Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust
View full book text
________________
338
उत्तराध्ययन
व्याख्या - इमानि सर्वाण्यपि प्राग्वयाख्येयानि समुदायार्थस्त्वयमेपां, तथाहि - अत्र द्वौ गन्धो, पञ्च रसाः, अष्टौ स्पर्शाः, पञ्च संस्थानानि तेषु वर्णपञ्चकं विनाऽन्येऽमी मीलिता विंशतिः, एते चैकेन कृष्णवर्णेन लब्धाः, एवं विंशतिभङ्गान् प्रत्येकं पञ्चापि वर्णा लभन्ते, एवं लब्धं शतं १०० । तथा द्वौ गन्धौ तौ विनाऽन्ये पूर्वोक्ता अष्टादश १८, पञ्चभिर्वर्णैमीलितास्त्रयोविंशतिः २३, ततो गन्धद्वयेन लब्धाः ४६ । एवं रसपञ्चके वर्णगन्धस्पर्शसंस्थानभेदेविशत्या लब्धं शतं १०० । इत्थं स्पर्शाष्टके वर्ण ५ गन्ध २ रस ५ संस्थान ५ भेदैः सप्तदशभिर्लब्धं पदत्रिंशं शतं १३६ । एवं संस्थानपञ्चके वर्णादिभेदेर्विशत्या लब्धं शतं १०० । वर्णादिसर्वमङ्गकमीलने जातानि चत्वारि शतानि शीत्यधिकानि ४८२ ॥ इति द्वात्रिंशत्सूत्रार्थः ॥ ४६ ॥ अथोपसंहारद्वारेणोत्तरग्रन्थसम्वन्धमाहमूलम् - एसा अजीवपविभत्ती, समासेण विआहिआ। एत्तो जीवविभत्तिं, तुच्छामि अणुपुवसो ॥४७॥ व्याख्या - स्पष्टम् ॥ ४७ ॥ प्रतिज्ञातमेवाह -
मूलम् - संसारत्थाय सिद्धा य, दुविहा जीवा विआहिआ । सिद्धाऽणेगविहा वुत्ता, तं मे कित्तयओ सुण ॥ ४८ ॥
१ १५ सूत्रादारभ्य ४६ सूत्रपर्यन्तमवसेयम् ॥
व्याख्या – संसारस्थाश्च सिद्धाश्च द्विविधा जीवा व्याख्याताः, तत्रात्पवक्तव्यत्वादादौ सिद्धानाह-सिद्धाः जनेकविधाः प्रोक्ताः 'तं मेत्ति' तान्मे कीर्त्तयतः शृणु हे शिष्येति सूत्रार्थः ॥ ४८ ॥ सिद्धानामनेकविधत्वमेवोपाविभेदेनाह
मूलम् - इत्थी पुरिस सिद्धा य, तहेव य नपुंसगा । सलिंगे अन्नलिंगे अ, गिहिलिंगे तहेव य ॥ ४९ ॥
व्याख्या - सिद्धशब्दः प्रत्येकं योज्यः, स्त्रियश्च ते पूर्वभावापेक्षया सिद्धाश्व स्त्रीसिद्धाः, एवं पुरुषसिद्धाः, तथैव च नपुंसकसिद्धाः, स्वलिङ्गे साधुवेषे, अन्यलिङ्गे च शाक्यादिवेषे, गृहिलिङ्गे गृहस्थवेषे सिद्धास्तथैवेत्युक्तसमुच्चये, चकारोऽनुक्तसिद्धभेदसंसूचक इति सूत्रार्थः ॥ ४९ ॥ अथ सिद्धानेषावगाहनातः क्षेत्रतश्वाह
मूलम् — उक्कोसोगाहणाए अ, जहन्नमज्झिमाइ अ । उड्डे अहे अ तिरिअं च, समुहमि जलंमि अ । ५०
व्याख्या — उत्कृष्टावगाहनायां पञ्चशतधनुर्मानायां सिद्धा: 'जहन्नमज्झिमाइ अत्ति' जघन्यावगाहनायां द्विहस्तमानाय, मध्यमावगाहनायां चोक्तरूपोत्कृष्टजघन्यावगाहनान्तरालवर्त्तिन्यां सिद्धाः ऊर्द्धमूर्द्धलोके मेरुचूलिकादी, अधोऽधस्तादधोलोकेऽघोलौकिकग्रामरूपे, तिर्यक् च तिर्यग्लोके अर्द्धतृतीयद्वीपसमुद्रद्वयरूपे । तत्रापि केचित्समुद्रे सिद्धाः, जले च नद्यादिसम्बधिनीति सूत्रार्थः ॥ ५० ॥ इत्थं स्त्रीसिद्धादीनभिदधता स्त्रीत्वादिषु सिद्धसम्भव उक्तः, सम्प्रति तत्रापि क कियन्तः सिध्यन्तीत्याह
मूलम् - दस चेव नपुंसेसु, वीसई इत्थिआसु अ । पुरिसेसु अ अट्ठसयं, समएणेगेण सिझई ॥५१॥
व्याख्या - अत्र नपुंसकेषु कृत्रिमेष्वेव नान्येषु तेषां प्रत्रज्यापरिणाम स्याप्यभावात्, 'अट्ठसयंति' अष्टोत्तरशतम् ॥ ५१ ॥ मूलम् — चत्तारि अ गिहिलिंगे, अन्नलिंगे दसेव य । सलिंगेण य अट्ठसयं, समएणेगेण सिज्झइ ॥५२॥
व्याख्या स्पष्टम् ॥ ५२ ॥
मूलम् — उक्कोसोगाहणाए उ, सिज्झते जुगवं दुवे । चत्तारि जहण्णाए, जवमज्झद्दुत्तरं सयं ॥ ५३ ॥ व्याख्या- 'जवमज्झत्ति' यवमध्यमिव यवमध्यं मध्यमावगाहना तस्यामष्टोत्तरं शतं यवमध्यत्वं चोत्कृष्टजघन्यावगाहनापेक्षया अस्या बहुतरसंख्यात्वेन पृथुलतयैवावभासमानत्वात् ॥ ५३ ॥
मूलम् - चउरुड्डलोए अ दुवे समुद्दे, तओ जले वीसमहे तहेव य ।
सयं च अत्तर तिरिअलोए, समएण एगेण उ सिज्झई धुवं ॥ ५४ ॥ ब्याख्या - चत्वार ऊर्द्धलोके, शेषं स्पष्टमिति सूत्रचतुष्कार्थः ॥ ५४ ॥ अथ तेषामेव प्रतिघातादि प्रतिपादनायाहमूलम् - कहिं पहिया सिद्धा, कहिं सिद्धा पइडिआ । कहिं बोंदिं चइत्ता णं, कत्थ गंतूण सिज्झइ । ५५ । व्याख्या -क प्रतिहताः स्खलिताः सिद्धाः १ क सिद्धाः प्रतिष्ठिताः साद्यनन्तं कालं स्थिताः १ व बोन्दिं शरीरं त्यक्त्वा ? क्व गत्वा 'सिज्झइत्ति' सिध्यन्ति निष्ठितार्था भवन्ति ? ॥ ५५ ॥ अत्रोत्तरमाह

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424