Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust
View full book text
________________
294 उत्तराध्ययन स खेचरोऽनुचरव-वर्णबाहुमुपाचरत् ॥ १३८ ॥ खर्णबाहुमहाबाहु-स्तत्रस्थः प्राज्यपुण्यतः ॥ श्रेणिद्वितयसाम्रा. ज्य-माससाद दुरासदम् ॥ १३९ ॥ विद्याधरकनीस्तत्र, भूयसीरुद्वाह च ॥ पमाद्याभिः समं ताभिः, खपुरेऽगाच सोऽन्यदा ॥ १४० ॥जातचक्रादिरत्नश्च, षट्खण्डं क्षितिमण्डलम् ॥ सुवर्णवाहुभूपालः, साधयित्वान्वशाचिरम् ॥१४१॥ प्रासादोपरि सोऽन्येद्युः, क्रीडन्नन्तःपुरीवृतः ॥ सविस्मयोऽम्बरेऽपश्य-द्रमागमपरान्सुरान् ॥ १४२ ॥ ततो ज्ञात्वा जगन्नाथ-तीर्थनाथसमागमम् ॥ गत्वा नत्वा जिनं मोहा-पहां शुश्राव देशनाम् ॥ १४३॥ सोऽथ चक्री ययौ धाम, नत्वा तं धर्मचक्रिणम् ॥ प्रबोध्य भव्यान्सार्वोऽपि, विजहार ततोऽन्यतः ॥ १४४ ॥ स्मरन् जिनान्तिके दृष्टान्सुरांश्चक्री स चान्यदा ॥ दृष्टा मयेरशाः पूर्व-मपि कापीति भावयन् ॥ १४५ ॥ जातिस्मरणमासाद्य, ददर्श प्राग्भवान्निजान् ॥ वैराग्यं चाभयद्वीजं, महानन्दमहीरहः ॥ १४६ ॥ [युग्मम् ] दीक्षा जिघृक्षुः क्षमापोऽय, न्यधाद्राज्यं निजेऽङ्गजे ॥ जगन्नाथजिनस्तत्र, पुनरप्यागमत्तदा ॥ १४७ ॥ सुवर्णवाहुः प्राबाजी-त्ततस्तस्याहतोऽन्तिके ॥ स च क्रमेण गीतार्थ-स्तपस्तेपे सुदुस्तपम् ॥ १४८ ॥ जिनसेवादिभिः स्थानः, तीर्थकृत्कर्म चार्जयत् ॥ विजहार च भूपीठे-ऽप्रतिबद्धः समीरवत् ॥ १४९ ॥ स चान्यदा क्षीरवणा-टव्यां क्षीरमहागिरौ ॥ भानोरभिमुखस्तस्थौ, कायोत्सर्गेण शुद्धधीः ॥ १५० ॥ कुरङ्गकोऽपि नरको-वृत्तस्तत्रैव भूधरे ॥ सिंहोऽजनिष्ट दैवाच्च, तत्रागच्छत्परिभ्रमन् ॥१५१॥ मुनीन्द्र वीक्ष्य तं क्रोधा-ध्मातः प्राग्भववरतः ॥ दधाव पावकाकार-स्फाराक्षो राक्षसोपमः ॥ १५२ ॥ तमापतन्तं वीक्ष्याशु, व्यधादनशनं शमी ॥ उत्फालो हरिरप्युचैः, प्राहरत्तस्य भूघने ॥ १५३ ॥ ततो मृत्वा मुनिः खर्गे, दशमे त्रिदशोऽभवत् ॥ महाप्रभविमानान्त-विशत्यर्णवजीवितः ॥ १५४ ॥ सिंहः सोऽपि मृतस्तूर्य-नरके नारकोऽभवत् । दशार्णवायुर्विविध-वेदनावेदनाकुलः ॥ १५५ ॥ उदृत्तोऽथ ततो भ्राम्य-स्तिर्यग्योनिषु भूरिशः ॥ जीवः सिंहस्य स क्वापि, ग्रामे जज्ञे द्विजाङ्गजः ॥१५६॥ जातस्य तस्य ताताधा, निजाः सर्वे विपेदिरे ॥ वदन्तस्तं कठं लोकाः, कृपयाऽजीवयंस्ततः ॥ १५७ ॥ बाल्यमुलंघ्य तारुण्यं, प्राप्तः सोऽत्यन्तदुर्गतः ॥ निंद्यमानो जनैः प्राप, कृच्छ्राद्भोजनम
