Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust
View full book text
________________
371
उत्तराध्ययन व्याख्या-स प्रहीणतृष्णो वीतरागो भवति, तृष्णा हि लोभस्तत्क्षये च क्षीणमोहत्वावाप्तिरिति, तथा कृतसर्वकृत्य इव कृतसर्वकृत्यः प्राप्तप्रायत्वादनेन मुक्तेः क्षपयति ज्ञानावरणं क्षणेन, तथैव यत् दर्शनमावृणोति तत् दर्शनावरणमित्यर्थः, यश्चान्तरायं दानादिविषयं विघ्नं प्रकरोति कर्मान्तरायाख्यमित्यर्थः ॥ १०८ ॥ यत्क्षया च कं गुणमवाप्नोतीत्याह
मूलम्-सव्वं तओ जाणइ पासई अ, अमोहणे होइ निरंतराए ।
अणासवे झाणसमाहिजुत्ते, आउक्खए मोक्खमुवेइ सुद्धे ॥ १०९ ॥ व्याख्या-सर्व ततो ज्ञानावरणीयादिक्षयाजानाति विशेषरूपत्वेनावगच्छति, पश्यति च सामान्यरूपतया, तथाऽमोहनो मोहरहितो भवति, तथा निरन्तरायः, अनाश्रवः कर्मवन्धहेतुरहितः, ध्यानं शुक्लध्यानं तेन समाधिः परमखास्थ्यं ध्यानसमाधिस्तेन युको ध्यानसमाधियुक्तः, आयुपः उपलक्षणत्वात् नामगोत्रवेद्यानां च क्षयः आयुः क्षयस्तस्मिन् सति मोक्षमुपैति शुद्धो विगतकर्ममल इति सूत्रत्रयार्थः ॥ १०९ ॥ मोक्षगतश्च याशः स्यात्तदाह
मूलम्-सो तस्स सबस्स दुहस्स मुक्को, जं बाहई सययं जंतुमेअं।
दीहामयविप्पमुक्को पसत्थो, तो होइ अञ्चंतसुही कयस्थी ॥ ११०॥ __ व्याख्या-स मोक्ष प्राप्तः तस्माजातिजरामरणादिरूपत्वेन प्रोक्तात् सर्वस्मात् दुःखात्-सर्वत्र सुब्व्यत्ययेन षष्ठी, मुक्तः पृथग्भूतो यत्कीदृशमित्याह-यहुःखं बाधते सततं जन्तुमेनं प्रत्यक्षं, दीर्घाणि स्थितितः प्रक्रमात् कर्माणि तान्यामया इव विविधवाधाविधायितया दीर्घामयास्तेभ्यो विप्रमुक्तो दीर्घामयविप्रमुक्तः, अत एव प्रशस्तः प्रशंसाहः 'तो' इति-ततो दीर्घामयविप्रमोक्षात् भवत्यत्यन्तसुखी तत एव च कृतार्थ इति सूत्रार्थः ॥ ११ ॥ अध्ययनार्थोपसंहारमाह
मूलम्-अणाइकालप्पभवस्स एसो. सवस्स दक्खस्स पमोक्खमग्गो।
विआहिओ जं समुवेच्च सत्ता, कमेण अञ्चंतसुही हवंतित्ति बेमि ॥ १११ ॥ व्याख्या-अनादिकालप्रभवस्य एपोऽनन्तरोक्तः सर्वस्य दुःखस्य प्रमोक्षमार्गः प्रमोक्षोपायो व्याख्यातोऽयं समुपेत्य सम्यक्प्रतिपद्य सत्त्वाः क्रमेणोत्तरोत्तरगुणावाप्तिरूपेण अत्यन्तसुखिनो भवन्तीति सूत्रार्थः॥१११॥ इति ब्रवीमीति प्राग्वत् RKa..xxxx...x.x.x.x. xxx.x Kinds Kixxx XXXCHIKAR.K.
xxxxxxxxXEXY इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्पगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय-6 श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ द्वात्रिंशत्तममध्ययनं सम्पूर्णम् ॥ ३२ ॥
&KHADAIXxnxx Kamxxx.ki.ki.XNXKarne KIYAXX.
KAJOKERAKHPrama
॥ अथ त्रयस्त्रिंशमध्ययनम् ॥
-00-00
॥ ॐ ॥ उक्तं द्वात्रिंशमध्ययनं, अथ कर्मप्रकृतिसंशं त्रयस्त्रिंशमारभ्यते । अस्य चायमभिसम्बन्धोऽनन्तराध्ययने प्रमादस्थानान्युक्तानि, तैश्च कर्म बध्यते इति सम्बन्धस्यास्येदमादिसूत्रम्मूलम्--अट्ट कम्माई वोच्छामि, आणुपुविं जहकमं । जेहिं बद्धो अयं जीवो, संसारे परिअत्तइ ॥१॥
व्याख्या-अष्ट क्रियन्ते मिथ्यात्वाविरत्यादिहेतुभिर्जीवेनेति कर्माणि वक्ष्यामि, आनुपूळ परिपाट्या । इयं च पश्चानुपूर्व्यादिरपि स्यादित्याह-यथाक्रमं क्रमानतिक्रमेण । यैर्वद्धः श्लिष्टोऽयं प्रतिप्राणिखसंवेदनप्रत्यक्षो जीवः संसारे परिवर्त्तते, अपरापरपर्यायाननुभवन् भ्राम्यतीति सूत्रार्थः ॥ १॥ प्रतिज्ञातमाहमूलम्-नाणस्सावरणिजं, दसणावरणं तहा । वेअणिजं तहा मोहं, आउकम्मं तहेव य ॥२॥
व्याख्या-ज्ञानस्य विशेपाववोधरूप आवियते सदप्याच्छाद्यतेऽनेन घनेनार्क इवेत्यावरणीयम् । दर्शनं सामान्यावबोधस्तदात्रियतेऽनेन प्रतीहारेण नृपदर्शनमिवेति दर्शनावरणम् । तथा वेद्यते सुखदुःखतयाऽनुभूयते लिह्यमानमधुलिप्सासिधारावदिति वेदनीयम् । तथा मोहयति जानानमपि मद्यवद्विचित्तताजननेनेति मोहस्तम् । आयाति

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424