Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust
View full book text
________________
उत्तराध्ययन
352 ॥ अथैकत्रिंशमध्ययनम् ॥
॥ अहम् ॥ उक्तं त्रिंशत्तममध्ययनं अथैकत्रिंशं चरणविधिसंज्ञं व्याख्यायते, अस्य चायं सम्बन्धोऽनन्तराध्ययने तप उक्तं तच्चरणवत एव सफलमिति चरणमिहोच्यते, इतिसम्बन्धस्यास्येदमादिसूत्रम्मूलम्-चरणविहिं पवक्खामि, जीवस्स उ सुहावहं । चरित्ता बहू जीवा, तिण्णा संसारसागरं ॥१॥
व्याख्या-चरणस्य विधिरागमोक्तन्यायश्चरणविधिस्तं प्रवक्ष्यामि जीवस्य तुरवधारणे भिन्नक्रमस्ततः सुखावहं तु सुखायहमेव, कथमित्याह-जमित्यादि स्पष्टमिति सूत्रार्थः ॥ १॥ प्रतिज्ञातमाह एकोनविंशत्या सूत्रैः मूलम्-एगओ विरई कुजा, एगओ अ पवत्तणं ! असंजमे निअत्तिं च, संजमे अ पवत्तणं ॥ २॥
व्याख्या-एकत एकस्माद्विरतिं कुर्यात् , एकतश्च एकस्मिन् प्रवर्तनं कुर्यादिति योगः । एतदेवाह-असंयमात् हिंसादिरूपात्, पञ्चम्यर्थे सूत्रे सप्तमी, निवृत्तिं च, संयमे च प्रवर्तनं कुर्यादित्यनुवर्तते, चकारी समुच्चये ॥२॥ मूलम्-रागहोसे अ दो पावे, पावकम्मपवत्तणे।जे भिक्खू संभई निन्चं, से न अच्छइ मंडले ॥३॥
व्याख्या-रागद्वेषौ च द्वौ पापी पापप्रकृतिरूपत्वात्पापकर्मणां ज्ञानापरणादीनां प्रवर्तको यो भिक्षुः रुणति तिरस्कुरते नित्यं स नास्ते न तिष्ठति मण्डले संसारे । एवमुत्तरसूत्रेष्वपि नित्यमित्यादि व्याख्येयम् ॥ ३॥ मूलम्-दंडाणं गारवाणं च, सल्लाणं च तियं तियं । जे भिक्खू जयई निश्चं, से न अच्छइ मंडले॥४॥
व्याख्या-दण्डानां चारित्रसर्वखापहारिणां त्रिकं मनोवाकायदण्डरूपं, गौरवाणां च त्रिकं ऋद्धिरससातगी। रवरूपं, शल्यानां त्रिकं मायानिदानमिथ्यात्यशल्यलक्षणं, यो भिक्षुस्त्यजति ॥ ४॥ मूलम्-दिवे अ जे उवसग्गे, तहा तेरिच्छमाणुसे।जे भिक्खू सहई निचं, से न अच्छइ मंडले ॥५॥ - व्याख्या-दिव्यांश्च हास्य १ प्रद्वेष २ परीक्षा ३ पृथग्विमात्राभि ४ देवैः कृतानुपसर्गाननुकूलप्रतिकूलक्षोमहेतून् , अत्र पृथग्विमात्राशब्देन हास्यादीनां द्विकसंयोगादय उच्यन्ते, ततो यदि कोपि हास्यद्वेषाभ्यां समुदिताभ्यां, हास्यपरीक्षाभ्यां वा, द्वेपपरीक्षाभ्यां वा, हास्यद्वेषपरीक्षाभिर्वा समुदिताभिरुपसर्गान् करोति तदा पृथग्विमात्रयेत्युच्यते । तथा 'तेरिच्छत्ति' तिरश्चामेते भय १ प्रद्वेषा २ ऽऽहारहेत्व ३ पत्यलयनरक्षा ४ हेतोस्तैः क्रियमाणत्वात्तैरश्वाः, तथा 'माणुसेत्ति' मानुपाणामेते हास १ प्रद्वेष २ परीक्षा ३ कुशीलप्रतिसेवनाहेतो ४ स्तैर्विधीयमानत्यान्मानुपकाः, द्वन्द्वे तैरश्चमानुपकास्तानुपलक्षणत्वात् आत्मसंवेदनीयांश्च घट्टन १ प्रपतन २ स्तम्भन ३ संश्लेपणो ४ वान् , वात १ पित्त २ श्लेष्म ३ सन्निपातो ४ भवान् वा यो भिक्षुः सहते सम्यगध्यास्ते ॥५॥ मूलम्-विगहाकसायसण्णाणं, झाणाणं च दुअं तहा।जे भिक्खू वजई निचं, से न अच्छइ मंडले ६
व्याख्या-यिकथाकपायसंज्ञानां प्रतीतानां प्रत्येकं चतुष्कं, 'झाणाणं चत्ति' ध्यानयोश्च द्विकं आतरौद्ररूपं तथा यो भिक्षुर्वर्जयति । ध्यानस्य चेह प्रस्तावेऽभिधानं चतुर्विधत्वात् ॥ ६॥ मूलम्-वएसु इंदियत्थेसु, समिईसु किरियासु ॥जे भिक्खू जयई निच्चं, से न अच्छइ मंडले॥७॥
व्याख्या-व्रतेषु प्राणातिपातविरमणादिषु, इंद्रियार्थेषु शब्दादिविषयेषु, समितिषु ईर्यादिषु, क्रियासु च कायिक्याधिकरणिकी-प्रापिकी-पारितापनिकी-प्राणातिपातिकीरूपासु यो भिक्षुर्यतते । व्रतसमितिषु सम्यपालनेन, माध्यस्थ्यविधानेन चेन्द्रियार्थेषु, परिहाराच क्रियासु यत्नं कुरुते ॥ ७॥
मूलम्-लेसासु छसु काएसु, छक्के आहारकारणे ।
जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥८॥ व्याख्या-लेश्यासु कृष्णादिषु षट्सु, षट्सु कायेषु पृथिव्यादिषु, षट्के षट्रपरिमाणे आहारकारणे पूर्वोक्ते यो मिथुर्यतते, यथायोगं निरोधोत्पादनरक्षानुरोधविधानेन यनं कुरुते ॥ ८॥ मूलम्-पिंडुग्गहपडिमासु, भयठाणेसु सत्तसु । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥९॥

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424