Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 351
________________ 346 उत्तराध्ययन मूलम्-एएसिं तु विवच्चासे, रागदोससमजि खवेइ उ जहा भिक्खू , तं मे एगमणो सुण ॥४॥ व्याख्या-एतेषां प्राणिवधविरत्यादीनां समित्यादीनां चानाश्रवहेतूनां विपर्यासे सति यद्रागद्वेषाभ्यां समर्जितं कर्मेति शेषः, क्षपयति तु यथा भिक्षुस्तन्मे कथयत इति शेषः, एकमनाः शृणु ॥४॥ मूलम्-जहा महातलागस्स, सन्निरुद्धे जलागमे। उस्सिचणाए तवणाए, कमेणं सोसणा भवे ॥५॥ ___ व्याख्या-यथा महातटाकस्य सन्निरुद्धे पाल्यादिना निरुद्ध जलागमे 'उस्सिचणाएत्ति' उत्सिश्चनेनारपट्टघट्यादिभिरुदश्चनेन तपनेनार्ककरतापेन क्रमेण शोषणा जलाभावरूपा भवेत् ॥ ५॥ मूलम्-एवं तु संजयस्तावि, पावकम्मनिरासवे । भवकोडिसंचि कम्म, तवसा निजरिजइ ॥६॥ __व्याख्या एवं तुत्ति' एवमेव संयतस्यापि पापकर्मणां निराश्रये आश्रवाभावे पापकर्मनिराश्रये सति भवकोटिसश्चितं कर्म, अतिवहुत्योपलक्षणमेतत् , तपसा निर्जीयते इति सूत्रत्रयार्थः ॥ ६ ॥ तपसा कर्म निर्जीयते इत्युक्तमतस्त दानाहमूलम्-सो तवो दुविहो वुत्तो, बाहिरभितरो तहा। बाहिरो छबिहो वुत्तो, एवमभितरो तवो ॥७॥ व्याख्या-'सो तपोत्ति' तत्तपो द्विविध प्रोक्तं, लिङ्गव्यत्ययः सर्वत्र सूत्रत्यात्, बाबमाभ्यन्तरं तथा । तत्र पावं पापद्रव्यापेक्षत्वालोकप्रतीतत्वात्कुतीर्थिकैरपि खाभिप्रायेण सेव्यमानत्वात्, पहिः शरीरस्य पा तापकारित्वात्, मुक्तिप्राप्तौ प्रायो बाह्याङ्गत्याद्वा । तद्विपरीतं त्याभ्यन्तरमिति सूत्रार्थः ॥ ७ ॥ तत्र यथा वासं पविधं तथाह मूलम्-अणसणमूणोअरिआ, भिक्खायरिया य रसपरिचाओ। कायकिलेसो संलीणया य बज्झो तवो होइ ॥ ८॥ व्याख्या-अक्षरार्थः स्पष्टो भावार्थ तु सूत्रकृदेव. वक्ष्यति ॥ ८॥ तत्रानशनखरूपं तावदाहमलमजुत्तरिअमरणकालाय.दविहा अणसणाभवेत्तरिआ सावकखा.निरवकंखाउ बिडजिआ९ व्याख्या-इत्वरमेय इत्वरकं खल्पकालावधीत्यर्थः, मरणपर्यन्तः कालो यस्य तन्मरणकालं यावज्जीवमित्यर्थः, चः समुच्चये, इत्येवमनशनं द्विविधं भवेत् । तत्र इत्वरं सहावकांक्षया घटिकायाधुत्तरकालं भोजनाभिलापरूपया वर्तते इति सावकांक्ष, निरवकांक्षं तत्र भवे भोजनाशंसाभावेन, तुः पुनरर्थो भिन्नक्रमश्व, ततो द्वितीयं पुनमरणकालाख्यम् ॥९॥ तत्रत्वरानशनमैदानाह मूलम्-जो सो इत्तरिअतवो, सो समासेण छविहो । सेढितवो १ पयरतवो २, घणो अ ३ तह होइ वग्गो अ४ ॥१०॥ व्याख्या-यत्तदित्वरकतप इत्वरानशनरूपं तत्समासेन पविधं, पवियत्वमेवाह-'सेढितवो' इत्यादि-श्रेणिः बाह्यद्रव्यापेक्षत्वालोकप्रतीतत्वात्कुतीथिकैरपि खाभिप्रायेण सेव्यमानत्वात्, पहिः शरीरस्य वा तापकारित्वात्, मुक्तिप्राप्तौ प्रायो बाह्याङ्गत्वाद्वा । तद्विपरीतं त्वाभ्यन्तरमिति सूत्रार्थः ॥ ७ ॥ तत्र यथा बाखं षड्विधं तथाह मूलम्-अणसणमूणोअरिआ, भिक्खायरिया य रसपरिचाओ। कायकिलेसो संलीणया य बज्झो तवो होइ ॥ ८॥ व्याख्या-अक्षरार्थः स्पष्टो भावार्थं तु सूत्रकृदेव वक्ष्यति ॥ ८॥ तत्रानशनखरूपं तावदाहमूलम्-इत्तरिअमरणकाला य, दुविहा अणसणाभवे। इत्तरिआसावकंखा, निरवकंखा उ बिइजिआ ९ व्याख्या-इत्वरमेव इत्वरकं खल्पकालावधीत्यर्थः, मरणपर्यन्तः कालो यस्य तन्मरणकालं यावज्जीवमित्यर्थः, चः समुचये, इत्येवमनशनं द्विविधं भवेत् । तत्र इत्वरं सहायकांक्षया घटिकाद्वयाधुत्तरकालं भोजनाभिलाषरूपया वर्तते इति सायकांक्ष, निरवकांक्षं तत्र भवे भोजनाशंसाभावेन, तुः पुनरर्थो भिन्नक्रमच, ततो द्वितीयं पुनमरणकाला. ख्यम् ॥९॥ तत्त्वरानशनभेदानाह मूलम्-जो सो इत्तरिअतवो, सो समासेण छबिहो। सेढितवो १ पयरतवो २, घणो अ३ तह होइ वग्गो अ४॥१०॥ व्याख्या-यत्तदित्वरकतप इत्वरानशनरूपं तत्समासेन पट्विधं, पविधत्वमेवाह-'सेढितवो' इत्यादि-श्रेणिः

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424