Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust
View full book text
________________
उत्तराध्ययन
310
परितापक मुष्ट्याद्यभिघातः, आरम्भः प्राणिवधात्मकस्तेषु प्रवर्त्तमानं कार्यं निवर्त्तयेदिति सूत्रषट्कार्थः ॥ २५ ॥ अथ समितिगुत्योर्मिथो विशेषमाह-
मूलम् - आओ पंच समिईओ, चरणस्स य पवत्तणे । गुत्ती निअत्तणे वुत्ता, असुभत्थेसु सब सो ॥ २६ ॥
व्याख्या - एताः पञ्च समितयश्चरणं चारित्रं सचेष्टेत्यर्थः तस्य प्रवर्त्तने प्राप्यचशब्दस्य एवार्थस्येह योगात्प्रवर्त्तन एव उक्ता इति योगः, सचेष्टासु प्रवृत्तावेव समितयो व्याप्रियन्त इति भावः । 'गुत्तित्ति' गुप्तयो निवर्त्तनेप्युक्ताः, 'असुमत्थेसुति' अशुभमनोयोगादिभ्यः 'सबसोत्ति' सर्वेभ्यः, अपिशब्दाचरणप्रवर्त्तनेपीति सूत्रार्थः ॥ २६ ॥ अध्ययनार्थसुपसंहरन्नेतदाचरणे फलमाह -
मूलम् - एआओ पवयणमायाओ, जे सम्मं आयरे मुणी । से खीप्पं सबसंसारा, विप्पमुञ्चइ पंडिएत्ति बेमि व्याख्या- 'आयरेत्ति' आचरेत् सेवेतेति सूत्रार्थः ॥ २७ ॥ इति ब्रवीमीति प्राग्वत् ॥
FHX••••+XXX++++XXXXXXXXXXXXXX
इति श्रीतपागच्छीय महोपाध्याय श्रीविमलहर्षगणिमहोपाध्याय श्रीमुनिविमलगणिशिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ चतुर्विंशमध्ययनं सम्पूर्णम् ॥ २४ ॥
HXXXXXXXXXXX
॥ अथ पञ्चविंशमध्ययनम् ॥
-----
॥ ॐ ॥ उक्तं चतुर्विंशमध्ययनमथ यज्ञीयाख्यं पञ्चविंशमारभ्यते । अस्य चायं सम्बन्धोऽनन्तराध्ययने प्रवचनमातर उक्तास्ताश्च ब्रह्मगुणस्थितस्यैव तत्त्वतो भवन्तीति जयघोषविजयघोषचरितवर्णनद्वारा ब्रह्मगुणा इहोच्यन्ते, इति सम्बन्धस्यास्य प्रस्तावनार्थं जयघोषकथालेशो लिख्यते । तथा हि
वाराणस्यामभूतां द्वौ द्विजौ युग्मजसोदरी ॥ काश्यपौ जयघोषाख्य-विजयघोषसंज्ञकौ ॥ १ ॥ जयघोषोऽन्यदा स्नातुं, गतो गङ्गां व्यलोकत || सर्पमेकं मुखोपात - रटन्मण्डूकभक्षकम् ॥ २ ॥ गृहीत्वा स भुजङ्गोऽपि, क्षणात्कुररपक्षिणा ॥ उत्क्षिप्याधिक्षिति क्षिप्तः, प्रारेमे भक्षितुं द्रुतम् ॥ ३ ॥ तेन सन्दंशदेशीय - त्रोटित्रोटित विग्रहम् ॥ भक्ष्यमाणोऽप्यहिकं, रटन्तं तं जघास सः ॥ ४ ॥ तं च प्रेक्ष्य मिथोप्रासं, जयधोपो व्यचिन्तयत् ॥ अहो ! भवस्य काप्येपा, स्थितिरस्थितसुस्थता ॥ ५ ॥ यो हि यस्मै प्रभवति, प्रसते तं स मीनवत् ॥ न तु गोपायति स्वीयशक्तिं कोऽपि नदीनवत् ॥ ६ ॥ कृतान्तस्तु महाशक्ति - रिति स प्रसतेऽखिलम् ॥ तदसारेऽत्र संसारे, का नामास्था
१ स तं प्रसति मीनवत् । इति "घ" पुस्तके ॥ २ रिति सर्वे प्रसत्य हो । इति "घ" पुस्तके ॥
मनीषिणाम् १ ॥ ७ ॥ किञ्चेह धर्म एवैकः, सर्वोपद्रवनाशकः ॥ श्रयामि तत्तमेवाहं, कामितार्थसुरद्रुमम् ॥ ८ ॥ इति चेतसि सम्प्रधार्य गङ्गा-परतीरं स गतो ददर्श साधून् || जिनधर्ममवेत्य तद्गिरा च व्रतमादाय ततो भुवि व्यहार्षीत् ॥ ९ ॥ इति तत्कथालेशः ॥ तच्छेषं तु सूत्रसिद्धमिति सम्प्रति सूत्रं व्याख्यायते तच्चेदम्मूलम् - माहणकुलसंभूओ, आसि विप्पो महायसो। जायाई जमजण्णंसि, जयघोसेत्ति नामओ ॥१॥
व्याख्या - ब्राह्मणकुलसम्भूतोऽपि जननीजातेरन्यथात्वे ब्राह्मणो न स्यादत आह-विप्र इति, 'जायाइत्ति' यायजीति मुहुर्यज्ञं करोतीति यायाजी, केत्याह-यमाः पञ्च महाव्रतानि तान्येव भावपूजा रूपत्वाद्यज्ञो यमयज्ञस्तस्मिन् ॥१॥ मूलम् — इंदिअग्गामनिग्गाही, मग्गगामी महामुणी । गामाणुगामं रीअंतो, पत्तो वाणारसीं पुरीं ॥२॥ व्याख्या - इन्द्रियग्राम निग्राही, अत एव मार्गगामी मुक्तिपथयायी ॥ २ ॥
मूलम् - वाणारसीए बहिआ, उज्जाणंमि मणोरमे । फासुए सिजसंथारे, तत्थ वासमुवागए ॥ ३ ॥ व्याख्या – 'बहिअत्ति' बहिर्भागे, इति सूत्रत्रयावयवार्थः, शेषं व्यक्तमेवमग्रेऽपि ज्ञेयम् ॥ ३ ॥ तदा च तस्यां पुरि यद्वर्त्तते यच्च यतिः कुरुते तदाह

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424