Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 361
________________ उत्तराध्ययन 356 पादाप्रमार्जनम् ॥ १५ ॥ विकालेपि महन् छन्दकरणम् ॥ १६ ॥ कलहकरणम् ॥ १७ ॥ झंझो गणभेदस्तत्करणम् ॥ १८ ॥ सूर्योदयादारभ्यास्तंयावद्भोजनम् ॥ १९ ॥ एषणासमितेरपालनम् ॥ २० ॥ एषु यो भिक्षुर्गतते पालनज्ञानलागैः ॥ १४ ॥ मूलम् - इक्कवीसाए सबलेसु, बावीसाए परीसहे । जे भिक्खू जयई. निचं, से न अच्छइ मंडले १५ व्याख्या - एकत्रिंशती शबलयन्ति कर्बुरीकुर्वन्ति चारित्रमिति शबलाः क्रियाविशेषान्नेषु ते चामी-हस्तकर्म कुर्वन् शबलः, अत्र क्रियाक्रियावतोः कथञ्चिदभेदाभ्युपगमादेवमुध्यते, एवं सर्वत्र ॥ १ ॥ अतिक्रमव्यतिक्रमातिचारैमैथुनं सेवमानः ॥ २ ॥ रात्रौ भुञ्जनः ॥ ३ ॥ आधाकर्म ४ राजपिण्ड ५ क्रीत ६ प्रामिला ७ भ्याहता ८ छेद्यानि ९ भुञ्जानः, तत्र प्रामित्यमुद्धारकगृहीतं, अभ्याहतं खपरग्रामादेरानीतं, आच्छेयमुद्दाल्य गृहीतम् । प्रत्याख्यातमिक्षां भुञ्जनः ॥ १० ॥ षण्मासान्तर्गणाद्वणं संक्रामन् ॥ ११ ॥ मासान्तस्त्रीन् दकलेपान् कुर्वाणः, तत्रार्द्धजङ्घादने पयस्यऽवगाह्यमाने संघट्टः, नाभिद्वयसे पयसि तु लेपः, नाभेरुपरि तु जले प्राप्ते लेपोपरि कथ्यते । तथा मासान्तस्त्रीण्यपराधप्रच्छादनरूपाणि मायास्थानानि कुर्वन् ॥ १२ ॥ उपेत्य प्राणातिपातं कुर्वन् ॥ १३ ॥ उपेत्य मृपा वदन् ॥ १४ ॥ उपेत्यादत्तमाददानः ॥ १५ ॥ अव्यवधानायां सचित्तपृयां ऊर्द्धावस्थानशयनोपवेशनानि कुर्वन् ॥ १६ ॥ एवं संस्निग्धायां सचित्तर जोव्याप्तायां च भुवि सचित्तशिलादौ घुणादिजीवावासे काष्ठादौ वा स्थानादि कुर्वन् ॥ १७ ॥ साण्डे सजीवान्विते वीजहरितावश्यायो त्तिपन काम्बु मृत्तिका मर्कट सन्तानसहिते विष्टादौ स्थानादि कुर्वाणः ॥ १८ ॥ उपेत्य कन्दमूलपुष्पफलवीजहरितानि भुञ्जनः ॥ १९ ॥ वर्षमध्ये दश दकले - पान् मातृस्थानानि च कुर्वन् ॥ २० ॥ उपेत्य सचित्तजलार्द्रहस्तदर्धी भाजनादिनाशनादि गृहीत्वा भुआनः ॥ २१ ॥ द्वाविंशती परीपy पूर्वक्तेषु यो भिक्षुर्यतते परिहार सहनादिभिः ॥ १५ ॥ मूलम् -- तेवीसइ सूअगडे, रूवाहिएसु सुरेसु य । जे भिक्खू जयई निश्चं, से न अच्छइ मंडले ॥ १६ ॥ व्याख्या -- त्रयोविंशत्यध्ययनयोगात् त्रयोविंशति तच्च तत्सूत्रकृतं च प्रयोविंशतिसूत्रकृतं त्रयोविंशतिः सूत्रकृताध्ययनानि चामूनि - "पुंडरीय १ किरिअठाणं २, आहारपरिण्ण ३ अपचक्खाण किरिआ ४ य । अणगार ५ अह ६ नालंद ७, सोलसाई च तेवीसं ॥ १ ॥ " अत्र 'सोलसाइंति' षोडश च समयादीनि पूर्वोक्तानीति त्रयोविंशतिः । तथा रूपमेकस्तदधिकेषु प्रक्रमात् सूत्रकृताध्ययनेभ्यः सुरेषु च भवन पतिव्यन्तरज्योतिष्कवैमानिकरूपेषु यथाक्रमं दशाष्टपञ्चैविधेषु यो भिक्षुर्यतते यथावत्प्ररूपणादिना ॥ १६ ॥ मूलम् - पणवीसभावणाहिं, उद्देसेसु दसाइणं । जे भिक्खू जयई निश्चं, से न अच्छइ मंडले ॥१७॥ व्याख्या -- पंचत्रिंशती 'भावणाहिंति' भावनासु महात्रतविषयासु, उक्तं हि - " पणवीसं भावणाओ पण्णनाओ तंजा - पढमधए, इरिआसमिई १ मणगुती २ वयगुत्ती ३ आलोइऊण पाणभोजनं ४ आयाणभंडमननिकखेवणासमिई ॥ ५ ॥ वीअवए, अणुवी अभासणया १ कोहविवेगे २ लोहविवेगे ३ भयविवेगे ४ हासवित्रेगे ॥ ५ ॥ तइअबए, उग्गहअणुण्णवणया १ उग्गहसीमजणणया २ सयमेव उग्गहअणुगिण्हणया ३ साहम्मिअउग्गहं अणुण्णविअ भुंजण्या ४ साहारणभत्तपाणं अणुण्णविअ परिभुंजणया ॥ ५ ॥ चउत्थवए, इत्थिपसुपंडगसंसत्तरायणासणवजणया १ इत्धीकहविवज्जणया २ इत्थीइंदिआण आलोयणवजणया ३ पुत्ररयपुचकीलिआणं विसयाणं अमरणया ४ पणीयाहारविवज्जणया ॥ ५ ॥ पंचमवए, सोइंदियरागोवरमे १ एवं पंचवि इंदिआ ॥ ५ ॥ एवं ॥ २५ ॥ 'उद्देमेमुत्ति' उद्देशेषु उद्देशनकालेषु दशादीनां दशाकल्पव्यवहाराणां पडविंशतौ इति शेषः, उक्तं हि - "दस उद्देसणकाला, दमाण कप्परस होंति छच्चेव । दस चेव य ववहारस्स, होति सङ्घेवि छवीसं ॥ १ ॥ यो भिक्षुर्यतते परिभावनाप्ररूपणादिभिः ॥ १७ ॥ मूलम् - अणगारगुणेहिं च, पकष्पंमि तहेव य । जो भिक्खू जयई निचं, से न अच्छइ मंडले ॥१८॥ व्याख्या - अनगारगुणा त्रतादयः सप्तविंशतिः, "वयछक्क ६ मिंदिआणं च निग्गहो ११ भाव १२ करणसचं च १३ । खमया १४ विरागया १५ विय, मणमाईणं निरोहो अ १८ ॥ १ ॥ कायाण छक्क २४ जोगंमि जुत्तया

Loading...

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424