Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust
View full book text
________________
334
उत्तराध्ययन
पचयार्थमित्यर्थः न भुञ्जीत, किमर्थं तत्याह-यापना निर्वाहः स चार्थात् संयमस्य तदर्थ महामुनिर्मुञ्जीतेतियोगः ॥ १७ ॥ तथा
मूलम् -अञ्च्चणं रयणं चेव, वंदणं पूअणं तहा । इड्डीसकारसम्माणं, मणसावि न पत्थर ॥ १८ ॥
व्याख्या – अर्थनां पुष्पादिभिः पूजां, रचनां निषद्यादिविषयां खस्तिकादिरूपां वा, चः समुच्चये एवोऽवधारणे नेत्यनेन योज्यः, वन्दनं प्रतीतं, पूजनं वस्त्रादिभिः प्रतिलाभनं तथेति समुचये, ऋद्धिश्व श्राव कोपकरणादिसम्पत्सत्कारश्चार्घदानादिः, सम्मानं चाभ्युत्थानादि ऋद्धिसत्कारसम्मानं मनसाप्यास्तां बाचा नैव प्रार्थयेत् ॥ १८ ॥ किं पुनः कुर्यादित्याह -
मूलम् - सुकं झाणं झिआएजा, अनिआणे अकिंचणे । वोसट्टकाए विहरेज्जा, जाव कालस्स पज्जओ ॥
व्याख्या- 'मुक्कं झाणंति' सोपस्कारत्वात् सूत्रस्य शुक्लं ध्यानं यथा भवति तथा ध्यायेत् अनिदानोऽकिञ्चनः व्युत्सृष्टकायो निष्प्रतिकर्मशरीरो विहरेदप्रतिबद्ध विहारितयेति भावः । कियन्तं कालमित्याह - यावत् कालख मृत्योः पर्यायः प्रस्तावो यावज्जीवमित्यर्थः ॥ १९ ॥ प्रान्तकाले चायं यत्कृत्वा यत्फलं प्राप्नोति तदाह
मूलम् - निज्जूहिऊण आहारं, कालधम्मे उवट्ठिए । जहिऊण माणुसं बोंर्दि, पभु दुक्खे विमुच्च ॥२०॥
व्याख्या- 'निज्जूहिऊणन्ति' परित्यज्य आहारं संलेखनादिक्रमेण कालधर्मे आयुः क्षयरूपे उपस्थिते, तथा त्यक्त्वा मानुषीं मोन्दिं तनुं प्रभुवर्यान्तरायापगमाद्विशिष्टसामर्थ्यवान् 'दुःखेत्ति' दुःखेः शारीरमान सैर्विमुच्यते ॥ २० कीदृशः सन् दुःखैर्विमुच्यते इत्याह
मूलम् - निम्ममे निरहंकारे, वीअरागे अणासवे । संपत्ते केवलं नाणं, सासयं परिनिव्वुडेत्ति बेमि । २१ ।
व्याख्या - निर्ममो निरहङ्कारः कुतोऽयमीदृग् यतो वीतराग उपलक्षणत्वाद्वीतद्वेषश्च तथा अनाश्रवः कर्म्माश्रवरहितः संप्राप्तः केवलं ज्ञानं शाश्वतं कदापि विच्छेदाभावात्, परिनिर्वृतोऽस्वास्थ्यहेतुकर्माभावात् सर्वथा स्वस्थीभूत इत्येकविंशतिसूत्रार्थः ॥ २१ ॥ इति ब्रवीमीति प्राग्वत्
vesves vesves as xx ves
इति श्रीतपागच्छीयमहोपाध्याय श्रीविमलहर्षगणिमहोपाध्याय श्रीमुनिविमलगणिशिष्योपाध्याय श्रीभावविजयग णिसमर्थितायां श्रीउत्तराध्ययन सूत्रवृत्तौ पञ्चत्रिंशमध्ययनं सम्पूर्णम् ॥ ३५ ॥ नकल प्न फल फल फल फल फल ॥ अथ षट्त्रिंशमध्ययनम् ॥
॥ अर्हम् ॥ उक्तं पञ्चत्रिंशमध्ययनमथ जीवाजीवविभक्तिसंज्ञं षट्त्रिंशमारभ्यते, अस्य चायमभिसम्बन्धोऽनन्तराध्ययने भिक्षुगुणाः उक्तास्ते च जीवाजीव खरूपपरिज्ञानादेवासेवितुं शक्या इति तज्ज्ञापनार्थमिदमारभ्यते इति सम्बन्धस्यास्येदमादिसूत्रम् -
मूलम् - जीवाजीवविभत्तिं, सुणेह मे एगमणा इओ । जं जाणिऊण भिक्खू, सम्मं जयइ संजमे ॥१॥ व्याख्या - जीवाजीवानां विभक्तिस्तद्भेदादिदर्शनेन विभागेनावस्थापनं जीवाजीवविभक्तिस्तां शृणुत मे कथयतः इति शेषः, एकमनसः सन्तः, अतोऽनन्तराध्ययनादनन्तरं, यां जीवाजीवविभक्तिं प्ररूपणाद्वारेणैव ज्ञात्वा भिक्षुः सम्यग् यतते प्रयत्नं कुरुते संयमे इति सूत्रार्थः ॥ १ ॥ जीवाजीवविभक्तिप्रसङ्गादेव लोकालोकविभक्तिमाहमूलम् - जीवा चेव अजीवा य, एस लोए विआहिए। अजीवदेसे आगासे, अलोए से विआहिए ॥२॥
व्याख्या - जीवाश्चैव अजीवाश्च एष सर्वप्रसिद्धो लोको व्याख्यातोऽर्हदाद्यैः, अजीवदेश आकाशमलोकः स व्याख्यातो धर्मास्तिकायादिरहित स्थाकाशस्यैवालोकत्वात् ॥ २ ॥ इह च जीवाजीवानां विभक्तिः प्ररूपणाद्वारेणैव स्यादिति तामाह -

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424