Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 154
________________ aaaaaaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् aaaaaaaaa१४९ न मिज्जति महावीरे, जस्स नत्थि पुरेकडं । वाऊ व जालमच्चेति, पिया लोगंसि इथिओ ||८|| __यस्य नास्ति पुराकृतं कर्म स महावीरः जात्यादिना न मीयते 'भिज्जाई' पाठान्तरमाश्रित्याऽसौ जन्मादिना न भ्रियते पूर्यते । वायुरिव यथा ज्वालामत्येति तथाऽसौ लोके प्रियाः स्त्रियः अतिक्रामति=न ताभिर्जीयते तत्स्वरूपावगमात् तज्जन्यविपाकदर्शनाच्च ।।८।। अधुना स्त्रीप्रसङ्गाश्रवनिरोधफलमाविर्भावयन्नाहइथिओ जे ण सेवंति, आदिमोक्खा हु ते जणा। ते जणा बंधणुम्मुक्का, नावकंखंति जीवितं ।।९।। ये महासत्त्वाः स्त्रियः न सेवन्ते ते जनाः इतरजनातीता: साधव आदौ प्रथमं मोक्षो येषां ते आदिमोक्षाः एवावगन्तव्याः ।आदिशब्दस्य प्रधानवाचित्वात् प्रधानभूतमोक्षाख्यपुरुषार्थोद्यता: तेजना: स्त्रीपाशलक्षणात् बन्धनादुन्मुक्ता बन्धनोन्मुक्ताः सन्तो नावकाङ्क्षन्ति जीवितम् असंयमजीवितं दीर्घजीवितं वा ।।९।। किञ्चान्यत्जीवितं पिडतो किच्चा, अंतं पावंति कम्मुणा । कम्मुणा संमुहीभूया, जे मग्गमणुसासति ||१०|| ये जीवितम् असंयमजीवितं पृष्ठतः कृत्वा कर्मणाम् अन्तं पर्यवसानं प्राप्नुवन्ति, यदिवा कर्मणा सदनुष्ठानेन संसारस्यान्तमाप्नुवन्ति ते कर्मणा विशिष्टानुष्ठानेन मोक्षस्य संमुखीभूताः तस्य मार्गमनुशासन्ति ।।१०।। अनुशासनप्रकारमधिकृत्याहअणुसासणं पुढो पाणे, वसुमं पूयणासते । अणासते जते दंते, दढे आरयमेहुणे ।।११।। धर्मदेशनया अनुशासनं सन्मार्गेऽवतरणं प्राणिषु स्वस्वाशयवशात् पृथक् पृथग्भवति । किम्भूतोऽनुशासक इत्याह-वसुमान् संयमवान् पूजनाऽस्वादक: अथवा पूजाऽनाशय: यदिवा द्रव्यत: समवसरणादि काया: पूजाया आस्वादको भावतश्चानास्वादक : तद्गतगााभावात्, सत्यप्युपभोगे यतः संयत एव यतः असौ दान्तः, एतद्गुणोऽपि कथमित्याह- दृढ : संयमे, आरतम् . उपरतं मैथुनं यस्य स आरतमैथुन: अपगतेच्छामदनकामः सत्संयमवानेवासाविति ।।११।। अथ किमित्यसावुपरतमैथुन इत्याशङ्कयाह- - - . . णीवारे य न लीएज्जा, छिन्नसोते अणाइले | अणाइले सया दंते, संधि पत्ते अणेलिसं ॥१२।।

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162