Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust
View full book text
________________
377
उत्तराध्ययन मूलम्-जह करगयस्स फासो, गोजिभाए व सागपत्ताणं ।
एत्तोवि अणंतगुणो, लेसाणं अप्पसस्थाणं ॥ १८ ॥ व्याख्या-यथा 'करगयस्सत्ति' क्रकचस्य स्पर्शो गोजिह्वायाः शाको वृक्षविशेषस्तत्पत्राणां च स्पर्श इति प्रक्रमः। इतोप्यनन्तगुणः कर्कशः लेश्यानां अप्रशस्तानां यथा क्रममित्यर्थः ॥ १८ ॥
मूलम्-जह बूरस्स व फासो, नवणीअस्स व सिरीसकुसुमाणं ।
एत्तोवि अणंतगुणो, पसत्थलेसाण तिण्हपि ॥ १९ ॥ व्याख्या-यथा बूरस्य बनस्पतिविशेषस्य स्पर्शो नवनीतस्य वा शिरीपकुसुमानां एतस्मादप्यनन्तगुणः सुकुमारो यथाक्रमं प्रशस्तलेश्यानां तिसृणामपीति मूत्रद्वयार्थः ॥ १९ ॥ परिणामद्वारमाह
मूलम्-तिविहो व नवविहो वा, सत्तावीसइविहिक्कसीओ वा।
दुसओ तेआलो वा, लेसाणं होइ परिणामो ॥ २० ॥ व्याख्या-त्रिविधो वा नवविधो वा सप्तविंशतिविध एकाशीतिविधो वा 'दुसओ तेआलो यत्ति' त्रिचत्वारिंशदधिकद्विशतविधो वा लेश्यानां भवति परिणामस्तत्तद्रूपगमनात्मकः । तत्र त्रिविधो जघन्यमध्यमोत्कृष्टभेदेन, नवविधो यदा एषामपि खस्थानतारतम्यचिन्तायां प्रत्येकं जघन्यादित्रयेण गुणना । एवं पुनः पुनस्त्रिभिर्गुणने सप्तविंशतिविधत्वादिभावनीयम् । उपलक्षणं चैतत् , एवं तारतम्य चिन्तायां हि संख्यानियमस्याभावात् । तथा च प्रज्ञापना"कण्हरेसाणं भंते ! कइविहं परिणाम परिणमइ ? गोयमा ! तिविहं वा नवविहं या सत्तावीसइविहं वा एक्कासीइविहं वा तेआलादुसयविहं या पहुं वा बहुविहं वा परिणामं परिणमइ । एवं जाव सुक्कलेसा" इति सूत्रार्थः ॥२०॥ लक्षणद्वारमाहमूलम्-पंचासवप्पवत्तो, तीहिं अगुत्तो छसु अविरओ अ । तिवारंभपरिणओ, खुदो साहस्सिओ
नरो ॥ २१ ॥ निद्धंधसपरिणामो, निस्संसो अजिइंदिओ। एअजोगसमाउत्तो, कण्हलेसं
तु परिणमे ॥ २२॥ व्याख्या-पञ्चाश्रयप्रवृत्तः, त्रिभिः प्रक्रमान्मनोयाकायैरगुप्तः, पट्सु जीवनिकायेपु अविरतस्तदुपमईकत्वादिनेति शेषः, तीघ्राः उत्कटाः स्वरूपतोऽध्यवसायतो वा आरम्भाः सावधव्यापारास्तत्परिणतस्तदासक्तः, क्षुद्रः सर्वस्याप्यहितैपी, सहसाऽनालोच्य प्रवर्तते इति साहसिकश्चौर्यादिदुष्कर्मकारीत्यर्थः, नरः उपलक्षणत्वात् रुयादिर्वा ॥२१॥ 'निद्धंधसत्ति' ऐहिकामुष्मिकापायशङ्काविकलः परिणामो यस्य स तथा, 'निस्संसोत्ति' निस्त्रिंशो जीवान् निधन् मनागपि न शकते, अजितेन्द्रियः, एतेऽनन्तरोक्तास्ते च ते योगाश्च व्यापारा एतद्योगास्तैः समायुक्तोऽन्वित एतद्योगसमायुक्तः कृष्णलेश्यां तुरेवकारार्थस्ततः कृष्णलेश्यामेव परिणमेत् । तद्रव्यसाचिव्येन तथाविधद्रव्यसम्पर्कात स्फटिकमिव तद्रूपतां भजेत् । उक्तं हि-"कृष्णादिद्रव्यसाचिव्यात् , परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ॥ १॥” इति ॥ २२ ॥ तथामूलम्-इस्सा-अमरिस-अतवो, अविज्ज माया अहीरिया। गेही पओसे य सढे, पमत्ते रसलोलुए॥२३॥ __ मृलम्-सायगवेसए अ आरंभाविरओ खुद्दो साहस्सिओ नरो।
___ एअजोगसमाउत्तो, नीललेसं तु परिणमे ॥ २४ ॥ व्याख्या-ईर्पा च परगुणासहनं, अमर्पश्च रोपात्यन्ताभिनिवेशः, अतपश्च तपो विपर्ययोऽमीषां समाहारः । अविद्या कुशास्त्ररूपा, माया प्रतीता, अहीकता असदाचारगोचरो लज्जाभावः, गृद्धिर्विषयलाम्पट्यं, प्रदोषश्च प्रद्वेषः, अभेदोपचाराचेह सर्वत्र तद्वान् जन्तुरेवमुच्यते । शठो धृष्टः, प्रमत्तः प्रकर्षेण जातिमदाधासेवनेन मत्तः प्रमत्तो रसेषु लोलुपः लम्पटो रसलोलुपः ॥२३॥ सातं सुखं तद्वेशकश्च कथं मे सुखं स्यादिति बुद्धिमान् , आरम्भात् प्राण्युपमोदविरतः, शेपं प्राग्वत् ॥ २४ ॥

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424