Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust
View full book text
________________
-
363
उत्तराध्ययन
मूलम्-जे यावि दोसं समुवेइ तिवं, तंसि क्खणे से उ उवेइ दुक्खं ।
दुइंतदोसेण सएण जंतू, न किंचि रूवं अवरज्झई से ॥ २५ ॥ व्याख्या-यश्च यस्तु अपिर्मिनक्रमोऽन्यत्र योक्ष्यते, द्वेपं समुपैति तीव्र रूपेष्विति प्रक्रमः, स किमित्याह'तसित्ति' प्राच्यस्यापिशब्दस्येह योगातस्मिन्नपि क्षणे स तुः पूर्ती उपैति दुःखं मनःसन्तापादिकं, यद्येवं तर्हि रूप. स्यैव दुःखहेतुत्वं, तत एव द्वेषसम्भवादित्याशंक्याह-दुष्टं दान्तं दमनं दुर्दान्तं दुईमत्वमित्यर्थः, तच्च प्रक्रमाञ्चक्षुषस्तदेव दोषो दुर्दान्तदोपस्तेन खकेनात्मीयेन जन्तुर्देही, न किञ्चिदल्पमपि रूपमपराध्यति तस्य जन्तोः । यदि हि रूपमेव दुःखहेतुः स्यात्तदा वीतरागद्वेपस्यापि दुष्टरूपनिरूपणे दुःखं स्यान्नचैतदस्ति, ततः स्वस्यैव दोषेण दुःखमानोति प्राणीति भावः ॥२५॥ इत्थं रागद्वेपयोरनर्थहेतुत्वमुक्तं, इदानीं तु द्वेपस्यापि रागहेतुकत्वात् स एव महानर्थमूलमिति दर्शयन् तस्य विशेषात्परित्याज्यतां ख्यापयितुमाह
मूलम्-एगंतरत्तो रुइरंसि रूवे, अतालिसे से कुणई पओसं ।
दुक्खस्स संपीलमुवेइ बाले, न लिप्पइ तेण मुणी विरागो ॥ २६ ॥ व्याख्या--एकान्तरक्तो रुचिरे मनोरमे रूपे यः स्यादिति शेपः, अतादृशेऽनीदृशे प्रक्रमादूपे स करोति प्रद्वेष, तथा च दुःखस्य सम्पीडं संघातं उपैति वालो मूढः, न लिप्यते तेन द्वेपकृतदुःखेन मुनिर्विरागो रागरहितः ॥ २६ ॥ अथ रागस्यैव हिंसाद्याश्रवहेतुत्वमिहैव तद्द्वारा दुःखजनकत्वं च सूत्रपट्केनाह
मूलम्-रूवाणुगासाणुगए अ जीवे, चराचरे हिंसइ णेगरूवे ।
चित्तेहिं ते परितावेइ बाले, पीलेइ अत्तहगुरू किलिहे ॥ २७ ॥ व्याख्या-रूपं प्रस्तावान्मनोज्ञमनुगच्छतीति रूपानुगा सा चासौ आशाच रूपानुगाशा रूपविषयोऽभिलाषस्तदनुगतच, पाठान्तरे [रूवाणुवायाणुगएत्ति] रूपाणां प्रशस्तानां उपायैरुपार्जनहेतुभिरनुगतः उपायानुगतश्च प्राणी 'जीवेत्ति' जीवांश्चराचरान् प्रसस्थावरान् हिनस्ति अनेकरूपान् जात्यादिभेदादनेकविधान् कांश्चित् चित्रैर्नानाविधैरुपायैरिति गम्यते, तान् चराचरजीवान् परितापयति दुःखयति वालोऽपरांश्च पीडयत्येकदेशदुःखोत्पादनेन, आत्मार्थगुरुः खप्र. योजननिष्ठः क्लिटो रागवाधितः ॥ २७ ॥ तथा
मूलम्-रुवाणुवाए ण परिग्गहेण, उप्पायणे रक्खणसन्नियोगे।
वए विओगे अ कहिं सुहं से, संभोगकाले अ अतित्तिलाभे ॥ २८ ॥ व्याख्या-रूपे अनुपातोऽनुगमनं अनुराग इत्यर्थः रूपानुपातस्तस्मिन् सति, णः पूत्तौं, परिग्रहेण मूर्छात्मकेन हेतुभूतेन उत्पादने उपार्जने रक्षणं च अपायेभ्यः सन्नियोगश्च स्वपरप्रयोजनेषु सम्यग्व्यापारणं रक्षणसन्नियोगं तस्मिन् 'वएत्ति' व्यये विनाशे वियोगे विरहे सर्वत्र सुरूपवस्तुन इति गम्यते, क सुखं ? न कापीति भावः, से तस्य रूपानुरागिणः । अयं भावः-सुरूपकलत्र-करि-तुरग-वस्त्रादीनामुत्पादनाद्यर्थ तेषु तेषु क्लेशहेतुपूपायेषु प्रवर्त्तमानो दुःखमेवानुभवति रूपानुरागी । पाठान्तरे वा [ "रूवाणुरागेण" इति रश्यते, तत्र रूपानुरागेण हेतुना यः परिग्रहस्तेन शेषं प्राग्वत् ] ननु रूपवतामुत्पादनादिषु सुखं मा भूत् , सम्भोगकाले तु भावीत्याशंक्याह-सम्भोगकाले चोपभोगप्रस्तावेऽपि अतृप्सिलामे तृप्तिप्रात्यभावे व सुखमिति सम्बन्धः । बहुविधरूपदर्शनेऽपि नहि रागिणां तृप्तिरस्ति । यदुक्तं“न जातु कामः कामाना-मुपभोगेन शाम्यति । हविपा कृष्णवर्मेव, भूय एवाभिवर्द्धते ॥ १॥". ततोऽधिकाधिकेन्छया खिद्यत एव रागी, न तु सुखी स्यादिति भावः ॥ २७ ॥ ततस्तस्यापरापरदोषपरम्परावाप्तिमाह
मूलम्-हवे अतित्ते अ परिग्गहे अ, सत्तोवसत्तो न उवेइ तुहूिँ।
अतुट्ठिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ॥ २९ ॥ व्याख्या-रूपे अतृप्तः चस्य भिन्नक्रमत्वात् परिग्रहे च विषयमूर्छालक्षणे सक्तः सामान्येनैवासक्तिमान् , उपसक्तश्च गाढमासक्तः, ततः सक्तश्च पूर्वमुपसक्तश्च पश्चात् सक्तोपसक्तो नोपैति तुष्टिं, तथा च अतुष्टिरेव दोपोऽतुष्टिदोपः

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424