Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 323
________________ 318 उत्तराध्ययन पूर्वाः । नव खोटकाः, प्रस्फोटनरूपाः कर्त्तव्या इति शेषः । पासौ हस्ते प्राणिनां कुन्ध्यादीनां विशोधनं प्राणिविशोधनं, पाठान्तरे च प्राणिप्रमार्जनं प्रस्फोटनत्रिकत्रिकोत्तरकालं त्रिकत्रिकसंख्यं कर्त्तव्यम् ॥ २५ ॥ प्रतिलेखनादोषत्यागार्थमाह- मूलम् - आरभडा सम्मद्दा, वज्जेअवा य मोसली तइआ । पप्फोडणा चउत्थी, विक्खित्ता वेइआ छठ्ठा २६ व्याख्या -- 'आरभडा' विपरीतकरणं, त्वरितमन्यान्यवस्त्रग्रहणरूपा वा । यदुक्तं - "वितहकरणमारभडा, तुरिअं वा अन्नमन्नगहणेणंति” । संमर्द्दनं संमर्दा, रूढित्वात् स्त्रीलिङ्गता, संमर्दा नाम वस्त्रान्तकोणसंवलनं, उपधेर्वा उपरि उपवेशनं वर्जयितव्येति सर्वत्र योज्यं । चः पूर्ती, 'मोसलित्ति' तिर्यगूर्द्धमधो वा घट्टना, तृतीया । प्रस्फोटना प्रकर्षेण रेणुगुण्ठितस्येव वस्त्रस्य स्फोटना चतुर्थी । विक्षेपणं विक्षिप्ता पञ्चमी, स्त्रीत्वं प्राग्वत्, सा च प्रत्युपेक्षितवस्त्रस्याप्रत्युपेक्षिते प्रक्षेपणं, प्रत्युपेक्ष्यमाणो वा वस्त्राञ्चलं यदूर्ध्व क्षिपति । वेदिका षष्ठी, सा च पञ्चविधा । यदाहु: - " वेइआ पंचविहा पणत्ता, तंजहा - उडवेइआ १ अहोवेइआ २ तिरिअवेद्दआ ३ दुहओ वेइआ ४ एगओ वेइआ ५ । तत्थ उहुवेइआ उवरि जाणुगाणं हत्थे काऊण पडिलेहेइ १ । अहोवेइआ अहो जाणुगाणं हत्थे काऊण पडिलेहेइ २ । तिरिअवेइआ संडासयाणं मज्झे हत्थे नेऊण पडिलेहेइ ३ । उभओ वेइआ बाहाणं अंतरे दोवि १ वस्त्रान्तकोणानां परस्परमेलनमिति दीपिकायाम् ॥ जाणुगा काऊण पडिले ४ । एगओ वेहआ एगं जाणुगं वाहाणमंतरे काऊण पडिलेहेइत्ति ५ ।” एवमेते षड् दोषाः त्याज्याः ॥ २६ ॥ तथा मूलम् — पसिढिल - पलंब-लोला, एगामोसा अणेगरूवधुणा । कुणइ पमाणि पमायं, संकिए गणणोवगं कुज्जा ॥ २७ ॥ 1 व्याख्या - प्रशिथिलं नाम दोषो यददृढमतिर्यगायतं वा वस्त्रं गृह्यते, प्रलम्बो यद्विषमग्रहणेन प्रत्युपेक्ष्यमाणवस्त्रकोणानां लम्बनं । लोलो यद्भूमौ करे वा प्रत्युपेक्ष्यमाणवस्त्रस्य लोलनममीषां द्वन्द्वः । एकामर्शनमे कामर्शा, स्त्रीत्वं प्राग्वत्, मध्ये गृहित्वा ग्रहणदेशं यावदुभयतो वस्त्रस्य यदेककालमाकर्षणं । अनेकरूपा संख्यात्रयातिक्रमेण युगपदनेकग्रहणेन वा या धूनना वस्त्रकम्पना साऽनेकरूपधूनना । तथा करोति प्रमाणे प्रस्फोटना दिसंख्यारूपे प्रमादमनवधानं । यच शङ्किते प्रमादात्प्रमाणं प्रति शङ्कोत्पत्तौ गणनां कराङ्गुलिरेखास्पर्शनादिना एकद्वित्रिसंख्यारूपा 1 * वेदिकायाः पञ्चभेदाः । ऊर्द्धवेदिका १ अधोवेदिका २ तिर्यगूवेदिका १ उभयवेदिका ४ एकवेदिका ५ । ऊर्ध्ववेदिका सा यस्यां उमयोजन्वोरुपरि हस्तयो रक्षणम् १ । अधोवेदिका सा जान्वोरधः प्रचुरं हस्तयो रक्षणम् २ । तिर्यगवेदिका सा यस्यां तिर्यग् हस्तौ कृत्वा प्रतिलेखनम् ३ । उभयवेदिका सा यस्यां उभाभ्यां जानुभ्यां बाह्ये उभयोर्हस्तयो रक्षणम् ४ । एकवेदिका सा यस्यां एकं जानु हस्तमध्ये अपरं जानु बाह्ये रक्ष्यते ५ । इति दीपिकायाम् ॥ मुपगच्छतीति गणनोपगं यथा भवत्येवं प्रक्रमात्प्रस्फोटनादि कुर्यात्सोऽपि दोषः । सर्वत्र पूर्वसूत्रादनुवर्त्य वर्जनक्रिया योज्या । एवं चानन्तरोक्तदोवैर्युक्ता सदोषा प्रतिलेखना तैर्वियुक्ता तु निर्दोषेत्यर्थादुक्तम् ॥ २७ ॥ साम्प्रतं त्वेनामेव भङ्गकदर्शनद्वारेण साक्षात्सदोषां निर्दोषां च किञ्चिद्विशेषतो वक्तुमाह मूलम् - अणूणाइरित्तपडिलेहा, अविवच्चासा तहेव य । पढमं पयं पसत्थं, सेसाणि उ अप्पसत्था णि॥२८॥ व्याख्या – ऊना चासावतिरिक्ता च ऊनातिरिक्ता, न तथा अनूनातिरिक्ता, । इह च न्यूनताधिक्ये प्रस्फोटना प्रमार्जने, वेलां चाश्रित्य वक्तव्ये । 'अविवचासत्ति' अन्यत्यासा पुरुषोपधिविपर्यासरहिता, कार्येति शेषः । अत्र त्रिभिर्विशेषणपदैरष्टौ मङ्गाः सूचितास्तेषु च कः शुद्धः को वाऽशुद्धः १ इत्याह-प्रथमं पदं आद्यभङ्गकरूपमिहैवोपदर्शितं प्रशस्तं, शेषाणि तु सप्ताऽप्रशस्तानि ॥ २८ ॥ निर्दोषामप्येनां कुर्वता यत्त्याज्यं तत्काक्कोपदेष्टुमाह मूलम् - पडिलेहणं कुणंतो, मिहो कहं कुणइ जणवय-कहं वा । देइ व पच्चक्खाणं, वाएइ सयं पडिच्छइ वा ॥ २९ ॥ १ गुर्वादे रत्नाधिकस्य चोपधिं यथाक्रमं न प्रतिलेखयति, प्रातः सायं च रजोहरणादिकमुपधिं वा यथोक्तस्थाने न प्रतिलेखयति, इत्येवं पुरुषव्यत्यय उपधिव्यत्ययश्च । स्थापना - ऽऽऽ । ऽऽ-ऽ। ऽ-॥ ऽ-ऽऽ |- |S1-5|| || एवमष्ट भङ्गाः ॥

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424