Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust
View full book text
________________
362
उत्तराध्ययन
व्याख्या—कामेषु अनुगृद्धिः सतताभिकांक्षा कामानुगृद्धिस्तत्प्रभवमेव, खुशब्दस्यावधारणार्थत्वात्, दुःखं सर्वस्य लोकस्य सदेवकस्य, यत्कायिकं मानसिकं च किञ्चिदल्पमपि तस्यान्तमेवान्तकं गच्छति वीतरागो विगतकामानुद्धिः ॥ १९ ॥ ननु कामाः सुखरूपास्तत्कथं तत्प्रभवमेव दुःखमुच्यते ? उच्यते
मूलम् — जहा य किंपागफला मणोरमा, रसेण वण्णेण य भुज्जमाणा । ते खुद्दए जीविअ पश्चमाणा, एओत्रमा कामगुणा विवागे ॥ २० ॥ व्याख्या—यथा च यथैव किम्पाकफलानि 'मणोरमत्ति' अपेर्गम्यत्वान्मनोरमाण्यपि रसेन वर्णेन च शब्दादन्धादिना च भुज्यमानानि तानि लोकप्रतीतानि 'खुद्दएत्ति' आर्पत्वात्क्षोदयन्ति विनाशयन्ति जीवितं पच्यमानानि विपाकावस्थाप्राप्तानि, एतदुपमाः कामगुणा विपाके, विपाकदारुणतासाम्येन तत्तुल्या इति भाषः ॥ २० ॥ एवं केवलस्य रागस्योद्धरणोपायमभिधाय तस्यैव द्वेषान्वितस्य तमाह -
मूलम् - जे इंदिआणं विसया मणुष्णा, न तेसु भावं निसिरे कयाई ।
न यामण्णेसु मपि कुज्जा, समाहिकामे समणे तवस्सी ॥ २१ ॥ व्याख्या - ये इन्द्रियाणां विपया मनोज्ञाः न तेषु भावं अभिप्रायं अपेगम्यत्वात् भावमपि प्रक्रमादिन्द्रियाणि प्रवर्त्तयितुं किं पुनस्तत्प्रवर्त्तनमित्यपिशब्दार्थः, निसृजेत्कुर्यात्कदाचित् । न च नैवामनोज्ञेषु मनोऽपि कुर्यादिन्द्रियाणि प्रवर्त्तयितुमितीहापि गम्यं, अपेरर्थः प्राग्वत्, समाधिरिह रागद्वेपाभावरूपस्तं कामयते इति समाधिकामः श्रमणः तपस्वीति सूत्रद्वादशकार्थः ॥ २१ ॥ इत्थं रागद्वेपोद्धरणैषिणो विषयेभ्य इन्द्रियाणां निवर्त्तनमुपदिष्टं, अथ विषयेषु तत्प्रवर्त्तने रागद्वेषानुद्धरणे च यो दोपस्तं प्रत्येकमिन्द्रियाणि मनश्चाश्रित्य दर्शयितुमष्टसप्ततिं सूत्राण्याह । तत्रापि चक्षुराश्रित्य त्रयोदशसूत्राणि -
मूलम् -- चक्खुस्स रूवं गहणं वयंति, तं रागहेउं तु मणुण्णमा हु ।
तं दोसउं अमणुष्णमाहु, समो उ जो तेसु स वीरागो ॥ २१ ॥
व्याख्या- - चक्षुपो रूपं गृह्यतेऽनेनेति ग्रहणमाक्षेपकं वदन्ति, ततः किमित्याह - तद्रूपं रागहेतुं तुः पूर्वौ मनोज्ञमाहुः, तथा तद्रूपमेव द्वेषहेतु ममनोज्ञयाहुः, ततस्तयोश्चक्षुः प्रवर्त्तने रागद्वेपसम्भवात्तदुद्धरणाशक्तिलक्षणो दोषः स्यादिति भावः । आहेब न कोऽपि सति रूपे वीतरागः स्यादत आह- समस्त्वरक्तद्विष्टतया तुल्यः पुनर्यस्तयोर्मनोज्ञे तररूपयोः स वीतराग इव वीतरागः, उपलक्षणत्वाद्वीतद्वेषश्च । अयं भावः- न तावत्तयोश्चक्षुः प्रवर्त्तयेत् कथञ्चित्प्रवृत्तौ तु समतामेवावलम्वेतेति ॥ २२ ॥ ननु यद्येवं तर्हि रूपमेव रागद्वेपजनकं, न तु चक्षुस्तत्किं चक्षुर्निग्रहेणेति शङ्कापोहायाह
मूलम् — रुवस्स चक्खुं गहणं वयंति, चक्खुस्स रूवं गहणं वयंति | रागस्स हे समणुण्णमाहु, दोसस्सहेउं अमणुष्णमाहु ॥ २३ ॥
व्याख्या - रूपस्य चक्षुर्गृहातीति ग्रहणं ग्राहकमित्यर्थः वदन्ति, तथा चक्षुषो रूपं गृद्यते इति ग्रहणं प्रायं वदन्ति अनेन रूपचक्षुषोरन्योन्यं ग्रायग्राहक भावलक्षणः सम्बन्धो दर्शितस्ततो यथा रूपं रागद्वेषकारणं तथा चक्षुरपीत्युक्तं भवति अत एवाह - रागस्सेत्यादि - रागस्य हेतुं प्रक्रमाचक्षुः सह मनोज्ञेन ग्राह्येण रूपेण वर्त्तते इति समनोज्ञमाहुः, द्वेषस्य हेतुं अमनोज्ञं मनोज्ञरूपरहितमाहुस्ततो युक्त एव चक्षुपो निग्रह इति भावः ॥ २३ ॥ इत्थं रागद्वेषोद्धरणोपाययुक्त्वा तदनुद्धरणे दोषमाह -
मूलम् — रुवेसु जो गिद्धिमुवेइ तिबं, अकालिअं पावइ से विणासं । रागाउरे से जह वा पयंगे, आलोअलोले समुवे मधुं ॥ २४
व्याख्या- - रूपेषु यो गृद्धिं रागमुपैति तीव्रां अकाले भवमाकालिकं प्राप्नोति स विनाशं, रागातुरः सन् स इति लोकप्रतीतः, यथा वेति वाशब्दस्यैवकारार्थत्वात् यथैव पतङ्गः आलोकलोलो ऽतिस्निग्धदीपशिखादर्शन लम्पटः समुपैति मृत्युम् ॥ २४ ॥

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424