Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text ________________
ॐdaisaddddd श्री सूत्रकृताङ्गसूत्रम् asaa१४७
अध्ययनोक्तगुणः स भिक्षुः यथावस्थितप्ररूपणात: शुद्धं सूत्रमस्यासौ शुद्धसूत्रः तथा तपश्चरणं यद्यस्य सूत्रस्य तद्विद्यते यस्यासौ उपधानवान् तथा धर्मं च यः सम्यक् वेत्ति विन्दते वा लभते तेन तत्र तत्र-आगमग्राह्यहेतुग्राह्ययोः स्वसमयसिद्धार्थपरसमयसिद्धार्थयो: उत्सर्गापवादयोर्वा यः अर्थस्ताभ्यामेव यथास्वं सोऽर्थः प्रतिपादयितव्यः, एवंगुणसंपन्नश्च आदेयवाक्यो भवति, तथा य आगमप्रतिपादने कुशलः सदनुष्ठाने च व्यक्तः परिस्फुटो नासमीक्ष्यकारी, सोऽर्हति तं समाधि सर्वज्ञोक्तं ज्ञानादिकं वा भाषितुं नापर: कश्चिदिति ब्रवीमि पूर्ववत् ।।२७।।
।। समाप्तं चर्तुदशं ग्रन्थाध्ययनम् ।।
।। अथ यदतीतनामकं पञ्चदशमध्ययनम् ।।
इहानन्तराध्ययने सबाह्याभ्यन्तरग्रन्थस्य परित्यागो विधेय इत्यभिहितम् । ग्रन्थपरित्यागाच्चायतचरित्रो भवति साधुः । ततो यादृगसौ यथा च संपूर्णामायतचारित्रतां-प्रतिपद्यते तदनेनाध्ययनेन प्रतिपाद्यतेजमतीतं पडुप्पण्णं, आगमिस्सं च णायगो । सवं मण्णति तं ताती, सणावरणंतए ||१||
यदतीतं प्रत्युत्पन्नम् आगमिष्यच्च द्रव्यजातं तद् असौ नायक: प्रणेता यथावस्थितस्वरूपनिरुपणात् त्रायी दर्शनावरणान्तक: उपलक्षणात् ज्ञानावरणाद्यन्तकः सर्वं द्रव्यपर्यायाभ्यां मन्यते जानाति केवलालोकेनेति ।।१।। स च ईदृग्भवतिअंतए वितिगिंछाए, से जाणति अणेलिसं । अणेलिसस्स अक्खाया, ण से होति तहिं तहिं ।।२।।
विचिकित्सायाः चित्तविप्लुतेः संशयज्ञानस्य वा अन्तकः तदावरणक्षयात् सः अनीदृशम् अनन्यसदृशं जानाति । अपि च-अनीदृशस्य उत्पादव्ययध्रौव्ययुक्तस्य सत: स्याद्वादस्य वा आख्याता असौ तत्र तत्र जैनेतरदर्शने न भवति, तेषां द्रव्यपर्याययोरनभ्युपगमादिति ।।२ ।। अर्हतश्च यथा सर्वज्ञत्वं भवति तथा दर्शयितुमाहतहिं तहिं सुयक्खायं, से य सच्चे सुआहिए । सदा सच्चेण संपण्णे, मेत्तिं भूतेहिं कप्पते ||३||
___ तत्र तत्र यद्यद् भगवता जीवादिकं पदार्थजातमुपन्यस्तं तत्तत् स्वाख्यातं सुष्ठु प्रतिपादितं भवति, अविरोधिवचनात् युक्तिभिर्युक्तत्वाच्च स च आख्याता सद्भयो हितत्वात् सत्यः, सदा सत्येन ऋतेन संयमेन वा संपन्नः भूतेषु जगज्जीवेषु मैत्री कल्पेत तद्रक्षणपरतया कुर्या
Loading... Page Navigation 1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162