Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust
View full book text
________________
370 उत्तराध्ययन व्याख्या-कल्पते वैयावृत्त्यादिकार्याय समर्थो भवतीति कल्पो योग्यस्तमपेर्गम्यत्वात् कल्पमपि किं पुनरकल्प शिष्यादिकं नेच्छेत्सहायलिप्सुममायं विश्रामणादिसाहाय्यं करिष्यतीसभिलापुकः सन् , तथा पश्चादिति बताङ्गीकारादुत्तरकालं अनुतापः किमेतावत्कष्टं मयाङ्गीकृतमिति चिन्तारूपः पश्चादनुतापस्तेन हेतुना उपलक्षणत्वात अन्यथा वा । तपः प्रभावमिहैवामर्षोषध्यादिलब्धिप्रार्थनेन परत्र भोगादि निदानविधा नेच्छेदिति प्रक्रमः । किमेवं निवार्यत ? इत्याह-एवममुना प्रकारेण विकारान् दोषानमितप्रकारान् आपचते, इन्द्रियाणि चौरा इव धर्मधनापहरणादिन्द्रियचौरास्तद्वश्यः । उक्तविशेषणविशिष्टस्य हि कल्पतपःप्रभाषवान्छादिनावश्यमिन्द्रियवशता स्यादिति, एवं च शुषतोऽयमाशयः तदनुग्रहबुद्ध्या शिष्यं संघादिकार्याय तपःप्रभावं च वाञ्छतो पि न दोषः । एतेन च रागस हेतुद्वयत्यागरूप उद्धरणोपाय उक्तः, एवमन्येपि रागहेतवो हेयाः । ततः सिद्धं रागस्योद्धरणोपायानां तद्विपर्यये च दोषाणां कथनमिति ॥ १०४ ॥ उक्तमेवार्थ समर्थयितुं विकारेभ्यो दोषान्तरोत्पत्तिमाह
मूलम्-तओ से जायंति पओअणाई, निम्मजिउं मोहमहण्णवमि ।
सुहेसिणो दुक्खविणोअणट्ठा, तप्पञ्चयं उजमए अ रागी ॥ १०५ ॥ व्याख्या-ततो विकारापत्तेः पश्चात् 'से' तस्य जायन्ते प्रयोजनानि विषयसेवाहिंसादीनि 'निम्मजिउंति' निमजयितुं प्रक्रमात् तमेव जन्तुं मोहमहार्णवे, यैः प्रयोजनैर्मोहान्धी निमम इष जन्तुः क्रियते तादृशानीत्यर्थः, स पुत्पन्नविकारतया मूढ एष स्यात् , विषयसेवाद्यैश्च प्रयोजनैरत्यर्थं मुह्यतीति भावः । कीदृशस्य सतोऽस्य किमर्थ तानि प्रयोजनानि स्युरित्याह-सुखैषिणः शर्मामिलापिणो दुःखविनोदनार्थ सुखैपी सन् दुःखक्षयार्थमेव हि विषयसेवादी प्रवर्तते इत्येवमुक्तं । कदाचित् कार्योत्पत्तावपि तत्रायमुदासीनोपि स्यादित्याह-तत्प्रत्ययमुक्तप्रयोजननिमित्तं उघ. उछत्येव, कोऽर्थः ? तत्प्रवृत्तादुत्सहते एव रागी उपलक्षणत्वात् द्वेषी च सन्, रागद्वेषयोरेव सकलानर्थहेतुत्वात् ॥ १०५ ॥ कुतो रागद्वेषयोरेवानर्थहेतुत्वमित्याह
मूलम्-विरजमाणस्स य इंदिअत्था, सदाइया तावइअप्पयारा ।
न तस्स सधेवि मणुषणयं वा, निबत्तयंती अमणुषणयं वा ॥ १०६ ॥ व्याख्या-विरज्यमानस्य उपलक्षणत्वात् अद्विपतच चः पुनरपे ततो विरज्यमानस्साद्विषतब पुनरिन्द्रियाः , तावन्त इति यावन्तो लोके प्रतीतास्तावन्तः प्रकाराः खरमधुराधा मेदा येषां ते तावत्प्रकारा पहुनेदा इत्ययः, न तस्स मर्त्यस्य सर्वपि मनोज्ञतां वा निर्वर्त्तयन्ति जनयन्ति अमनोज्ञता था किन्तु रागद्वेषयत एव, खरूपेण हि रूपादयो नात्मनो मनोज्ञताममनोज्ञतां वा कर्तुं क्षमाः किन्तु रक्तेतरप्रतिपत्तृणामाशयवशादेव । यदुक्तमन्यैरपि-"परिप्राटकामुकशुना-मेकस्यां प्रमदातनौ । कुणपं कामिनी भक्ष्य-मिति तिम्रो विकल्पनाः ॥ १॥" ततो वीतरागद्वे. षस्य नैवामी मनोज्ञताममनोज्ञतां वा कुर्युरिति, तदभावे च विषयसेवाकोशदानादिप्रयोजनानुत्पत्तेनैवानर्थोत्पत्तिः स्यादिति सूत्रषट्कार्थः ॥ १०६ ॥ तदेवं रागद्वेषयोस्तदुपादानहेतोर्मोहस्य चोद्धरणोपायानुक्त्वोपसंहारमाह
मूलम्-एवं ससंकप्पविकप्पणासु, संजायए समयमुवटिअस्स ।
अत्थे अ संकप्पयओ सओ से, पहीअए कामगुणेसु तण्हा ॥ १०७ ॥ व्याख्या-एवमुक्कनीत्या खस्यात्मनः सङ्कल्पा रागद्वेषमोहरूपा बव्यवसायास्तेषां विकल्पनाः सकलदोषमूलत्वादिपरिभावनाः स्वसङ्कल्पविकल्पनास्तासु उपस्थितस्योद्यतस्य सजायते समता माध्यस्थ्यमितियोगः । अर्थाचेन्द्रियार्थान् रूपादीन् सङ्कल्पयतश्चिन्तयतो यथा नैते कर्मबन्धहेतवः किन्तु रागादय एवेति । यद्वा अर्थान् जीवादीन् चस्य भिन्नक्रमत्वात् सङ्कल्पयतच शुमध्यानविषयतयाध्यवस्यतः, ततः इति समतायाः 'से' तस्य साधोः प्रहीयते कामगुणेषु तृष्णाभिलाषः ॥ १०७ ॥ ततः स किं करोतीत्याह
मूलम्–स वीअरागो कयसवकिञ्चो, खवेइ नाणावरणं खणेणं ।
तहेव जं दसणमावरेइ, जं चंतरायं पकरेइ कम्मं ॥ १०८ ॥
८.

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424