Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 350
________________ उत्तराष्ययन 345 द्रव्यसानिध्यनिर्मितं जीवव्यापार निरुणद्धि, तं च निरुध्य 'आणापाणनिरोहंति' आनापानौ उच्छासनिःश्वासौ तन्निरोधं करोति, सकलकाययोगनिरोधोपलक्षणं चैतत् , योगत्रयनिरोधं चैवं प्रत्येकमसंख्येयसमयैः कृत्वा ईषदिति खल्पप्रयलेन पञ्चानां ह्रखाक्षराणां अ-इ-उ-क-ल-इत्येवंरूपाणां उबारो भणनं तस्याद्धा कालो यावता ते उचा. यन्ते सा ईषत्पञ्चहखाक्षरोधारणाद्धा तस्यां च णं प्राग्वत् । अनगारः समुच्छिन्नक्रियं अनियत्ति शुक्लध्यानतुर्यभेदं ध्यायन् शैलेश्यवस्थामनुभवन्निति भावः।हखाक्षरोधारणं च न विलम्बितं द्रुतं वा किन्तु मध्यमप्रतिपत्त्यैवात्र गृह्यते । तादृशश्च सन् किं करोतीत्याह-वेदनीयमायुर्नाम गोत्रं चैतानि चत्वार्यपि 'कम्मंसेत्ति' सत्कर्माणि युगपत्क्षपयति । ततो वेदनीयादिक्षपणानन्तरं 'ओरालिअकम्माइं चत्ति' औदारिककार्मणे शरीरे चशब्दात्तैजसं च सर्वाभिः 'विप्प. जाणाहिति विशेषेण प्रकर्षतो हानयस्त्यजनानि विप्रहाणयस्ताभिः सर्वथा शाटेनेति भावः बहवचनं चात्र व्यत्य. पेक्षं, विप्रहाय परिशाट्य ऋजुरवका श्रेणिराकाशप्रदेशपलिस्तां प्राप्तः ऋजुश्रेणिप्राप्तः, अस्पृशद्दतिरिति कोऽर्थः ? खावगाहातिरिक्तनभःप्रदेशानस्पृशन् यावत्सु तेषु जीयोऽयगाढस्तावत एव समश्रेण्या स्पृशन्नित्यर्थः, ऊईमुपरि एकसमयेन द्वितीयादिसमयास्पर्शेन अविग्रहेण पक्रगतिलक्षणविग्रहाभावेन, अन्ययव्यतिरेकाभ्यामुक्तोर्थः स्पष्टतरो भवतीति अजुश्रेणिप्राप्त इत्यनेन गतार्थत्वेऽपि पुनरस्याभिधानं, तत्रेति विवक्षिते मुक्तिपदे गत्वा साकारोपयुको ज्ञानोपयोगवान् सिध्यतीत्यादि प्राग्वत् इति त्रिसप्ततिसूत्राथेः ॥ ७२ ॥ ७४ ॥७३॥७५ ॥ उपसंहासेमाह मूलम्-एस खलु सम्मत्तपरकमस्स अज्झयणस्स अट्टे समणेणं भगवया महावीरेणं आपविए पपणविए परूविए निर्देसिए उवदंसिएत्ति बेमि ॥ ७६ ॥ व्याख्या-एपोऽनन्तरोक्तः खलु निश्चये सम्यक्त्वपराक्रमस्याध्ययनस्यार्थः श्रमणेन भगवता महावीरेण 'आपवि. एत्ति' आपत्वादाख्यातः सामान्ययिशेपैः पर्यायाभिव्याप्त्या कथनेन, प्रज्ञापितो हेतुफलादिप्रज्ञापनेन, प्ररूपितः खरूपनिरूपणेन, निदर्शितो दृष्टान्तोपदर्शनेन, उपदर्शित उपसंहारद्वारेणेति प्रवीमि इति प्राग्वत् ॥ ७६ ॥ GODAVARATALABORARMATMALOR जा इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्ती एकोनत्रिंशमध्ययनं सम्पूर्णम् ॥ २९ ॥ 'S CaS : ES:S:TaSERS2 ॥ अथ त्रिंशत्तममध्ययनम् ॥ ॥ॐ॥उक्तमेकोनत्रिंशमथ त्रिंशत्तमं तपोमार्गगतिनामाध्ययनमारभ्यते, तत्र तप एव मार्गो भावमार्गस्तत्फलभूता च गतिः सिद्धिगतिरूपा वाच्याऽस्मिन्निति तपोमार्गगतिः इत्यस्य नामार्थः । सम्बन्धश्रायमनन्तराध्ययने अकर्मता प्रोक्ता सा च तपसः साध्येति तत्खरूपमत्रोच्यते, इतिसम्बन्धस्यास्पदमादिसूत्रम्मूलम्-जहा उ पावगै कम्मं, रागहोससमज्जियं । खवेइ तवसा भिक्खू, तमेगग्गमणो सुण ॥१॥ व्याख्या-यथा येन प्रकारेण तुः पूतौ पापकं कर्म ज्ञानावरणादि रागद्वेषसमर्जितं क्षपयति तपसा भिक्षुस्तत्तपः एकाग्रमनाः शृणु शिष्येति सूत्रार्थः ॥ १॥ इह चानाश्रवेणैव जीवेन कर्म क्षप्यते ततो यथायमनाश्रवः स्यात्तथाहमूलम्-पाणिवहमुसावाए, अदत्तमेहुणपरिग्गहा विरओ । राईभोअणविरओ, जीवो होइ अणा सवो ॥ २॥ पंचसमिओ तिगुत्तो, अकसाओ जिइंदिओ । अगारवो अ निस्सल्लो, जीवो होइ अणासवो ॥३॥ व्याख्या स्पष्टे ॥ २ ॥३॥ ईशश्च सन् यादृशं कर्म यथा क्षपयति तथा दृष्टान्तद्वारेणादराधानाय पुनः शिष्याभिमुखीकरणपूर्वकमाह

Loading...

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424