Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust
View full book text
________________
378 उत्तराध्ययन मूलम्-के वंकसमायारे, निअडिल्ले अणुजुए। पलिउंचग ओवहिए, मिच्छदिट्री अणारिए ॥२५॥
उप्फालगदुट्टवाई अ, तेणे आवि अ मच्छरी। एयजोगसमाउत्ते, काऊलेसं तु परिणमे ॥२६॥ व्याख्या-वक्रो वचसा, वक्रसमाचारः क्रियया, निकृतिमान् मनसा, अनृजुकः कथमपि ऋजूकर्तुमशक्या, परिकुञ्चकः खदोपप्रच्छादकः, उपधि छम तेन चरत्यौपधिकः सर्वत्र ब्याजतः प्रवृत्तिः, एकार्थिकानि वैतानि, मिथ्याइष्टिरनार्यश्च ॥ २५ ॥ 'उप्फालगत्ति' येन पर उत्प्रास्यते तदुत्प्रासकं, दुष्टं च रागादिदोषवद्यया भवत्येवं बदनशील उत्प्रासकदुष्टवादी, चः समुच्चये । स्तेनश्चौरः चापि समुच्चये । मत्सरी परसम्पदोऽसासहिः शेष प्राग्वत् ॥२६॥ मूलम्-नीआवित्ती अचवले, अमाई अकुतूहले । विणीयविणए दंते, जोगवं उवहाणवं ॥ २७ ॥
पियधम्मे दढधम्मे, वजभीरू हिएसए । एयजोगसमाउत्ते, तेउलेसं तु परिणमे ॥ २८॥ व्याख्या-नीचैर्वृत्तिर्मनोवाक्कायैरनुत्सितोऽचपलः, अमायी, अकुतूहलः, विनीतविनयः सभ्यस्तगुर्वाधुचितप्रवृत्तिः, अत एव दान्तः, योगः खाध्यायादिव्यापारस्तद्वान् , उपधानवान् विहितशास्त्रोपचारः ॥ २७ ॥ 'पिय' इत्यादि-तत्र 'वजभीरुत्ति' अवद्यभीरहितैपको मुक्तिगवेषकः, शेषं प्राग्वत् ॥ २८ ॥ मूलम्-पयणुक्कोहमाणे अ, मायालोभे अ पयणुए । पसंतचित्ते दंतप्पा, जोगवं उवहाणवं ॥ २९ ॥
तहा पयणुवाई य, उवसंते जिइंदिए। एयजोगसमाउत्ते, पम्हलेसं तु परिणमे ॥३०॥ भ्याख्या-प्रतनुक्रोधमानः चः पूर्ती माया लोभश्च प्रतनुको यस्येति शेषः, अत एव प्रशान्तचित्तो दाम्तात्मा 'तहा पयणु' इत्यादि-तथा प्रतनुवादी खल्पभाषकः उपशान्तोऽनुद्भटत्वेनोपशान्ताकारः, शेषं प्राग्वत् ॥ ३०॥ मूलम्-अट्टरुदाणि वजित्ता, धम्मसुक्काणि झायए । पसंतचित्ते दंतप्पा, समिए गुत्ते य गुत्तिसु ॥ ३१॥
____ सरागे वीअरागे वा, उवसंते जिइंदिए । एअजोगसमाउत्ते, सुक्कलेसं तु परिणमे ॥ ३२ ॥ __ व्याख्या-आर्तरौद्रे वर्जयित्वा धर्मशुक्ले ध्यायति यः, कीदृशः सन्नित्याह-प्रशान्तचित्त इत्यादि, समितः समितिमान् , गुप्तो निरुद्धाशुभयोगः 'गुत्तिसुत्ति' गुप्तिभिः, सरागे स च सरागोऽक्षीणानुपशान्तकषायो वीतरागस्तद्विपरितो वा उपशान्तो जितेन्द्रियः एतद्योगसमायुक्तः शुक्ललेश्या तु परिणमेत् , विशिष्टलेश्यापेक्षं चैतलक्षणाभिधानं तेन न देवादिभिर्व्यभिचार इति सूत्रद्वादशकार्थः ॥ ३१ ॥ ३२ ॥ स्थानद्वारमाहमूलम्--अस्संखेजाणोसप्पिणीण उसप्पिणीण जे समया। संखाईआ लोगा, लेसाणं हुंति ठाणाई ३३
व्याख्या--असंख्येयानामवसर्पिणीनां तथोत्सर्पिणीना ये समयाः कियन्त इत्याह-संख्यातीता लोकाः कोऽर्थः । असंख्येयलोकाकाशप्रदेशपरिमाणाः तावन्तीति शेपो लेश्यानां भवन्ति स्थानानि प्रकर्षापकर्षकृतानि अशुमानां संक्ले. शरूपाणि शुभानां च विशुद्धिरूपाणीति सूत्रार्थः ॥ ३३ ॥ स्थितिमाहमूलम्--मुहुत्तद्धं तु जहन्ना, तेत्तीस सागरा मुहुत्तहिआ।उक्कोसा होइ ठिई, नायबा किण्हलेसाए ॥३४॥ व्याख्या-मुहूर्ताच तु कोऽर्थोऽन्तर्मुहूर्तमेव जघन्या, प्रयस्त्रिंशत्सागरोपमाणि 'मुडुत्तहिअत्ति' इहोत्तरत्र च मुहू. शब्देनोपचारान्मुहूर्तदेश एवोक्तः ततश्चान्तर्मुहूर्ताधिकानि उत्कृष्टा भवति स्थितिर्जातव्या कृष्णलेश्यायाः, इयं चास्याः स्थितिः सप्तमपृथ्व्यां ज्ञेया । इहान्तर्मुहूर्तशब्देन पूर्वोत्तरभवसम्बन्ध्यन्तर्मुहूर्तद्वयमुक्तं द्रष्टव्यं, एवमुत्तरत्रापि । जघन्या स्थितिस्तु सर्वासामासां तिर्यग्मनुष्येष्वेवावसेया ॥ ३४ ॥
मूलम्-मुहुत्तद्धं तु जहन्ना, दसउदही पलिअमसंखभागनब्भहिआ।
उकोसा होइ ठिई, नायबा नीललेसाए ॥ ३५ ॥ व्याख्या-मुहूर्ताोऽन्तर्मुहूर्त जपन्या, दश उधयः सागरोपमाणि 'पलिअत्ति' पल्योपमं तस्यासंख्यभागनाधिकानि उत्कृष्टा भवति स्थितिनीललेश्यायाः। नन्वस्या धूमप्रभोपरितनप्रस्तटं यावत्सम्भवस्तत्र च पूर्वोत्तरमपान्तर्मुहर्तद्वयेनाधिकास्याः स्थितिः किं नोक्ता ? उक्तैव पल्योपमासंख्येयभागे एव तस्याप्यन्तर्मुहूर्तद्वयस्यान्तर्भापात्, पल्यासंख्येयभागानां चाऽसंख्यभेदत्वादिहैतावन्मानस्यैवास्य विवक्षितत्वान्न विरोधः । एवमग्रेऽपि ॥ ३५ ॥

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424