Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust
View full book text
________________
उत्तराध्ययन
30 दुही दुरंते । एवं अदत्ताणि समाययंतो, भावे अतित्तो दुहिओ अणिस्सो ॥ ९६ ॥ भावा
गुरत्तस्स नरस्स एवं, कत्तो सुहं होज कयाइ किंचि । तत्थोवभोगेवि किलेसदुक्खं, निव त्तए जस्स कए ण दुक्खं ॥ ९७ ॥ एमेव भावमि गओ पओस, उवेइ दुक्खोहपरंपराओ।
पदुट्ठचित्तो अ चिणाइ कम्मं, जं से पुणो होइ दुहं विवागे ॥ ९८॥ व्याख्या-मावेऽनभीष्टमारणाद्यात्मकेऽनिष्टवस्तुगोचरे वा गतः प्रद्वेष, विस्मरतु ममास्स नामापीत्यादिकम् ॥१९॥
मूलम्-भावे विरत्तो भणुओ विसोगो, एएण दुक्खोहपरंपरेण।
न लिप्पई भवमझेवि संतो, जलेण वा पुक्खरिणीपलासं ॥ ९९ ॥६॥ व्याख्या-भावे इष्टानिष्टस्मरणात्मके रम्यारम्यवस्तुगोचरे वा अरक्तोऽद्विष्टश्चेति अष्टसप्तति सूत्रावयवार्थः ॥१९॥ उक्तमेवाथै संक्षेपेणाह
मूलम्-एविंदियत्था य मणस्स अस्था, दुक्खस्स हेऊ मणुअस्स रागिणो ।
ते चेव थोपि कयाइ दुक्खं, न वीअरागस्स करिति किंचि ॥ १० ॥ व्याख्या-एवमुक्तप्रकारेण इन्द्रियार्था रूपादयः, चस्य भिन्नक्रमत्वात् मनसोऽर्थाश्च स्मरणादयः, उपलक्षणत्वात इन्द्रियमनांसि च दुःखस्य हेतवो भवन्तीति गम्यते, मनुजस्य रागिणः उपलक्षणत्वात् द्वेपिणश्च । ते चैवेन्द्रियमनोर्थाः स्तोकमपि कदाचित् दुःखं न वीतरागस्य वीतरागद्वेपस्य कुर्वन्ति किञ्चिन्मानसं शारीरं वेति सूत्रार्थः ॥१०॥ ननु न कश्चित् कामभोगेषु सत्सु वीतरागः सम्भवति तत्कथमस्य दुःखाभाषः १ उच्यते
मूलम्-न कामभोगा समयं उविंति, न यावि भोगा विगई उविति ।
जे तप्पओसी अ परिग्गही अ, सो तेसु मोहा विगई उवेइ ॥१०१ ॥ व्याख्या-न कामभोगाः समतां रागद्वेपाभावरूपां प्रति हेतुत्वमिति शेपः उपयान्ति गच्छन्ति, तेषां समताहेतुत्वे हि न कोपि रागद्वेपवान् स्यात् । न चापि भोगाः कामभोगा विकृति क्रोधादिरूपां प्रति हेतुत्वमुपयान्ति, तेषामेव हि केवलानां विकृतिहेतुत्वे न कोपि रागद्वेपहीनः स्यात् । कोऽनयोस्तर्हि हेतुरित्याह-यस्तत्प्रद्वेषी च तेषु विषयेषु प्रद्वेषवान् परिग्रही च परिग्रहबुद्धिमांस्तेप्येय रागीत्यर्थः, स तेषु मोहाद्रागद्वेषरूपमोहनीयाद्विकृतिमुपैति रागद्वेषरहितस्तु समतामिति भावः ॥ १०१ ॥ किं रूपां विकृतिमुपैतीत्याहमूलम्-कोहं च माणं च तहेव मायं, लोभं दुगुंछं अरई रइं च । हासं भयं सोग पुमिथिवेअं
नपुंसवेअं विविहे अ भावे ॥ १०२ ॥ आवजई एवमणेगरूवे, एवंविहे कामगुणेसु सत्तो। __ अन्ने अ एअप्पभवे विसेसे, कारुण्णदीणे हिरिमे बइस्से ॥ १०३ ॥ व्याख्या-क्रोधं च मानं च तथैव मायां लोभं जगप्सां अरति अस्वास्थ्यं रति विपयासक्तिंहासं भयं शोक पुंस्त्रीवेदमिति समाहारनिर्देशः तत्र पुंवेदं स्त्रीवाञ्छारूपं स्त्रीवेदं पुरुपाभिलापलक्षणं नपुंसकवेदमुभयेच्छात्मकं विविधांश्च भावान् हर्पविषादादीन् । 'आवजई' इत्यादि-आपद्यते प्राप्नोति एवममुना रागद्वेपवत्तारूपेण प्रकारेण अनेकरूपान् बहुभेदान् अनन्तानुवन्ध्यादिभेदेन तारतम्यभेदेन च एवंविधानुक्तरूपान् विकारानिति शेषः, कामगुणेषु शब्दादिषु सक्तो रक्तः उपलक्षणत्वात् द्विष्टश्च । अन्यांश्च एतत्प्रभवान् क्रोधादिजनितान् विशेषान् परितापदुर्गतिपातादीन् आपद्यते इति योगः । कीदृशः सन्नित्याह-'कारुण्णदीणेत्ति' कारुण्यास्पदीभूतो दीनः कारुण्यदीनः अत्यन्तदीन इत्यर्थः, ह्रीमान् लज्जावान् कोपाद्यापन्नो हि प्रीतिविनाशादिकं दोपमिहैवानुभवन् परत्र च तद्विपाकभतिकटुकं चिन्तयन् प्रयाति दैन्यं लज्जां च भजते । तथा 'वइस्सेत्ति' द्वेष्यस्तत्तदोपदुष्टत्वात् सर्वस्याप्यप्रीतिभाजनमिति ॥ १०२ ॥ १०३ ॥ भूयोपि रागस्य प्रकारान्तरेणोद्धरणोपायं तद्विपर्यये दोषं चाह
मूलम्-कप्पं न इच्छेज सहायलिच्छू, पच्छाणुतावेण तवप्पभावं ।
एवं विआरे अमिअप्पयारे, आवजई इंदियचोरवस्से ॥ १०४ ॥

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424