॥ त्यागभोगकृतार्थार्थान् , वीक्ष्य सोऽन्येधुरीश्वरान् ॥ इति दध्यौ तपः प्राज्यं, तप्तमेभिः पुरा खलु। ॥ १५९ ॥ बीजं विना कृपिरिव, न हि श्रीः स्यात्तपो विना ॥ तपस्यहं यतिष्ये त-द्वाणिज्य इव वाणिजः॥१६॥ विमृश्येति कठो जात-संवेगस्तापसोऽभवत् ॥ पश्चाइयादि तपः कष्टं, कुर्वन् कन्दादिभोजनः ॥ १६१ ॥
इतवात्रैव भरते-ऽभवद्वाराणसी पुरी ॥ नित्यसख्येव जाह्नव्या, सेविता सन्निधिस्थया ॥ १६२ ॥ रेजेऽभिराममु. द्यानं, परितो यां पुरी परम् ॥ अलकाविभ्रमाचैत्र-रथं किमु समागतम् ! ॥ १६३ ॥ यस्यां सालो विशालोर-मा. णिक्यकपिशीर्षकः ॥ दिक्श्रीणां नित्यमादर्शा-निरुपायानदर्शयत् ॥ १६४ ॥ यत्र चैत्येषु सौवर्णाः, कलसाः कल. सानुपु ॥ पूजयन्ति करैर्भानु-मभ्यागतमिवागतम् ॥१६५॥ यत्र रम्याणि हाणि, रेजिरे धनशालिनाम् ॥ पुण्या भ्युदयलभ्यानि, विमानानीव नाकिनाम् ॥ १६६ ॥ खर्गिणा भोजनायाऽपि, सुधा मिलति याचिता ॥ चित्रं यत्र सुधालिसाः, प्रायः सर्वगृहा अपि ! ॥ १६७ ॥ अगण्यपण्यसम्भार-सङ्कटापि विसङ्कटा ॥ कुत्रिकापणराजीव, रेजे यत्रापणावली ॥ १६८ ॥ प्रत्यक्षां वीक्ष्य यलक्ष्मी, दक्षा विश्वातिशायिनीम् ॥ अशङ्कन्ताश्माम्बुशेषी,रोहणाद्रिपयो। निधी ॥ १६९ ॥ अश्वसेनाभिधो विष्वकू-सेनसन्निमविक्रमः ॥ तत्राभूत्पार्थिवः पृथ्वी-वास्तव्य इव वासवः १५ गुणैरवामा वामाह्वा, शीलादिगुणशालिनी ॥ तस्यासीद्वल्लभा राज्ञः, खप्राणेभ्योऽपि वलमा ॥ १७१ ॥ सुवर्णबाहु. जीवोऽथ, च्युत्वा प्राणतकल्पतः ॥ कुक्षाववातरद्वामा-देव्या ज्ञानत्रयान्वितः ॥ १७२ ॥ तदा सा सुमुखी कुम्भिप्रमुखान् विशतो मुखे ॥ चतुर्दश महाखमान्, ददर्श शयिता सुखम् ॥ १७३ ॥ शक्रो नृशक्रः तज्ज्ञाश्च, तेषामर्थ. ममुं जगुः ॥ खप्नैरेभिः सुतो भावी, तव देवि ! जगत्पतिः ॥१७४ ॥ ततः प्रमुदिता वामा-देवी गर्भ दधौ सुखम्।। काले च सुषुवे पुत्रं, नीलधुतिमहिध्वजम् ॥ १७५ ॥ विज्ञाय विष्टरास्थैर्या-त्प्रभोर्जन्मागतास्तदा ॥ षट्पञ्चाशहिकमार्यः, सूतिकर्माणि चक्रिरे ॥ १७६ ॥ ज्ञात्वा जन्मावधेस्तस्य, शकाद्या वासवा अपि ॥ जन्माभिषेककल्याणं, सुमेरौ विधिवद्यधुः ॥ १७७ ॥ पीतामृत इवानन्दा-दश्वसेननृपोऽपि हि ॥ कारामोक्षादिकं चक्रे, सूनोर्जन्ममहोत्सवम् ॥ १७८ ॥ गर्भस्थेऽस्मिन्कृष्णरात्रा-बपि माता खपार्श्वतः ॥ ददर्श सर्प सर्पन्तं, दुतं भर्तुरुवाच च ॥ १७९॥ प्रभावोऽयं हि गर्भस्ये-त्यूचे भूपोऽपि तां तदा ॥ तच स्मृत्वा नृपः सूनोः, पार्षे इत्यभिधां व्यधात् ॥ १८० ॥ लाल्यमानोऽथ धात्रीमि-रादिष्टाभिर्विडोजसा ॥ शिशुभूतैः समं देवैः, क्रीडन् क्रीडागृहं श्रियः ॥ १८१॥ सुधां

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424