Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text ________________
asalaaad श्री सूत्रकृताङ्गसूत्रम् Saamana १४
___ उच्यते, (१) यद्यसौ हन्यमान: प्राणी भवति (२) हन्तुश्च प्राणीत्येवं ज्ञानमुत्पद्यते (३) तथैनं हन्मीत्येवं च यदि बुद्धिः प्रादुष्याद् एतेषु सत्सु (४) यदि कायचेष्टा प्रवर्तते तस्यामपि (५) यद्यसौ प्राणी व्यापाद्यते ततो हिंसा ततश्च कर्मोपचयो भवतीति, एषामन्यतराभावेऽपि न हिंसा, न च कर्मचयः । अत्र च पञ्चपदानां द्वात्रिंशद्भङ्गा भवन्ति, तत्र प्रथमभङ्गे हिंसकः, अपरेष्वेकत्रिंशत्स्वहिंसकः, तथा चोक्तम्
प्राणी प्राणिज्ञानं घातकचित्तं च तद्गता चेष्टा । प्राणैश्च विप्रयोगः पञ्चभिरापद्यते हिंसा ।।१।।"
एतदेव सूत्रकार आह- (१) यो हि जानन् प्राणिनो हिनस्ति, कायेन चानाकुट्टी अहिंसक: तथा (२) अबुध:-अजानान: कायव्यापारमात्रेण यं च हिनस्ति तत्रापि मनोव्यापाराभावान कर्मोपचय इति, अनेन च श्लोकार्धन परिज्ञोपचितमविज्ञोपचयाख्यं भेदद्वयं साक्षादुपात्तं, शेषं त्वीर्यापथस्वप्नान्तिकभेदद्वयं चशब्देनोपात्तं ।
किमेकान्तनैव परिज्ञोपचितादिना कर्मोपचयो न भवत्येव ? भवति काचिदव्यक्तमाति दर्शयितुं श्लोकपश्चार्धमाह
विज्ञोपचितादिना चतुर्विधेनापि कर्मणा स्पृष्टः सन् तत्कर्माऽसौ स्पर्शमात्रेणैव परं संवेदयति, न तस्याधिको विपाकोऽस्ति, कुड्यादिपतितसिकतामुष्टिवत् स्पर्शानन्तरमेव परिशटतीत्यर्थ: अत एव तस्य चयाभावोऽभिधीयते, न पुनरत्यन्ताभाव इति । एवं च कृत्वा तत्परिज्ञोपचितादिकर्म अव्यक्तमेव सावद्यं स्पष्टविपाकानुभवाभावादिति ।।२५।। ननु च यद्यनन्तरोक्तं चतुर्विधं कर्म नोपचयं याति कथं तर्हि कर्मोपचयो भवतीत्येतदाशङ्कयाहसंतिमे तओ आयाणा जेहिं कीरति पावगं । अभिकम्माय पेसाय मणसा अणुजाणिया ।।२६।।
सन्ति इमानि त्रीणि आदानानि यैः क्रियते पापकं, तद्यथा-अभिक्रम्य आक्रम्य प्राणिनं स्वयं व्यापादयति तदेकं कर्मादानं, अपरं प्रेष्यं समादिश्य च प्राणिव्यापादनं द्वितीयं कर्मादानं, तथाऽपरं च व्यापादयन्तं मनसा अनुजानातीत्येतत्तृतीयं कर्मादानं, परिज्ञोपचितादस्यायं भेदः-तत्र केवलं मनसा चिन्तनमिह त्वपरेण व्यापाद्यमाने प्राणिन्यनुमोदनमिति ।।२६।। तदेवं यत्र स्वयं कृतकारितानुमतयः प्राणिघाते क्रियमाणे विद्यन्ते क्लिष्टाध्यवसायस्य प्राणिपातश्च तत्रैव कर्मोपचयो नान्यत्रेति दर्शयितुमाहएए उ तओ आयणा जेहिं कीरति पावगं । एवं भावविसोहीए णेव्वाणमभिगच्छती ॥२७॥
एतानि तु त्रीणि आदानि यैः क्रियते पापकमिति, एवं च स्थिते यत्र कृतकारिता
Loading... Page Navigation 1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162