Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust
View full book text
________________
298 उत्तराध्ययन स्तस्थौ, खामी तु समतानिधिः॥३०७॥ तथाऽपि वीक्ष्य वर्षन्त-ममर्षेण कठासुरम् ॥जातकोपो नागनाथः, साक्षेपमि. दमभ्यधात् ॥३०८॥ खोपद्रवाय किमिद-मारेभे दुष्ट रे ! त्वया ? ॥ दयालोरपि दासोऽहं, सहिष्ये न यतः परम् । ॥ ३०९ ॥ ज्वलन्महोरगः पापा-निषेधुं खामिनाऽमुना ॥ तदाऽदयत चेत्तर्हि, विप्रियं तव किं कृतम् ॥ ३१ ॥ निष्कारणजगन्मित्र-मेनं घूक इवारुणम् ॥ हेतोविना द्विषन्नध, न भविष्यसि पाप रे ! ॥ ३११ ॥ तदाफर्ण्य वचो मेघ-माली दृष्टिमधो न्यधात् ॥ फणीन्द्रसेवितं पार्श्व-मपश्यञ्च तथास्थितम् ॥ ३१२ ॥ दध्यौ च चकितः शक्तिरियत्येवाखिला मम ॥ सा तु शैले शशस्येव, निष्फलाभूदिह प्रभौ ॥ ३१३ ॥ किं चायं भगवान्मुष्ट्या, पेष्टुं धनमपि क्षमः ॥ क्षमया क्षमते सर्व, भोगीन्द्राद्भीस्तथापि मे ॥ ३१४ ॥ न चान्यच्छरणं विश्वे, मम विश्वेशवैरिणः ॥ तदे. नमेव शरणी-करोमि करुणाकरम् ॥ ३१५ ॥ ध्यात्वेति मेघ संहत्य, सोऽसुरः सार्वमाश्रयत् ॥ मदागोऽदः क्षमखेति, प्रोन्यागाच स्वमास्पदम् ॥ ३१६ ॥ नागेन्द्रोऽपि जिनं ज्ञात्वा-ऽनुपसर्गप्रणम्य च ॥ निजं स्थानं ययौ प्रात-र्जिमोऽपि व्यहरत्ततः॥३१७ ॥ छमस्थत्वेन चतुर-शीतिमहां विहत्य च ॥ तदाश्रमपदोद्यानं, पुनरप्याययौ प्रभुः ॥ ३१८ ॥ ध्यानस्थस्योदभूत्तत्र, पञ्चमज्ञानमर्हतः ॥ इन्द्राधोपेत्य समव-सरणं चक्रिरेऽखिलाः ॥ ३१९ ॥ पूर्वसिंहासने तत्रा-सीने श्रीपाचपारगे ॥ त्रीणि तत्प्रतिरूपाणि, त्रिदिशं व्यन्तरा व्यधुः ॥ ३२॥ यथास्थानं निषण्णेषु, सुरासुरनरेनथ ॥ गिरा योजनगामिन्या, प्रारेभे देशनां प्रभुः ॥ ३२१ ॥ ज्ञात्वा ज्ञानोदयं पार्थ-प्रभोद्यानपालकात् ॥ तद्दर्शनोत्सुकमनाः, प्रमोदभरमेदुरः ॥ ३२२ ॥ श्रीअनसेनभूपोऽपि, यामादेव्या समन्वितः ॥ गत्वा कृतस्तुतिनति-र्द्धम शुश्राप शुद्धधीः ॥ ३२३ ॥ [युग्मम् ] नरा नार्यश्च तां श्रुत्वा, देशनां जगदीशितुः ॥ बुद्धाः पर्यप्रजन्केपि, केपि श्राद्धत्वमाश्रयन् ॥ ३२४ ॥ आर्यदत्तादयस्तेषु, दशाऽभूवन् गणाधिपाः॥ द्वादशाङ्गीकृतः सद्यः, खामिदत्तपदत्रयात् ॥ ३२५॥राज्ये न्यस्यानसेनोऽपि, हस्तिसेनाभिधं सुतम् ॥ यामादेव्या प्रभावत्या, चान्वितः प्रात्रजत्तदा ।। ३२६ ॥ पद्मावती-पार्धयक्ष-पैरोट्या-धरणाधिपः ॥ सर्वदाधिष्ठितपार्थः, श्रीपार्थो व्यहरत्ततः ॥ ३२७॥ सहस्राः पोडशी, समग्रगुणशालिनाम् ॥ अष्टात्रिंशत्सहस्राणि, साल्वीनां तु महात्मनाम् ॥ ३२८ ॥ श्रावकाणां लक्षमेकं, चतुष्पष्टिसहस्रयुक् ॥ श्राविकाणां च त्रिलक्षी, सहस्राः सप्तविंशतिः ॥ ३२९ ॥ दिनैश्चतुरशीयोनामाईन्ये वर्षसप्ततिम् ॥ विभोर्विहरतः संघो-ऽभवदेवं चतुर्विधः ॥ ३० ॥ प्रान्ते चानशनं गत्वा, सम्मेताद्रो व्यधाद्विभुः ॥ त्रयस्त्रिंशन्मुनियुतः, कायोत्सर्गेण संस्थितः ॥ ३३१ ॥ आयुर्वर्षशतं प्रपाल्य भगवांस्तैः संयतैः सुंयुतो, मासेनाप ततः शिवं कृतभयोपग्राहिकर्मक्षयः ॥ शक्राद्यैश्च सुरासुरेवरवरैः श्रीपार्थविधेशितु-चक्रेऽभ्येत्य महोदया. प्तिमहिमा माहात्म्यवारांनिधेः ॥ ३३२ ॥ इति श्रीपार्श्वनाथकथा । इत्थं प्रसङ्गतः श्रीपार्श्वनाथचरितमभिधाय प्रस्तुतं व्याख्यायते
१ सदाधिष्ठितपार्थः श्री-पार्थोपि व्यहरत्ततः ।। इति "घ" पुस्तके । मूलम्-तस्स लोगप्पईवस्स, आसिसीसे महायसे । केसी कुमारसमणे, विजाचरणपारगे ॥२॥
व्याख्या-'केसित्ति' केशिनामा, कुमारश्चासायपरिणीततया श्रमणश्च तपखितया कुमारश्रमणः, विद्याचरणयो. झोनचारित्रयोः पारगः, श्रीपार्श्वनाथशिष्यता चास्य तत्सन्तानीयतया ज्ञेया, साक्षात्तच्छिष्यख हि श्रीवीरतीर्थप्रवृत्ति कालं यावदवस्थानानुपपत्तेः ॥२॥ मूलम्-ओहिनाणसुए बुद्धे, सीससंघसमाउले। गामाणुगाम रीयंते, सावत्थिं नगरिमागए ॥३॥
व्याख्या-ओहिनाणसुएत्ति' अवधिज्ञानश्रुताभ्यां श्रुतस्य च मतिसहचरितत्वान्मतिज्ञानेन च बुद्धो ज्ञाततत्वः शिष्यसंघेन समाकुलः परिवृतः शिष्यसंघसमाकुलः, प्रामानुग्रामं रीयमाणो बिहरन् ॥ ३॥ मूलम्-तिंदुअं नाम उजाणं, तम्मी नयरमंडले । फासुए सिज्जसंथारे, तत्थ वासमुवागए ॥ ४॥
व्याख्या-तम्मित्ति' तस्याः श्रावस्त्याः, नगरमण्डले पुरपरिसरेऽभूदिति शेषः, प्रासुके खाभाविकागन्तुकसत्वरहिते, शय्या वसतिः तस्यां संस्तारकः शिलाफलकादिस्तस्मिन् , तत्र तिन्दुकोधाने बासमवस्थानमुपगतः प्राप्तः इति सूत्रत्रयार्थः, शेषं स्पष्टमेवमग्रेऽपि ज्ञेयम् ॥ ४ ॥ अत्रान्तरे यदभूत्तदाह
१ शिष्यसंघसमाकुल: ' नास्त्ययं पाठः “घ” संज्ञकपुस्तके ॥

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424