________________
346 उत्तराध्ययन मूलम्-एएसिं तु विवच्चासे, रागदोससमजि खवेइ उ जहा भिक्खू , तं मे एगमणो सुण ॥४॥
व्याख्या-एतेषां प्राणिवधविरत्यादीनां समित्यादीनां चानाश्रवहेतूनां विपर्यासे सति यद्रागद्वेषाभ्यां समर्जितं कर्मेति शेषः, क्षपयति तु यथा भिक्षुस्तन्मे कथयत इति शेषः, एकमनाः शृणु ॥४॥ मूलम्-जहा महातलागस्स, सन्निरुद्धे जलागमे। उस्सिचणाए तवणाए, कमेणं सोसणा भवे ॥५॥ ___ व्याख्या-यथा महातटाकस्य सन्निरुद्धे पाल्यादिना निरुद्ध जलागमे 'उस्सिचणाएत्ति' उत्सिश्चनेनारपट्टघट्यादिभिरुदश्चनेन तपनेनार्ककरतापेन क्रमेण शोषणा जलाभावरूपा भवेत् ॥ ५॥ मूलम्-एवं तु संजयस्तावि, पावकम्मनिरासवे । भवकोडिसंचि कम्म, तवसा निजरिजइ ॥६॥ __व्याख्या एवं तुत्ति' एवमेव संयतस्यापि पापकर्मणां निराश्रये आश्रवाभावे पापकर्मनिराश्रये सति भवकोटिसश्चितं कर्म, अतिवहुत्योपलक्षणमेतत् , तपसा निर्जीयते इति सूत्रत्रयार्थः ॥ ६ ॥ तपसा कर्म निर्जीयते इत्युक्तमतस्त दानाहमूलम्-सो तवो दुविहो वुत्तो, बाहिरभितरो तहा। बाहिरो छबिहो वुत्तो, एवमभितरो तवो ॥७॥
व्याख्या-'सो तपोत्ति' तत्तपो द्विविध प्रोक्तं, लिङ्गव्यत्ययः सर्वत्र सूत्रत्यात्, बाबमाभ्यन्तरं तथा । तत्र पावं पापद्रव्यापेक्षत्वालोकप्रतीतत्वात्कुतीर्थिकैरपि खाभिप्रायेण सेव्यमानत्वात्, पहिः शरीरस्य पा तापकारित्वात्, मुक्तिप्राप्तौ प्रायो बाह्याङ्गत्याद्वा । तद्विपरीतं त्याभ्यन्तरमिति सूत्रार्थः ॥ ७ ॥ तत्र यथा वासं पविधं तथाह
मूलम्-अणसणमूणोअरिआ, भिक्खायरिया य रसपरिचाओ।
कायकिलेसो संलीणया य बज्झो तवो होइ ॥ ८॥ व्याख्या-अक्षरार्थः स्पष्टो भावार्थ तु सूत्रकृदेव. वक्ष्यति ॥ ८॥ तत्रानशनखरूपं तावदाहमलमजुत्तरिअमरणकालाय.दविहा अणसणाभवेत्तरिआ सावकखा.निरवकंखाउ बिडजिआ९
व्याख्या-इत्वरमेय इत्वरकं खल्पकालावधीत्यर्थः, मरणपर्यन्तः कालो यस्य तन्मरणकालं यावज्जीवमित्यर्थः, चः समुच्चये, इत्येवमनशनं द्विविधं भवेत् । तत्र इत्वरं सहावकांक्षया घटिकायाधुत्तरकालं भोजनाभिलापरूपया वर्तते इति सावकांक्ष, निरवकांक्षं तत्र भवे भोजनाशंसाभावेन, तुः पुनरर्थो भिन्नक्रमश्व, ततो द्वितीयं पुनमरणकालाख्यम् ॥९॥ तत्रत्वरानशनमैदानाह
मूलम्-जो सो इत्तरिअतवो, सो समासेण छविहो ।
सेढितवो १ पयरतवो २, घणो अ ३ तह होइ वग्गो अ४ ॥१०॥ व्याख्या-यत्तदित्वरकतप इत्वरानशनरूपं तत्समासेन पविधं, पवियत्वमेवाह-'सेढितवो' इत्यादि-श्रेणिः बाह्यद्रव्यापेक्षत्वालोकप्रतीतत्वात्कुतीथिकैरपि खाभिप्रायेण सेव्यमानत्वात्, पहिः शरीरस्य वा तापकारित्वात्, मुक्तिप्राप्तौ प्रायो बाह्याङ्गत्वाद्वा । तद्विपरीतं त्वाभ्यन्तरमिति सूत्रार्थः ॥ ७ ॥ तत्र यथा बाखं षड्विधं तथाह
मूलम्-अणसणमूणोअरिआ, भिक्खायरिया य रसपरिचाओ।
कायकिलेसो संलीणया य बज्झो तवो होइ ॥ ८॥ व्याख्या-अक्षरार्थः स्पष्टो भावार्थं तु सूत्रकृदेव वक्ष्यति ॥ ८॥ तत्रानशनखरूपं तावदाहमूलम्-इत्तरिअमरणकाला य, दुविहा अणसणाभवे। इत्तरिआसावकंखा, निरवकंखा उ बिइजिआ ९
व्याख्या-इत्वरमेव इत्वरकं खल्पकालावधीत्यर्थः, मरणपर्यन्तः कालो यस्य तन्मरणकालं यावज्जीवमित्यर्थः, चः समुचये, इत्येवमनशनं द्विविधं भवेत् । तत्र इत्वरं सहायकांक्षया घटिकाद्वयाधुत्तरकालं भोजनाभिलाषरूपया वर्तते इति सायकांक्ष, निरवकांक्षं तत्र भवे भोजनाशंसाभावेन, तुः पुनरर्थो भिन्नक्रमच, ततो द्वितीयं पुनमरणकाला. ख्यम् ॥९॥ तत्त्वरानशनभेदानाह
मूलम्-जो सो इत्तरिअतवो, सो समासेण छबिहो।
सेढितवो १ पयरतवो २, घणो अ३ तह होइ वग्गो अ४॥१०॥ व्याख्या-यत्तदित्वरकतप इत्वरानशनरूपं तत्समासेन पट्विधं, पविधत्वमेवाह-'सेढितवो' इत्यादि-श्रेणिः