Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 362
________________ 357 उत्तराध्ययन २५ वेयणाहिआसणया २६ । तह मारणंतिअहिआसणा य २७ एएऽणगारगुणा ॥२॥" प्रकृष्टः कल्पो यतिव्यवहारो यत्र स प्रकल्पः, स चेहाचाराङ्गमेव शस्त्रपरिज्ञाधष्टाविंशत्यध्ययनात्मकं तस्मिन् , उक्तं च-"सत्थएरिण्णा १ लोगविजओ २ सीओसणिज ३ सम्मत्तं ४ । आवंति ५ धुव ६ विमोहो ७ उवहाणसुअं ८ महपरिण्णा ९॥१॥ पिंडेसण १० सेजि ११ रिआ १२, भासा १३ वत्थेसणा य १४ पाएसा १५ । उग्गहपडिमा १६ सत्तिकसत्तया २३ भावण २४ विमुत्ती २५ ॥ २ ॥ उग्घाय २६ मणुग्घायं २७, आरोवण २८ तिविहमो णिसीहं तु। इअ अट्ठावीसविहो, आयारपकप्पनामो उ ॥ ३ तथैव तेनैव यथावदासेयनादिप्रकारेण तुः पूतौ यो भिक्षुर्यतते॥१८॥ मूलम्-पावसुयपसंगेसु, मोहहाणेसु चेव य । जे भिक्खू जयई निश्चं, से न अच्छइ मंडले ॥१९॥ व्याख्या-पापश्रुतेषु प्रसङ्गास्तथाविधासक्तिरूपाः पापश्रुतप्रसङ्गाः तेषु एकोनत्रिंशद्भदेषु, उक्तं च-"अटुंगनिमित्ताई, दिछ १ प्पायं २ तलिस ३ भोमं च ४ । अंग ५ स्सर ६ लक्खण ७ पंजणं च ८ तिविहं पुणेक्केकं ॥१॥ विध्यमेवाह-सुत्तं ? वित्ती २ तह वत्ति ३ च २४ पायसुअमउणतीसविहं । गंधच २५ नट्ट २६ वत्थु २७ आउं २८ धणुबेअसंजुत्तं २९॥२॥ तत्र दिव्यं व्यन्तराट्टहासादि ॥१॥ उत्पातं सहजरुधिरवृष्ट्यादि ॥२॥ आन्तरिक्ष ग्रहभेदादि ॥ ३ ॥ भौम भूकम्पादि ॥ ४ ॥ आगमनस्फुरणादि ॥५॥ खरं पड्डादिकं ॥ ६ ॥ लक्षणं पुरुषा दीनां ॥ ७ ॥ व्यञ्जनं मपादि ॥ ८ ॥ 'वत्थुति' वास्तुविद्या 'आउंत्ति' वैद्यकं । 'मोहट्ठाणेमुत्ति' मोहो मोहनीयं तस्य स्थानेषु त्रिंशत्संख्येषु, तथा हि-नधादिजलमध्ये प्रविश्य रौद्राध्यवसायेन त्रसप्राणिहननम् ॥ १॥ हस्तेन मुखादीनि पिधाय हृदये सदुःखनादं रटतश्छागादिजन्तोर्मारणम् ॥२॥ शीपयेष्टेनार्द्रचर्मादिना शिरो वेष्टयित्वा जन्तोहननम् ॥ ३॥ मुद्रादिना शीर्पे आहत्य दुःखमारेण प्राणिघातः॥४॥ बहुजनस्य नेता त्राता यो भवति तंद्यापादनम् ॥ ५॥ सर्वसाधारणस्यापि ग्लानादेः सत्यपि सामर्थे कृत्याकरणम् ॥ ६ ॥ निर्द्धर्मतया भिक्षाद्यर्थमुपस्थितस्य मुनेर्षातः ॥ ७ ॥ मुक्तिसाधकमार्गात्वस्यान्यस्य वा कुयुक्तिभिर्व्यामोहापादनेन परिभ्रंशः ॥ ८॥ जिनानामवर्णवादः ॥९॥ आचार्यादीनां जात्यादिना निन्दनम् ॥ १० ॥ तेषामेव वैयावृत्त्याद्यकरणम् ॥ ११ ॥ पुनः पुनरधिकरणमुत्पाद्य तीर्थभेदः ॥ १२ ॥ जानतोऽपि तद्दोपं वशीकरणादीनां प्रयोगः ॥ १३॥ वान्तकामस्याप्यहिकामुष्मिकविषयाणां प्रार्थनम् ॥ १४ ॥ अबहुश्रुतस्यापि स्वस्य बहुश्रुतोऽहमिति भापणम् ॥ १५ ॥ तथा अतपखिनोऽपि तपस्वी अहमिति भाषणम् ॥ १६ ॥ गृहादिमध्ये लोकं क्षिप्त्वा सधूमामिप्रदीपनम् ॥ १७ ॥ खयमकार्य कृत्वाऽन्येन कुतमिति कथनम् ॥ १८ ॥ अशुभमनोयोगयुक्तत्वेन प्रचुरमायाप्रयोगात्सकललोकवचनम् ॥ १९ ॥ सत्यं वदन्तमन्यं मृपा पक्षीति कथनम् ॥ २० ॥ अक्षीणकलहत्वम् ॥ २१ ॥ मार्ग लोकान्प्रवेश्य तद्वित्तहरणम् ॥ २२॥ विश्वास्य जनं तत्कलत्राणामुपभोगः ॥ २३ ॥ अकुमारस्यापि कुमारोऽहमिति भाषणम् ॥ २४ ॥ एवमब्रह्मचारिणोऽपि ब्रह्मचार्यहमिति भणनम् ॥ २५ ॥ येनवैश्वयं नीतस्तस्यैव वित्तहरणम्॥ २६ ॥ यत्प्रभावादभ्युदितस्तस्यैव भोगाद्यन्तरायकरणम् ॥ २७॥ सेनापतिपाठकनृपश्रेष्ठिव्यापादनम् ॥ २८॥ अपश्यतोऽपि पश्यामि देवानिति कथनम् ॥ २९ ॥ किंकाम गईभदेवरित्या दिको देवानामवर्णवादः ॥ ३० ॥ इति रूपे यो भिक्षुर्यतते त्यागादिना ॥ १९ ॥ मूलम्-सिद्धाइगुणजोएसु, तित्तीसासायणासु य । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले २० ___ व्याख्या-सिद्धानामनिशायिनो गुणाः सिद्धानिगुणा एकत्रिंशत् , ते च संस्थान ५ वर्ण ५ गन्ध २ रस ५ स्पर्श ८ वेदाभावा २८ कायत्वा २९ ऽसङ्गत्वा ३० ऽजन्मत्व ३१ रूपाः, नवविधदर्शनावरणचतुर्विधायुष्कपञ्चविधज्ञाना. वरणपञ्चविधान्तरायद्विद्विभेदवेदनीयगोत्रमोहनामकर्मणामभावरूपा वा । 'जोगेसुत्ति' सूचकत्वात् सूत्रस्य योगसंग्रहा येयांगाः शुभमनोवाकायव्यापाराः संगृह्यन्ते, ते च द्वात्रिंशदमी-शिष्येण प्रशस्तयोगसंग्रहाय आचार्यायालोचना श्रावणीया ॥१॥ आचार्यणापि प्रशस्तयोगसंग्रहायैव दत्तायामालोचनायां निरपलापेनव भाव्यं नान्यस्मै वाच्यम् ॥२॥ सर्वसाधुभिरापत्सु रढधर्मता कार्या ॥ ३॥ ऐहिकामुष्मिकफलानपेक्षं तपः कार्यम् ॥ ४॥ ग्रहणासेवने शिक्षे आसेवितव्य ॥ ५ ॥ निष्प्रतिकर्मशरीरत्वं कार्यम् ॥ ६ ॥ यथा नान्यो वेत्ति तथा तपः कार्यम् ॥ ४ ॥ अलोभता ॥ ८॥ परिपहादिजयः ॥ ९॥ आजेवम्॥१०॥संयमविपये शुचित्वम् ॥ ११ ॥ सम्यक्त्वशुद्धिः॥१२॥ चित्तसमाधिः रेपालने मायाया अकरणम् ॥ १४ ॥ विनयोपगत्वेन मानाकरणम् ॥ १५॥ धृतिप्रधानामतिधू.

Loading...

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424