...xxxxxxxxxxxxx XXXEMAME XXXHAR

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424