Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust
View full book text
________________
303
उत्तराध्ययन
प्राधान्येनाङ्गीकुरुत इति तत्पुरस्कारः । अनेन कायमन सोस्तदेकाप्रमुक्तं, संयत ईर्ष्या रीयेतेति सूत्रपञ्चकार्थः ॥ ८ ॥ भाषासमितिमाह
मूलम् - कोहे माणे अ मायाए, लोभे अ उवउत्तया । हासे भयमोहरिए, विकहासु तहेव य ॥ ९ ॥ - क्रोधे माने मायायां लोभे चोपयुक्तता एकाग्रता, हास्ये भयमौखर्ये विकथासु तथैव चोपयुक्तता ॥९॥ मूलम् -- एआई अड ठाणाई, परिवजित्तु संजये | असावज मिअं काले, भासं भासिजपण्णवं ॥ १०॥
व्याख्या
व्याख्या --- क्रोधाद्युपयुक्ततायां हि प्रायः शुभा भाषा न सम्भवतीति एतान्यनन्तरोक्तानि क्रोधादिन्यष्टस्थानानि परिवर्ज्य संयतः असावद्यां निर्दोषां, मितां परिमितां, काले प्रस्तावे इति सूत्रद्वयार्थः ॥ १० ॥ एपणासमितिमाह -
मूलम् - गवेसणाए गहणे अ, परिभोगेसणा य जा । आहारोवहिसेजाए, एए तिण्णिवि सोहए ॥११॥
व्याख्या -- गवेपणायामन्वेषणायां ग्रहणे स्वीकारे उभयत्र एपणेति सम्बध्यते, ततो गवेपणायामेपणा, ग्रहणे च एपणा, परिभोगेपणा च या, 'आहारोव हिसेज्जाए सि' वचनव्ययादाहारोपधिशय्यासु 'एएत्ति' लिङ्गव्यत्ययादेतास्तित्र एपणा विशोधयेनिर्दोषाः कुर्यात् ॥ ११ ॥ कथं विशोधयेदित्याह -
मूलम् - उग्गमुप्पायणं पढमे, बीए सोहिज्ज एसणं । परिभोगंमि चउक्कं, विसोहिज्ज जयं जई ॥ १२ ॥
व्याख्या-‘उग्गमुध्पायणंति' उद्गमोत्पादनादोषान् 'पढमेति' प्रथमायां गवेषणायां शोधयेदिति योगः । तत्रो - मदोषा आधाकर्मादयः षोडश, उत्पादनादोषा अपि धात्र्यादयस्तावन्त एवेति । 'वीएत्ति' द्वितीयायां ग्रहणैषणायां शोधयेत्, 'एसणंति' एपणादोषान् शङ्कितादीन् दश, 'परिभोगंमित्ति' परिभोगैषणायां चतुष्कं संयोजनाप्रमांणांगारैधूमकरणरूपं, अङ्गारधूमयोर्मोहनीयान्तर्गतत्वेनैकतया विवक्षितत्वात्, विशोधयेत् 'जयंति' यतमानो यतिः । पुनः क्रियाभिधानमतिशयसूचकमिति सूत्रद्वयार्थः ॥ १२ ॥ आदाननिक्षेपसमितिमाहमूलम् - ओहोवहोवग्गहिअं, भंडगं दुविहं मुणी । गिण्हंतो निक्खिवंतो अ,
परंजिज्ज इमं विहिं ॥ १३॥
व्याख्या- 'ओहो होवग्गहिअंति' इहोपधिशब्दो मध्यनिर्दिष्टो डमरुकमणिन्यायेनोभयत्रापि सम्बध्यते, तत ओघोपधिं औपग्रहिकोपधिं च, भाण्डकमुपकरणं यथाक्रमं रजोहरणादि दण्डकादि च, द्विविधं उक्तभेदतो द्विभेद, मुनिः गृह्णन्निक्षिपंश्च प्रयुञ्जीत इमं वक्ष्यमाणं विधिम् ॥ १३ ॥ तमेवाह
मूलम् - चक्खुसा पडिलेहित्ता, पमजिज्ज जयं जई। आइए निक्खिवेज वा, दुहओवि समिए सया १४
व्याख्या -- चक्षुषा प्रत्युपेक्ष्याऽवलोक्य प्रमार्जयेत् रजोहरणादिना यतमानो यतिः, तदनु आददीत निक्षिपेद्वा 'दुहओवित्ति' द्वापि प्रक्रमादौघिकौपग्रहिकोपधी, समित उपयुक्तः सदेति सूत्रद्वयार्थः ॥ १४ ॥ परिष्ठापनासमितिमाह
मूलम् — उच्चारं पासवणं, खेलं सिंघाण जल्लिअं । आहारं उबहिं देहं, अन्नं वावि तहाविहं ॥ १५ ॥
व्याख्या - उच्चारं पुरीषं, प्रश्रवणं मूत्रं, खेलं मुखश्लेष्माणं, सिङ्घाणं नासिकाश्लेष्माणं, 'जल्लिअंति' जलं मलं, आहारमुपधिं देहं, अन्यद्वा कारणगृहीतं गोमयादि, अपिः पूत, तथाविधं परिष्ठापनाई स्थण्डिले व्युत्सृजेदित्युत्तरेण योगः ॥ १५ ॥ स्थण्डिलं च दशविशेषणपद विशिष्टमिति तद्गताखिलभङ्गोपलक्षणार्थमाद्यविशेषणपदस्थशब्दद्वयस्य
भङ्गकरचनामाह-
मूलम् - अणावायमसंलोए, अणावाए चेव होइ संलोए । आवायमसंलोए, आवाए चेव संलोए ॥ १६ ॥
व्याख्या - न विद्यते आपातः खपरोभयपक्षसमीपागमनरूपो यत्र तदनापातं स्थण्डिलमिति गम्यं, 'असंलोएत्ति' नास्ति संलोको दूरस्यापि स्वपक्षादेरालोको यत्र तत्तथेत्येको भङ्गः ॥ १ ॥ अनापातं चैव भवति संलोकं, यत्रापातो नास्ति संलोकश्वास्तीति द्वितीयो भङ्गः ॥ २ ॥ आपातमसंलोकं, यत्रापातोऽस्ति न तु संलोक इति तृतीयः ॥ ३ ॥

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424