Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text ________________
ॐ श्री सूत्रकृताङ्गसूत्रम्
प्रशस्तिः
श्रीमद्वीरजिनेशस्य श्री सुधर्मा गणाधिपः । तपागच्छतरोर्मूलं श्री गणिपिटकस्य च ।।१।। तस्य परम्पराSSयातः प्रवचनप्रभावकः । श्रीमद्विजयसिंहाख्यः सिंहो दुर्वादिकुम्भिषु ।। २ ।। तस्य पट्टाम्बरे सूर्यः, शैथिल्यध्वान्तशोषणः । श्री सत्यविजयोऽभूच्च सत्यनिष्ठशिरोमणिः ||३|| तन्मूलशाख - संवेगी, तदाद्याचार्यनायकः । अभूच्छ्रीविजयानन्दो, जगदानन्ददायकः ।।४।। स्मारको जिनकल्पस्य, स्वचारित्रेण साम्प्रतम् । श्रीमान् कमलसूरीशः पट्टेऽभूत्तस्य कर्मठः ।।५।। शिष्यः श्री विजयानन्दसूरेर्बभूव सिद्धवाक् । श्री वीरविजयः पूज्यो वाचकवरवीरभूः ।।६।। विजयदानसूरीशः शिष्यस्तस्य बुधाग्रणीः । श्रीमत्कमलसूरीशपट्टप्रभावकोऽभवत् ॥ ७॥ तस्याऽभूदभिः प्रशस्तचरणः शिष्यः समेषां मतः । सेव्यः सार्धचतुःशताधिकमुनिव्रातेन वात्सल्यभूः । स्रष्टा बन्धविधान-कर्मविवृतेः सिद्धान्तपारङ्गतः, कर्मव्रातविदारणैकसुभटः श्री प्रेमसूरीश्वरः ||८ ॥ तस्य शिष्यलवेनैषाऽक्षरगमनिका कृता । द्वितीयाङ्गस्य टीकां चाऽऽलम्ब्य चूर्णिमपि क्वचित् ।।९।।
श्री जयघोषसूरीणां, सम्मत्या चाऽऽशुबोधये । सूरिणा कुलचन्द्रेण, शोधयन्तु बहुश्रुताः ।।१०।। युग्मम् ।।
१५५
Loading... Page Navigation 1 ... 158 159 160 161 162