Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 358
________________ . 353 उत्तराध्ययन व्याख्या-पिण्डावग्रहप्रतिमासु आहारग्रहणविषयाभिग्रहरूपासु संसृष्टाद्यासु पूर्वोक्तासु सप्तखिति योगः, तथा भयस्थानेषु इहलोकादिषु सप्तसु, उक्तं च-"इह १ परलोआ २ दाण ३ मकम्हा ४ ऽऽजीय ५ मरण ६ मसिलोए ७ ति” यो भिक्षुर्यतते पालनाऽकरणाभ्याम् ॥९॥ मूलम्-मएसु बंभगुत्तीसु, भिक्खुधम्ममि दसविहे।जे भिक्खू जयई निच्चं, से न अच्छह मंडले १० व्याख्या-मदेषु जातिमदादिषु अष्टसु “जाई १ कुल २ बल ३ रूवे ४ तव ५ इस्सरिए ६ सुए ७ लाभे ८ इत्येवंरूपेषु, प्रतीतत्वाचेहान्यत्र च सूत्रे संख्यानभिधानम् । ब्रह्म ब्रह्मचर्य तस्य गुप्तिषु नवसु षसत्यादिषु, यदाहु:-"वसहि १ कह २ निसिजि ३ दिअ ४ कुइंतर ५ पुषकीलिय ६ पणीए ७ । अइमायाहार ८ विभूसणा य ९ नव बंभचेरगुसीओ ॥१॥" भिक्षुधर्मे दशविधे क्षान्त्यादिके, उक्तं च-"खंती १ महव २ अजव ३ मुत्ती ४ तव ५ संजमे ६ अबोधके । सचं ७ सोनं ८ अफिचणं ९ च मं १० च जइधम्मो ॥१॥त्ति" यो मिचर्यतते परिहारादिना ॥१०॥ मूलम्-उवासगाणं पडिमासु, भिक्खूणं पडिमासु ।जे भिक्खू जयई निच्चं, से न अच्छइ मंडले११॥ व्याख्या-उपासकानां श्रायकाणां प्रतिमाखभिग्रहविशेषरूपासु दर्शनादिषु एकादशसु, यदुक्तं-“दंसण १ वय २ सामाइय ३ पोसह ४ पडिमा ५ अबंभ ६ सञ्चित्ते ७। आरंभ ८ पेस ९ उद्दिष्ट १० बजए समणुभूए ११ य ॥१॥" इह या प्रतिमा यावत्संख्या स्यात्सा उत्कर्पतस्तावन्मासमाना यायदेकादशी एकादशमासप्रमाणा, जघन्यतस्तु सर्वा अप्येकाहादिमानाः स्युस्तत्प्रतिपत्तेरनन्तरमेकादिभिर्दिनैः संयमप्रतिपत्त्या जीवितक्षयाद्वा । प्रथमोक्तं चानुष्ठानमप्रेतनायां सर्व कार्य यावदेकादश्यां पूर्वप्रतिमादशकोक्तमपि । तत्राद्यायां निर्दोष प्रशमादिगुणालङ्कतं कुमहाग्रहविनाकृतं सम्यक्त्वं धर्त्तव्यम् ॥ १॥ द्वितीयायां निरतिचाराणि अणुप्रतादीनि सर्वप्रतानि पालनीयानि ॥२॥ तृतीयायामवश्यमुभयसन्ध्यं सामायिक कार्यम् ॥ ३ ॥ चतुर्थ्यां चतुर्दश्यष्टम्यादिपर्वसु प्रतिपूर्णः पौपधो निरतिचारः कार्यः ॥ ४ ॥ पञ्चम्यामष्टम्यादितिथिपु पौपधमध्ये रात्रौ कायोत्सर्गः कार्यः, शेषदिनेषु च दिन एवं भोक्तव्यं न रात्रौ, दिवापि प्रकाशे एव भोक्तव्यं, अवद्धकच्छत्वं, दिवा ब्रह्मचर्य च धार्य, रात्री स्त्रीणां तद्भोगानां च प्रमाणं कार्य, कायोत्सर्गे च जिनगुणाः कामादिदोपपरिहारोपायाश्च ध्येयाः ॥ ५॥ षष्ठ्यामब्रह्मचर्य शृङ्गारकामकथादि च सर्वथा त्याज्यम् ॥ ६ ॥ सप्तम्यां सचित्ताहारस्त्याज्यः ॥ ७ ॥ अष्टम्यां स्वयमारम्भोऽपि न कार्यः॥८॥ नवम्यामन्येनाप्यारम्भो न कारणीयः ॥९॥ दशम्यां खार्थमुद्दिश्य कृतं भक्तादि त्याज्यं, तदा च क्षुरमुण्डेन शिखाधारिणा वा भाव्यम् ॥ १०॥ एकादश्यां प्रतिग्रहादिसाधूपकरणं धृत्वा लोचं क्षुरमुण्डं वा कारयित्वा श्रमणवत्सर्वमनुष्ठानं कुर्वता 'प्रतिमाप्रतिपन्नाय श्रमणोपासकाय भिक्षां दत्त' इतिभाषमाणेन प्रामादिषु मासकल्पादिविधिना विहर्त्तव्यम् ॥ ११ ॥ तथा भिक्षूणां प्रतिमासु मासिक्यादिपु द्वादशसु, आह च-"मासाई सत्ता ७ पढमा ८ तइअ १० सत्तराइदिणा । अहराइ ११ एगराई १२ भिक्खुपडिमाण बारसगं" अत्र प्रथमा एकमासिकी यावत्सप्तमी सप्तमासिकी, तदनु तिस्रः सप्तरात्रिक्यः १०, अहोरात्रिकी ११, एकरात्रिकी १२, च ॥१॥ “पडिवजइ एआओ, संघयणी धिइजुओ महासत्तो । पडिमाओ भाविअप्पा, सम्मं गुरुणा अणुण्णाओ॥" संहननं वज्रऋषभनाराचादेरन्यतरत्, धृतिर्मनःखास्थ्यं तद्युक्तः, महासत्त्व उपसर्गादौ, भावितात्मा, प्रतिमायोग्यानुष्ठानेन गुरुणाऽनुज्ञातः, अथ चेद्गुरुरेव प्रतिपत्ता तदा स्थानाचार्येण गच्छेन वाऽनुज्ञायते ॥ २॥ “गच्छेच्चिअ निम्माओ, जा पुवा दस भवे असंपुण्णा । नवमस्स तइअवत्थु, होइ जहन्नो सुआभिगमो” प्रतिपत्ता गच्छे एव तिष्ठन निर्मातः आहारादिविपये प्रतिमायोग्यपरिकर्मणि निष्ठितः, सप्तसु यावत्परिमाणा तस्यास्तत्परिमाणमेव परिकर्म । तथा न वर्षाखेताः प्रतिपद्यते, न च परिकर्म करोति । आसु चादिमं द्वयं एकत्रैव वर्षे, द्वितीयमेकैकवर्षे, अन्यास्तिस्रः अन्यान्यवर्षे, अन्यत्र वर्षे परिकर्मान्यत्र च प्रतिपत्तिः, तदेवं नवभिर्वराद्याः सप्त समाप्यन्ते । अस्य च श्रुतं जघन्यतो नवमपूर्वतृतीयवस्तुयावत् , उत्कर्पतस्तु किञ्चिदूनानि दश पूर्वाणि । सम्पूर्णदशपूर्वधरो हि अमोघवचनत्वात् धर्मोपदेशेन भव्योपकारित्वेन तीर्थवृद्धिकारित्वात् प्रतिमा न प्रतिपद्यते । न च पूर्वगतश्रुतं विना एताः प्रतिपद्यते, निरतिशयित्वात्कालादि न जानातीति ॥ ३॥ “वोसट्ट चत्तदेहो, उवसग्गसहो जहेव जिणकप्पी । एसणअभिग्गहीआ, भत्तं च अलेवडं तस्स" व्युत्सृष्टः परिकर्माभावेन त्यक्तश्च ममत्वाभावे देहो येन स तथा, यथैव जिनकल्पी

Loading...

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424