Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust
View full book text
________________
364 उत्तराध्ययन तेन दुःखी यदि ममेदमिदं च रूपवद्वस्तु स्यात्तदा वरमित्याकांक्षातोऽतीवदुःखवान् सन् , परस्य सम्बन्धि रूपब. स्त्विति गम्यते, लोभाविलो लोभकलुष आदत्ते अदत्तं ॥ २९ ॥ ततश्च
मूलम्-तण्हाभिभूअस्स अदत्तहारिणो, रूवे अतित्तस्स परिग्गहे अ।
मायामुसं वहइ लोभदोसा, तस्थावि दुक्खा न विमुच्चई से ॥३०॥ व्याख्या-तृष्णाभिभूतस्य लोभपराजितस्य तत एवादत्तहारिणो रूपे रूपविषये यः परिग्रहो मूर्छारूपस्तस्मिनिति योगः, चस्स भिन्नक्रमत्वादतृप्तस्स च, मायाप्रधानं 'मोसंति' मृषाऽलीकभाषणं मायामृषा वर्द्धते, कुतः ! इत्याह-लोभदोषात्, लुब्धो हि परखमादत्ते, आदाय च तद्रोपनाय मायया मृषां वदति । तदनेन लोम एव सर्वाश्रवाणामपि मूलहेतुरिति सूचितम् । रागप्रक्रमेपि च यदिह लोभाभिधानं तद्रागेपि लोमांशस्यैवातिदुष्टताख्यापनापम् । तत्रापि को दोषः ? इत्याह-तत्रापि मृषाभापणेपि दुःखान विमुच्यते सः, किन्तु दुःखभाजनमेवस्यादिति भावः ॥३०॥ दुःखाविमोक्षमेव भावयति
मूलम्-मोसस्स पच्छा य पुरत्थओ अ, पओगकाले अदुही दुरंते।
एवं अदत्ताणि समाययंतो, रूवे अतित्तो दुहिओ अणिस्सो ॥ ३१ ॥ व्याख्या-'मोसस्सत्ति' मृषाभाषणस्य पश्चाच पुरस्ताच प्रयोगकाले च दुःखी सन् , तत्र पथानहीदं मया सुसंस्थापितमुक्तमिति पश्चात्तापात् , पुरस्ताच कथमयं सुरूपख्यादिवस्तुखामी मया वञ्चनीय इति चिन्तया, प्रयोगकाले च किमसौ ममालीकभापितां लक्षयिष्यति न वेति क्षोभतः । तथा 'दुरंतेत्ति' हुष्टोऽन्तः पर्यन्तः इह जन्मन्यनेकविउम्बनातोऽन्यभवे च नरकादिप्राप्त्या यस्य स दुरन्तो भवति जन्तुरिति शेषः । अथवा 'मोसस्सत्ति' मोपख आयस इति व्याख्येयम् । एवममुना प्रकारेणादत्तानि समाददानो रूपेऽतृप्तः सन् दुःखितः स्वादितिशेषः । कोशः सन् । इत्याह-अनिश्री दोपवत्तया कस्याप्यवष्टम्भेन रहितः, मेथुनाश्रवोपलक्षणं चैतत् ॥ ३१ ॥ उक्तमेवार्थ निगमयितुमाह
मूलम्-रूवाणुरत्तस्स नरस्स एवं, कत्तो सुहं होज कयाइ किंचि ।
तस्थोवभोगेवि किलेसदुक्खं, निवत्तई जस्स कए ण दुक्खं ॥ ३२ ॥ म्याख्या-रूपानुरक्तस्य नरस्य एवमनन्तरोक्तनीत्या कुतः सुखं भवेत् ? कदाचित्किञ्चिदल्पमपि, कुतः इत्याहपतस्तत्र रूपानुरागे उपभोगेपि क्लेशदुःखं अतृप्तिलामलक्षणपाधाजनितमसातं भवति । उपभोगमेव विशिनष्टि, निर्वर्तयति उत्पादयति यस्योपभोगस्य कृते, 'ण' वाक्यालङ्कारे, दुःखं कृछ्रमात्मन इति गम्यते । उपभोगायें हि जनः क्लिश्यते तदा सुखं स्यादिति, यदि च तदापि दुःखमेव तदा कुतोऽन्यदा मुखं स्यादिति भावः ॥ ३२ ॥ एवं रागस्यानर्थहेतुतामुक्त्वा द्वेषस्यापि तामतिदेष्टुभाह
मूलम्-एमेव रूवम्मि गओ पओस, उवेइ दुक्खोहपरंपराओ।
पदुद्दचित्तो अ चिणाइ कम्म, जं से पुणो होइ दुहं विवागे ॥ ३३ ॥ व्याख्या-एवमेव यथानुरक्तस्तथैव रूपे प्रक्रमाहुटे गतः प्रद्वेषं उपैति दुःखौघपरम्परा उत्तरोत्तरदुःखसमूहरूपाः। तथा प्रविष्टचित्तः चस्य भिन्नक्रमत्वात् चिनोति च कर्म, बत् 'से' तस्य पुनर्मवेत् दुःखं दुःखहेतुर्विपाकेऽनुमक्काले अत्रामुत्र चेति भावः । पुनःखग्रहणमैहिकदुःखापेक्षमभुमकर्मोपचयश्च हिंसाद्याश्रवान् विना न स्यादित्यनेन द्वेषस्याप्याकहेतुत्वमाक्षिप्यते ॥ ३३ ॥ एवं रागद्वेषानुद्धरणे दोषमुक्त्वा तदुद्धरणे गुणमाह
मूलम्-वे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण ।
न लिप्पई भवमज्झेवि संतो, जलेण वा पुक्खरिणीपलासं ॥ ३४ ॥१॥ व्याख्या-रूपे विरक्त उपलक्षणत्वादद्विष्टश्च मनुजो विशोकः शोकमुक्तस्तन्निबन्धनयो रागद्वेषयोरभाषादेतेनानन्तरोक्तेन 'दुक्खोहपरंपरेणत्ति' दुःखानामोषाः सहातास्तेषां परम्परा तया न लिप्यते न स्पृश्यते भवमध्येपि संस्ति

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424