________________
उत्तराध्ययन
356
पादाप्रमार्जनम् ॥ १५ ॥ विकालेपि महन् छन्दकरणम् ॥ १६ ॥ कलहकरणम् ॥ १७ ॥ झंझो गणभेदस्तत्करणम् ॥ १८ ॥ सूर्योदयादारभ्यास्तंयावद्भोजनम् ॥ १९ ॥ एषणासमितेरपालनम् ॥ २० ॥ एषु यो भिक्षुर्गतते पालनज्ञानलागैः ॥ १४ ॥
मूलम् - इक्कवीसाए सबलेसु, बावीसाए परीसहे । जे भिक्खू जयई. निचं, से न अच्छइ मंडले १५
व्याख्या - एकत्रिंशती शबलयन्ति कर्बुरीकुर्वन्ति चारित्रमिति शबलाः क्रियाविशेषान्नेषु ते चामी-हस्तकर्म कुर्वन् शबलः, अत्र क्रियाक्रियावतोः कथञ्चिदभेदाभ्युपगमादेवमुध्यते, एवं सर्वत्र ॥ १ ॥ अतिक्रमव्यतिक्रमातिचारैमैथुनं सेवमानः ॥ २ ॥ रात्रौ भुञ्जनः ॥ ३ ॥ आधाकर्म ४ राजपिण्ड ५ क्रीत ६ प्रामिला ७ भ्याहता ८ छेद्यानि ९ भुञ्जानः, तत्र प्रामित्यमुद्धारकगृहीतं, अभ्याहतं खपरग्रामादेरानीतं, आच्छेयमुद्दाल्य गृहीतम् । प्रत्याख्यातमिक्षां भुञ्जनः ॥ १० ॥ षण्मासान्तर्गणाद्वणं संक्रामन् ॥ ११ ॥ मासान्तस्त्रीन् दकलेपान् कुर्वाणः, तत्रार्द्धजङ्घादने पयस्यऽवगाह्यमाने संघट्टः, नाभिद्वयसे पयसि तु लेपः, नाभेरुपरि तु जले प्राप्ते लेपोपरि कथ्यते । तथा मासान्तस्त्रीण्यपराधप्रच्छादनरूपाणि मायास्थानानि कुर्वन् ॥ १२ ॥ उपेत्य प्राणातिपातं कुर्वन् ॥ १३ ॥ उपेत्य मृपा वदन् ॥ १४ ॥ उपेत्यादत्तमाददानः ॥ १५ ॥ अव्यवधानायां सचित्तपृयां ऊर्द्धावस्थानशयनोपवेशनानि कुर्वन् ॥ १६ ॥ एवं संस्निग्धायां सचित्तर जोव्याप्तायां च भुवि सचित्तशिलादौ घुणादिजीवावासे काष्ठादौ वा स्थानादि कुर्वन् ॥ १७ ॥ साण्डे सजीवान्विते वीजहरितावश्यायो त्तिपन काम्बु मृत्तिका मर्कट सन्तानसहिते विष्टादौ स्थानादि कुर्वाणः ॥ १८ ॥ उपेत्य कन्दमूलपुष्पफलवीजहरितानि भुञ्जनः ॥ १९ ॥ वर्षमध्ये दश दकले - पान् मातृस्थानानि च कुर्वन् ॥ २० ॥ उपेत्य सचित्तजलार्द्रहस्तदर्धी भाजनादिनाशनादि गृहीत्वा भुआनः ॥ २१ ॥ द्वाविंशती परीपy पूर्वक्तेषु यो भिक्षुर्यतते परिहार सहनादिभिः ॥ १५ ॥
मूलम् -- तेवीसइ सूअगडे, रूवाहिएसु सुरेसु य । जे भिक्खू जयई निश्चं, से न अच्छइ मंडले ॥ १६ ॥
व्याख्या -- त्रयोविंशत्यध्ययनयोगात् त्रयोविंशति तच्च तत्सूत्रकृतं च प्रयोविंशतिसूत्रकृतं त्रयोविंशतिः सूत्रकृताध्ययनानि चामूनि - "पुंडरीय १ किरिअठाणं २, आहारपरिण्ण ३ अपचक्खाण किरिआ ४ य । अणगार ५ अह ६ नालंद ७, सोलसाई च तेवीसं ॥ १ ॥ " अत्र 'सोलसाइंति' षोडश च समयादीनि पूर्वोक्तानीति त्रयोविंशतिः । तथा रूपमेकस्तदधिकेषु प्रक्रमात् सूत्रकृताध्ययनेभ्यः सुरेषु च भवन पतिव्यन्तरज्योतिष्कवैमानिकरूपेषु यथाक्रमं दशाष्टपञ्चैविधेषु यो भिक्षुर्यतते यथावत्प्ररूपणादिना ॥ १६ ॥
मूलम् - पणवीसभावणाहिं, उद्देसेसु दसाइणं । जे भिक्खू जयई निश्चं, से न अच्छइ मंडले ॥१७॥
व्याख्या -- पंचत्रिंशती 'भावणाहिंति' भावनासु महात्रतविषयासु, उक्तं हि - " पणवीसं भावणाओ पण्णनाओ तंजा - पढमधए, इरिआसमिई १ मणगुती २ वयगुत्ती ३ आलोइऊण पाणभोजनं ४ आयाणभंडमननिकखेवणासमिई ॥ ५ ॥ वीअवए, अणुवी अभासणया १ कोहविवेगे २ लोहविवेगे ३ भयविवेगे ४ हासवित्रेगे ॥ ५ ॥ तइअबए, उग्गहअणुण्णवणया १ उग्गहसीमजणणया २ सयमेव उग्गहअणुगिण्हणया ३ साहम्मिअउग्गहं अणुण्णविअ भुंजण्या ४ साहारणभत्तपाणं अणुण्णविअ परिभुंजणया ॥ ५ ॥ चउत्थवए, इत्थिपसुपंडगसंसत्तरायणासणवजणया १ इत्धीकहविवज्जणया २ इत्थीइंदिआण आलोयणवजणया ३ पुत्ररयपुचकीलिआणं विसयाणं अमरणया ४ पणीयाहारविवज्जणया ॥ ५ ॥ पंचमवए, सोइंदियरागोवरमे १ एवं पंचवि इंदिआ ॥ ५ ॥ एवं ॥ २५ ॥ 'उद्देमेमुत्ति' उद्देशेषु उद्देशनकालेषु दशादीनां दशाकल्पव्यवहाराणां पडविंशतौ इति शेषः, उक्तं हि - "दस उद्देसणकाला, दमाण कप्परस होंति छच्चेव । दस चेव य ववहारस्स, होति सङ्घेवि छवीसं ॥ १ ॥ यो भिक्षुर्यतते परिभावनाप्ररूपणादिभिः ॥ १७ ॥
मूलम् - अणगारगुणेहिं च, पकष्पंमि तहेव य । जो भिक्खू जयई निचं, से न अच्छइ मंडले ॥१८॥
व्याख्या - अनगारगुणा त्रतादयः सप्तविंशतिः, "वयछक्क ६ मिंदिआणं च निग्गहो ११ भाव १२ करणसचं च १३ । खमया १४ विरागया १५ विय, मणमाईणं निरोहो अ १८ ॥ १ ॥ कायाण छक्क २४ जोगंमि जुत्तया