Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust
View full book text
________________
उत्तराध्ययन
368 विसोगो, एएण दुक्खोहपरंपरेण । न लिप्पई भवमज्झे वि संतो, जलेण वा पुक्खरिणीपलासं ॥ ८६ ॥ ५ ॥
मणस्स भावं गहणं वयंति, तं रागहेडं तु मणुण्णमाहु ।
तं दोस हेउं अमणुण्णमाहु, समोअ जो तेसु स वीअरागो ॥ ८७ ॥ व्याख्या-मनसचेतसो भावोऽभिप्रायः स्मरणादिगोचरस्तं प्रहणं प्रामं पदन्ति, चक्षुरादीन्द्रियाविषयत्वात्तस्य, तं भावं मनोशं मनोज्ञरूपादिविषयं रागहेतुमाहुः, तं अमनोजं अमनोजरूपादिपियं पहेतुमाहुः, समश्च यस्तयोर्मनोज्ञामनोजरूपादिविपयाभिप्राययोः स वीतरागः । एवमुत्तरप्रन्थोपि भावविषयरूपाचपेक्षया व्याख्येयः । पहा समकामदशादिपु भायोपनीतो रूपादिविपयोपि भाव उक्तः स मनसो प्रायः, स्वमकामदशादिपु हि मनसः एष केवलस्य व्यापार इति । यदि याऽभीष्टानामारोग्यधनखजनपरिजननन्दनराज्यादीनामनिष्टानां च रोगरिपुतस्करदारिद्रपादीनां संयोगवियोगोपायचिन्तनरूपो भाय इह प्रायः, स चाभीष्टषस्तुविपयो मनोजस्तदितरगोचरः पुनरमनोज्ञ इति ॥ ८७ ॥ मूलम्-भावस्स मणं गहणं वयंति, मणस्स भावं गहणं वयंति।रागस्स हेउं समणुण्णमाहु, दोसस्स
हेडं अमणुपणमाहु ॥ ८८ ॥ भावेसु जो गिद्विमुवेह तिवं, अकालिअं पावइ से विणास।
रागाउरे कामगुणेसु गिद्धे, करेणुमग्गावहिएव नागे ॥ ८९ ॥ व्याख्या-'करेणु' इत्यादि-करेण्या करिण्या मार्गेण निजपथेनापहृत आकृष्टः करेणुमार्गापहतो नाग इस हस्तीव, स हि मदोन्मत्तोपि सन्निकृष्टां करिणीं दृष्ट्वा तत्सङ्गमोत्सुकस्तन्मार्गानुगामितया नृपाद्यैवते, ततो युद्धादी विनाशमाप्नोतीति । ननु चक्षुरादीन्द्रियवशादेव गजस्य प्रवृत्तिरिति कथमस्येह दृष्टान्तत्वं ? उच्यते-सत्यमेतत् परं मनःप्राधान्य विवक्षयात्वेतदपि ज्ञेयम् । यदिवा तथाविधकामदशायां चक्षुरादीन्द्रियव्यापाराभावेपि मनसः प्रकृ. त्तिरिति न दोपः ॥ ८९ ॥ मूलम्-जे आवि दोसं समुवेइ तिवं, तंसि क्खणे से उ उवेइ दुक्खं । दुईतदोसेण सएण जंतू, __ न किंचि भावं अवरज्झई से ॥ ९० ॥ एगंतरत्तो रुइरंसि भावे, अतालिसे से कुणई
पओसं । दुक्खस्स संपीलमुवेइ बाले, न लिप्पई तेण मुणी विरागो ॥ ९१ ॥ व्याख्या-'अतालिसेत्ति' अतादृशेऽनीदृशे भावे भावविपये वस्तुनि स करोति प्रद्वेषं, कायं ममाधुना स्तुतिपथमागत इत्यादिकम् ॥११॥
मूलम्-भावाणुगासाणुगए अजीवे, चराचरे हिंसइणेगरूवे ।
चित्तेहिं ते परितावेइ वाले, पीलेइ अत्तद्वगुरू किलिटे ॥ ९२ ॥ व्याख्या-भावानुगाशानुगतो रूपादिगोचराभिप्रायानुकूलाभिकांक्षाविवशोऽभीष्टानिष्टार्जनविध्वंसविषयमावानुकूलेच्छापरवशो वा, यद्वा ममो गादिर्भाव उपशाम्यतु प्रमोदादिश्वोत्पद्यतामिति भावानुगाशानुगतो होमादिकं कुर्वन् जीवांश्चराचरान् हिनस्ति अनेकरूपान् । दृश्यन्ते हि खाभिप्रायसिद्धये चराचरहिंसायां प्रवर्त्तमाना अनेके जीवाः ॥ ९२॥ मूलम्-भावाणुवाए ण परिग्गहेण, उप्पायणे रक्खणसन्निओगे । वए विओगे अ कहं सुहं से,
संभोगकाले अ अतित्तिलाभे ॥ ९३ ॥ भावे अतित्ते अ परिग्गहे अ, सत्तोवसत्तो न उवेइ
तुढेि । अतुट्ठिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ॥ ९४ ॥ व्याख्या-अदत्तमपि प्रायः स्वाभिप्रायसिद्धये गृहातीत्येवमुक्तम् ॥ ९४ ॥ मूलम्-तहाभिभूअस्स अदत्तहारिणो, भावे अतित्तस्स परिग्गहे अ । मायामुसं वह लोभदोसा,
__ तत्थावि दुक्खा न विमुच्चई से ॥ ९५ ॥ मोसस्स पच्छा य पुरत्थओ अ, पओगकाले अ

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424