Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust
View full book text
________________
332 उत्तराध्ययन टतरं 'हचंति' शीघ्रं आगच्छति, ततोऽनन्तानुबन्धिक्रोधमानमायालोभान् क्षपयति, तथा च नयं कर्म प्रक्रमादशुभं न बनाति, तत्प्रत्ययिकां च कषायक्षयहेतुकां च मिथ्यात्वविशुद्धिं सर्वथा मिथ्यात्वक्षयं कृत्वा दर्शनस्य प्रस्तावात्क्षायिकसम्यक्त्वस्याराधको दर्शनाराधको भवति, दर्शनविशुद्ध्या च विशुद्धया निर्मलया अस्त्येककः कश्चित्तेनैव भवग्रहणेन सिद्ध्यति मरुदेवीवत् , यस्तु तेनैव भवेन न सिध्यति स किमित्याह-'सोहीएत्ति' शुद्धथा प्रक्रमाद्दर्शनस्य विशुद्धया तृतीयं पुनर्भवग्रहणं नातिकामति, उत्कृष्टदर्शनाराधनापेक्षमतत्, यदुक्तं-"उक्कोसदसणेणं भंते ! जीवे कइहिं भवग्गहणेहि सिज्झइ ? गोअमा ! उकोसेणं तेणेव, तइ पुण नाइकमइत्ति" इतः परं सर्वसूत्रेषु सुगमानि पदानि न ज्याख्यास्यन्ते ॥१॥३॥ संवेगादवश्यं निर्वेदः स्यादिति तमाहमूलम्-निवेएणं भंते ! जीवे किं जणयइ ? निवेएणं दिवमाणुस्सतेरिच्छिएसु कामभोगेसु निवेअं
हवमागच्छइ, सवविसएसु विरजइ, सव्वविसएसु विरजमाणे आरंभपरिच्चायं करेइ, आर.
भपरिच्चायं करेमाणे संसारमग्गं वुच्छिदइ, सिद्धिमग्गपडिवण्णे अ भवइ ॥२॥४॥ व्याख्या-निदेन सामान्यतः संसारविरागेण कदाऽसौ त्याज्य इति धिया दिव्यमानुषतैरश्चेषु कामभोगेषु 'निर्वेद' यथाऽलमेभिरनर्थहेतुभिरिति भावं 'हवमागच्छति' तूर्णमाप्नोति, तथा च सर्वविषयेषु समस्तसांसारिका स्तुषु विरज्यते, विरज्यमानश्वारम्भपरित्यागं करोति, विषयार्थत्वात्सर्वारम्भाणां, तत्परित्यागं च कुर्वन् संसारमार्ग मिथ्यात्वाविरत्यादिकं व्यवग्छिनत्ति, तत्त्याग एव तत्वत आरम्भपरिहारसम्भवात् , तयबछित्तौ च सुप्राप एव मुक्तिमार्गः सम्यग्दर्शनादिरिति सिद्धिमार्गप्रतिपन्नश्च भवति ॥२॥४॥ निर्वेदोऽपि धर्मश्रद्धावतामेव स्वादिति तामाहमूलम्-धम्मसद्भागणं भंते ! जीवे किं जणयइ ? धम्मसद्धाएणं सायासोक्खेसु रजमाणे विरजइ,
अगारधम्मं च णं चयइ, अणगारे णं जीवे सारीरमाणसाणं दुक्खाणं छेयण-भेयण-संजो.
गाईणं वुच्छेअं करेइ, अवाबाहं च सुहं निवत्तेइ ॥ ३ ॥ ५॥ व्याख्या-धर्मश्रद्धया सातं सातवेदनीयं तजनितानि सौख्यानि विषयसुखानीत्यर्थः तेषु रज्यमानः पूर्व रागं कुर्वन् विरज्यते विरागं याति, अगारधर्म च गृहाचारं गार्हस्थ्यमित्यर्थः त्यजति जहाति, ततश्चाऽनगारो यतिः सन् जीवः शारीरमानसानां दुःखानां 'छेअणेत्यादि' 'छेदनं'खगादिना 'भेदनं' कुन्तादिना आदिशब्दस्तेहापि सम्बन्धा. च्छेदनभेदनादीनां शारीगणां संयोगः प्रस्तावादनिष्ठानां आदिशब्दादिष्टवियोगादिग्रहस्ततोऽनिष्टसंयोगादीनां च मानसदुःखानां व्यवच्छेदं करोति, अत एव अव्यावाधं च सुखं निर्वर्त्तयति जनयति ॥ ३॥५॥ धर्मश्रद्धावता च गुर्वादेः शुश्रूपाऽवश्यं कार्यति तामाहमूलम्-गुरुसाहम्मियसुस्सूसणयाए णंभंते ! जीवे किं जणयइ ? गुरुसाहम्मियसुस्सूसणयाए णं विण
यपडिवत्तिं जणयइ, विणयपडिवण्णे अ णं जीवे अणच्चासायणासीले नेरइअ-तिरिक्खजो. णिअ-मणुस्स-देवदुग्गइओ निरंभइ, वण्णसंजलणभत्तिवहुमाणयाए मणुस्सदेवसुग्गईओ निबंधइ, सिद्धिसोग्गइं च विसोहेइ, पसत्थाइं च णं विणयमूलाई सबकजाई, साहेइ, अन्ने
अ वहवे जीने विणइत्ता भवइ ॥ ४ ॥ ६ ॥ व्याख्या-गुरुसाधर्मिकशुश्रूपणेन तदुपासनरूपेण विनयप्रतिपत्तिमुचितकृत्यकरणाङ्गीकाररूपां जनयति, 'विणयपडिवण्णे अत्ति' सूत्रत्गत् प्रतिपन्नविनयश्च जीवो अनत्याशातनाशीलः, कोऽर्थः ? गुरुपरिवादादिपरिहारादत्याशातनात्यागी सन् 'नेरइअइत्यादि' नरैयिकाश्च तिर्यञ्चश्च नैरयिकतिर्यञ्चस्तेषां योनी नैरयिकतिर्यग्योनी खार्थिकेके नैरयिकतीर्यग्योनिके ते च मनुष्यदेवदुर्गती च म्लेच्छकिल्विषत्वादिके निरुणद्धि, तथा वर्णः श्लाघा तेन संज्वलनं गुणोद्भासनं वर्णसंज्वलनं, भक्तिरभ्युत्थानादिका, बहुमान आन्तरा प्रीतिरेषां द्वन्द्वे भावप्रत्यये च वर्णसंज्वलनभक्तिबहुमा नता तया प्रक्रमाद्गुरूणां मनुष्यदेवसुगती सुकुलैश्वर्यादियुक्ते निवनाति तत्प्रायोग्यकर्मवन्धनादिति भावः, सिद्धिसुगतिं च विशोधयति तन्मार्गभूतसम्यग्दर्शनादिविशोधनेन प्रशस्तानि प्रशंसास्पदानि विनयमूलानि विनयहेतुकानि

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424