Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust
View full book text
________________
254 उत्चराध्ययन कायुक्तपूरुषान् ॥ तेऽपि गत्वेभपादादि, वीक्ष्यागसवमूचिरे ॥ १३७ ॥ इहाऽऽरूढोऽनलगिरि, प्रथोतो नूनमापयौ ॥ श्रूयते न हि गन्धेम-स्तं विनाऽन्यस्य कस्यचित् ॥ १३८ ॥ जाजुलीश्रवणानागा, इय नागा समेऽप्यमी ॥ तद्वन्धान्मदमत्याधु-मक्षु क्षोणीदिवस्पते ! ॥ १३९ ॥ "ततच"-स राजाऽऽगात्कुतोऽत्रेति , भ्यायिनं तायिनं भुवः ॥ सुवर्णगुलिका नास्ती-त्यूचिवान्कोऽपि कक्षुकी ॥ १४० ॥ भूपस्ततोऽवदन्नून-मुपेत्य स नृपः खयम् ॥ तो घेटीमहरत्तर्हि, किं तया गतयाऽपि मे! ॥ १४१॥ किन्तु पश्यत सा सार्व-प्रतिमा विद्यते न वा १॥ सा हि मोहाहिदष्टस्य, जीवातुर्मम वर्त्तते ! ॥ १४२ ॥ गत्वाऽऽगतस्ततः कोऽपि, साऽर्धाऽस्तीति नृपं जगौ ॥ पश्यन्ति स्थूलमतयः, स्थानाशून्यत्वमेव हि ! ॥ १४३ ॥ पूजाकालेऽथ भूपालः, खयं चैत्यालयं गतः ॥ वीक्ष्याऽर्थी म्लानपुष्पां तां, विषण्णो ध्यातवानिति । ॥ १४४ ॥हता मे प्रतिमा तस्याः, प्रतिरूपमिदं खलु ॥ म्लानत्वं लेमिरे तस्या, पुष्पाणि न हि कर्हि चित् ! ॥ १४५ ॥ प्रद्योताय ततो दूतं, प्रजिघाय स भूधवः ॥ सोऽपि क्रमागतोऽवन्ती-मवन्तीपतिमित्यवक् ॥ १४६ ॥ खवीर्यवह्निविध्वस्त-वैरिवर्गतृणवजः॥श्रीउदायनभूपस्त्वां, मन्मुखेन वदत्यदः ॥१४७॥ दस्युवत्प्रतिमादास्यौ, हरन् हीणो न किं भवान् ? ॥ यद्वा दासीरतेयुक्त-मेबादचेष्टितं तव ! ॥१४८॥ तत्र दासाऽनया कार्य, कार्याकार्यविदो न मे ॥ खमूर्तेः कुशलं कांक्ष-मूति तु प्रेषयेद्धतम् ॥ १४९ ॥ तदा देहि तां नो चे-दिहाऽऽयातमवेहि तम् ॥ कल्पान्तोद्धान्तपाथोधि-कल्पानल्पबलान्वितम् ॥ १५० ॥ तन्निशम्यावदचण्डप्रद्योतचण्डतां गतः ॥ साधु दूत ! वियातोऽसि, मदनेऽपीत्थमात्थ यत् ! ॥ १५१॥ अर्थाचेट्यौ रत्नभूते, हरतः का प्रपा मम ? ॥ कार्य यथा तथा रत्न-मात्मसादिति न श्रुतम् ॥ १५२॥ न दास्ये प्रतिमां चेमां, न हि दातुः मिहानयम् ॥ प्रतिमाशेषतां गन्ता, जिघृक्षुःप्रतिमा स तु ! ॥१५३ ॥ तन्माऽऽयासीवृथायासी, जेता मां नागतोऽपि सः॥ दन्ताबैलो बलिष्ठोऽपि, नाचलं चलयत्यहो!॥ १५४॥ वाक्यं तस्येति दूतोऽपि, गत्वा राज्ञे न्यवेदयत् ॥ तन्निशम्य नृपोप्युथैर्यात्रा कमवीवदत् ॥ १५५ ॥ ससैन्यैर्बद्धमुकुटै-दशभिः सह राजभिः ॥ प्रत्यवन्ति प्रतस्थेऽथ, ज्येष्ठमासि स पार्थिवः ॥ १५६ ॥ सैन्यैर्भुवं तदूत, रजोभिश्च दिशोऽखिलाः॥छादयन्मरुदेशो/-मम्बुदुःस्था क्रमादगात् ॥१५७॥ तस्यां विना जलं तृष्णा-कुलं तस्याऽखिलं बलम्॥आसन्नमृत्युवदभू-नष्टवाग्मीलितेक्षणम् ॥१५॥ ततःप्रभावतीदेव-मुदायननृपोऽस्मरत्॥आगात्सुरोऽपि तत्कालं, कालक्षेपो न तादृशाम्॥१५९॥ पुष्कलैः पुष्करावतेंपुष्करोपमपुष्करैः ॥ पूर्णानि विदधे त्रीणि, पुष्कराणिस निर्जरः॥१६०॥शीतलं सलिलं तेषु, पीत्वा खस्थमभूबलम् ।। विनाऽन्नं जीव्यते जातु, न पुनर्जीवनं विना ॥१६१॥ सुरोऽय भूपमापृछय, जगाम निजधाम सः॥क्रमादुज्जयिनीपुर्यामुदायननृपोऽप्यगात् ॥ १६२ ॥ दूतेनाचीकथचैवं, कृपालुालवाधिपम् ॥ किं मारितैर्जनैर्जन्यं, भवत्वन्योन्यमा. वयोः! ॥१६३॥रथी सादी निषादी वा, पदातिर्वा यथा भवान् ॥ युयुत्सते तथा धक्तु, यथाऽऽगच्छाम्यहं तथा ॥१६४॥
१ निर्लजः ॥ २ मरणतां गमिष्यतीत्यर्थः ॥ ३ वृथाप्रयासी ॥ ४ गजः॥ ५ यात्रापटहम् ॥ रथिनोरावयोरस्तु, युद्धमित्यथ सोऽब्रवीत् ॥ तच्च दूतमुखाज्ज्ञात्वा-ऽऽरुरोहोदायनो रथम् ॥ १६५ ॥ रथिना न मया जय्यो, राजायमिति चिन्तयन् ॥ सजितेनानलगिरि-द्विपेनागादवन्तिराट् ॥ १६६ ॥ तं च वीक्ष्य द्विपारूढमुदायननृपोऽब्रवीत् ॥ सन्धाभ्रष्टोऽसि रे पाप !, न हि मोक्षस्तथापि ते 1॥१६७॥ इत्युदीर्य नृपो धीमा-मण्डल्याऽभ्रमयद्रथम् ॥ तत्पृष्टे भ्रमयामास, प्रद्योतोऽपि निजं गजम् ॥ १६८॥ स च गन्धद्विपो भ्राम्य-न्यं यं पादमुदक्षिपत् ॥ तं तं विव्याध निशितैः, शरैर्वीतभयेश्वरः ॥ १६९ ॥.विहस्ते हस्तिनि ततः, पतितेऽवन्तिभूधवम् ॥ द्विपाअपात्य बवा च, जग्राहोदायनो बली ॥ १७ ॥ अङ्गं तस्सालिके दासी-पतिरित्यक्षरैर्नृपः ॥ निधाय दिव्यामों ता-मानेतुमगमन्मुदा ॥ १७१ ॥ प्रणम्याभ्यर्च्य तां याव-दादातुमुपचक्रमे ॥ तावन्नाचलदर्चा सा, दिव्यागीरिति चाभवत् ॥ १७२ ॥ पांशुवृश्या स्थलं मावि, स्थाने वीतभयस्य यत् ॥ तन्नाऽऽयास्याम्यहं तत्र, राजन् ! मा खिद्यथास्ततः ॥ १७३ ॥ न्यवर्त्तताशु तच्छुत्वा, खदेशं प्रति भूपतिः॥ प्रावर्त्तताऽन्तरा वर्षा, तत्प्रयाणान्तरायकृत् ॥ १७४ ॥ स्कन्धावारं पुराकारं, ततस्तत्र न्यधावृपः ॥ धूलिवप्रान्विधाप्यास्यु-स्तद्रक्षायै नृपा दश ॥ १७५ ॥ तत्र च न्यवसनेके, वाणिज्याय वणिग्जनाः ॥ इति तच्छिबिरं लोकै-रूचे दशपुरं पुरम् ॥ १७६ ॥ प्रद्योतं चात्मवद्भपो-ऽचिन्तपदोजनादिना ॥ प्राप्से पर्युषणापर्व-ण्युपवासं चकार च ॥ १७७॥ किमद्य मोक्ष्यसे राज-निति सूदो नृपाज्ञया । तदा प्रद्योतमप्राक्षी-ततः सोऽपीत्यचिन्तयत् ॥ १७८॥ नूनं विपादिदानान्मा- मद्यासौ मारयिष्यति ॥ नोचेद

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424