Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text ________________
addadiaddaide श्री सूत्रकृताङ्गसूत्रम् ddcdadidadibas१५०
नीवारः सूकरादीनां पशूनां वध्यस्थानप्रवेशनभूतो भक्ष्यविशेषस्तत्तुल्ये मैथुने स न लीयेत=न स्त्रीप्रसङ्गं कुर्यात्, किंभूतः सन् छिन्नस्रोता: निरुद्धाश्रवद्वारः अनाविल: अकलुषोऽनाकूलो वा विषयाऽप्रवृत्तेः स्वस्थचेताः सदा दान्तः अनीदृशम् अनन्यतुल्यं सन्धि कर्मविवरलक्षणमवसरं प्राप्तो भवतीति ।।१२।। किञ्चअणेलिसस्स खेतण्णे, ण विरुज्झेज्ज केणइ । मणसा वयसा चेव, कायसा चेव चक्खुमं ।।१३।।
अनीदृशस्य संयमस्य मौनीन्द्रधर्मस्य वा खेदज्ञः निपुण: केनचित् सार्धं मनसा वचसा कायेन च योगत्रिककरणत्रिकेण न विरुध्येत । एवंभूत एव परमार्थत: चक्षुष्मान् भवतीति ।।१३।। अपि चसेहुचक्खू मणुस्साणं, जे कंखाए तु अंतए । अंतेण खुरो वहती, चक्कं अंतेण लोति ।।१४॥
समनुष्याणां भव्यानां सदसत्पदार्थप्रकाशनात् चक्षुः नेत्रभूत: यश्च काडझायाः भोगेच्छायाः अन्तकः पर्यन्तवर्ती । अन्तवर्त्यपि विवक्षितम) साधयतीति दृष्टान्तेनाह-अन्तेन क्षुरः नापितोपकरणं वहति अर्थक्रियाकारी भवति तथा चक्रं रथाङ्गमपि अन्तेन लोट्ठति मार्गे प्रवर्तते एवं विषयकषायात्मकमोहनीयान्त एवापसदसंसारक्षयकारीति ।।१४।। अमुमेवार्थामाविर्भावयन्नाहअंताणि धीरा सेवंति, तेण अंतकरा इहं । इह माणुस्सए ठाणे, धम्ममाराहिउं णरा ||१५||
न केवलं तीर्थकरादयः अन्येऽपि नराः इह मनुष्ये स्थाने धर्ममाराध्य अन्तानि क्षेत्रत उद्यानादि द्रव्यतोऽन्तप्रान्ताहारादीनि धीराः सेवन्ते तेन इह लोके आर्यक्षेत्रे संसारस्य अन्तकरा भवन्ति निष्ठितार्था भवन्तीत्यर्थः ।।१५।। इदमेवाहनिहितट्ठा व देवा वा, उत्तरीए इमं सुतं । सुतं च मेतमेगेसि, अमणुस्सेसु णो तहा ||१६||
धर्ममाराध्य नरा निष्ठितार्था वा भवन्ति देवा वा प्रचुरकर्मतया भवन्ति, इदं उत्तरीये लोकोत्तरीये प्रवचने श्रुतम् । मया एतच्च तीर्थकरात् श्रुतम् इति गणधरः स्वशिष्याणामेकेषां कथयति यथा मनुष्येषु सिद्धिर्भवति न तथाऽमनुष्येषु गतित्रयवर्तिषु सच्चारित्रपरिणामाभावादिति ।।१६।। इदमेव स्वनामग्राहमाह
Loading... Page Navigation 1 ... 153 154 155 156 157 158 159 160 161 162