________________
357
उत्तराध्ययन
२५ वेयणाहिआसणया २६ । तह मारणंतिअहिआसणा य २७ एएऽणगारगुणा ॥२॥" प्रकृष्टः कल्पो यतिव्यवहारो यत्र स प्रकल्पः, स चेहाचाराङ्गमेव शस्त्रपरिज्ञाधष्टाविंशत्यध्ययनात्मकं तस्मिन् , उक्तं च-"सत्थएरिण्णा १ लोगविजओ २ सीओसणिज ३ सम्मत्तं ४ । आवंति ५ धुव ६ विमोहो ७ उवहाणसुअं ८ महपरिण्णा ९॥१॥ पिंडेसण १० सेजि ११ रिआ १२, भासा १३ वत्थेसणा य १४ पाएसा १५ । उग्गहपडिमा १६ सत्तिकसत्तया २३ भावण २४ विमुत्ती २५ ॥ २ ॥ उग्घाय २६ मणुग्घायं २७, आरोवण २८ तिविहमो णिसीहं तु। इअ अट्ठावीसविहो, आयारपकप्पनामो उ ॥ ३ तथैव तेनैव यथावदासेयनादिप्रकारेण तुः पूतौ यो भिक्षुर्यतते॥१८॥ मूलम्-पावसुयपसंगेसु, मोहहाणेसु चेव य । जे भिक्खू जयई निश्चं, से न अच्छइ मंडले ॥१९॥
व्याख्या-पापश्रुतेषु प्रसङ्गास्तथाविधासक्तिरूपाः पापश्रुतप्रसङ्गाः तेषु एकोनत्रिंशद्भदेषु, उक्तं च-"अटुंगनिमित्ताई, दिछ १ प्पायं २ तलिस ३ भोमं च ४ । अंग ५ स्सर ६ लक्खण ७ पंजणं च ८ तिविहं पुणेक्केकं ॥१॥ विध्यमेवाह-सुत्तं ? वित्ती २ तह वत्ति ३ च २४ पायसुअमउणतीसविहं । गंधच २५ नट्ट २६ वत्थु २७ आउं २८ धणुबेअसंजुत्तं २९॥२॥ तत्र दिव्यं व्यन्तराट्टहासादि ॥१॥ उत्पातं सहजरुधिरवृष्ट्यादि ॥२॥ आन्तरिक्ष ग्रहभेदादि ॥ ३ ॥ भौम भूकम्पादि ॥ ४ ॥ आगमनस्फुरणादि ॥५॥ खरं पड्डादिकं ॥ ६ ॥ लक्षणं पुरुषा दीनां ॥ ७ ॥ व्यञ्जनं मपादि ॥ ८ ॥ 'वत्थुति' वास्तुविद्या 'आउंत्ति' वैद्यकं । 'मोहट्ठाणेमुत्ति' मोहो मोहनीयं तस्य स्थानेषु त्रिंशत्संख्येषु, तथा हि-नधादिजलमध्ये प्रविश्य रौद्राध्यवसायेन त्रसप्राणिहननम् ॥ १॥ हस्तेन मुखादीनि पिधाय हृदये सदुःखनादं रटतश्छागादिजन्तोर्मारणम् ॥२॥ शीपयेष्टेनार्द्रचर्मादिना शिरो वेष्टयित्वा जन्तोहननम् ॥ ३॥ मुद्रादिना शीर्पे आहत्य दुःखमारेण प्राणिघातः॥४॥ बहुजनस्य नेता त्राता यो भवति तंद्यापादनम् ॥ ५॥ सर्वसाधारणस्यापि ग्लानादेः सत्यपि सामर्थे कृत्याकरणम् ॥ ६ ॥ निर्द्धर्मतया भिक्षाद्यर्थमुपस्थितस्य मुनेर्षातः ॥ ७ ॥ मुक्तिसाधकमार्गात्वस्यान्यस्य वा कुयुक्तिभिर्व्यामोहापादनेन परिभ्रंशः ॥ ८॥ जिनानामवर्णवादः ॥९॥ आचार्यादीनां जात्यादिना निन्दनम् ॥ १० ॥ तेषामेव वैयावृत्त्याद्यकरणम् ॥ ११ ॥ पुनः पुनरधिकरणमुत्पाद्य तीर्थभेदः ॥ १२ ॥ जानतोऽपि तद्दोपं वशीकरणादीनां प्रयोगः ॥ १३॥ वान्तकामस्याप्यहिकामुष्मिकविषयाणां प्रार्थनम् ॥ १४ ॥ अबहुश्रुतस्यापि स्वस्य बहुश्रुतोऽहमिति भापणम् ॥ १५ ॥ तथा अतपखिनोऽपि तपस्वी अहमिति भाषणम् ॥ १६ ॥ गृहादिमध्ये लोकं क्षिप्त्वा सधूमामिप्रदीपनम् ॥ १७ ॥ खयमकार्य कृत्वाऽन्येन कुतमिति कथनम् ॥ १८ ॥ अशुभमनोयोगयुक्तत्वेन प्रचुरमायाप्रयोगात्सकललोकवचनम् ॥ १९ ॥ सत्यं वदन्तमन्यं मृपा पक्षीति कथनम् ॥ २० ॥ अक्षीणकलहत्वम् ॥ २१ ॥ मार्ग लोकान्प्रवेश्य तद्वित्तहरणम् ॥ २२॥ विश्वास्य जनं तत्कलत्राणामुपभोगः ॥ २३ ॥ अकुमारस्यापि कुमारोऽहमिति भाषणम् ॥ २४ ॥ एवमब्रह्मचारिणोऽपि ब्रह्मचार्यहमिति भणनम् ॥ २५ ॥ येनवैश्वयं नीतस्तस्यैव वित्तहरणम्॥ २६ ॥ यत्प्रभावादभ्युदितस्तस्यैव भोगाद्यन्तरायकरणम् ॥ २७॥ सेनापतिपाठकनृपश्रेष्ठिव्यापादनम् ॥ २८॥ अपश्यतोऽपि पश्यामि देवानिति कथनम् ॥ २९ ॥ किंकाम गईभदेवरित्या दिको देवानामवर्णवादः ॥ ३० ॥ इति रूपे यो भिक्षुर्यतते त्यागादिना ॥ १९ ॥ मूलम्-सिद्धाइगुणजोएसु, तित्तीसासायणासु य । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले २० ___ व्याख्या-सिद्धानामनिशायिनो गुणाः सिद्धानिगुणा एकत्रिंशत् , ते च संस्थान ५ वर्ण ५ गन्ध २ रस ५ स्पर्श ८ वेदाभावा २८ कायत्वा २९ ऽसङ्गत्वा ३० ऽजन्मत्व ३१ रूपाः, नवविधदर्शनावरणचतुर्विधायुष्कपञ्चविधज्ञाना. वरणपञ्चविधान्तरायद्विद्विभेदवेदनीयगोत्रमोहनामकर्मणामभावरूपा वा । 'जोगेसुत्ति' सूचकत्वात् सूत्रस्य योगसंग्रहा येयांगाः शुभमनोवाकायव्यापाराः संगृह्यन्ते, ते च द्वात्रिंशदमी-शिष्येण प्रशस्तयोगसंग्रहाय आचार्यायालोचना श्रावणीया ॥१॥ आचार्यणापि प्रशस्तयोगसंग्रहायैव दत्तायामालोचनायां निरपलापेनव भाव्यं नान्यस्मै वाच्यम् ॥२॥ सर्वसाधुभिरापत्सु रढधर्मता कार्या ॥ ३॥ ऐहिकामुष्मिकफलानपेक्षं तपः कार्यम् ॥ ४॥ ग्रहणासेवने शिक्षे आसेवितव्य ॥ ५ ॥ निष्प्रतिकर्मशरीरत्वं कार्यम् ॥ ६ ॥ यथा नान्यो वेत्ति तथा तपः कार्यम् ॥ ४ ॥ अलोभता ॥ ८॥ परिपहादिजयः ॥ ९॥ आजेवम्॥१०॥संयमविपये शुचित्वम् ॥ ११ ॥ सम्यक्त्वशुद्धिः॥१२॥ चित्तसमाधिः
रेपालने मायाया अकरणम् ॥ १४ ॥ विनयोपगत्वेन मानाकरणम् ॥ १५॥ धृतिप्रधानामतिधू.