Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text ________________
aakaaskacid श्री सूत्रकृताङ्गसूत्रम्
१५३] ।। अथ षोडशनामकमध्ययनम् ।। इहानन्तरोक्तेषु पञ्चदशस्वध्ययनेषु येऽर्था अभिहिता विधिप्रतिषेधद्वारेण तान् तथैवाऽऽचरन् साधुर्भवतीत्येतदनेनाध्ययनेनोपदिश्यतेअहाह भगवं-एवं से दंते दविए वोसट्टकाए ति वच्चे माहणे त्ति वा १ समणेत्ति वा २, भिक्खूत्ति वा ३, णिग्गंथेत्ति वा ४ । पडिआह-भंते ! कहं दंते दविए वोसट्ठकाएत्ति वच्चे माहणेत्ति वा समणेत्ति वा भिक्खूत्ति वा णिग्गंथेत्ति वा ? तं नो बूहि महामुणी ! इतिविरतसवपावकम्मेहिं पेज्ज-दोस-कलह-अब्भक्खाण-पेसुन्न-परपरिवाय- अरतिरति-मायामोस-मिच्छादंसणसल्ले विरए समिते सहिते सदा जते णो कुज्झे णो माणी माहणे ति वच्चे ।
अथाह भगवान्-एवमसौ दान्तः द्रव्यः संयमस्तद्वान् भव्य:मुक्तिगमनयोग्यत्वात्, व्युत्सृष्टकायः निष्प्रतिकर्मशरीरत्वात् माहनः इति वा, श्रमणः इति वा, भिक्षुः इति वा, निर्ग्रन्थः इति वा पदैः वाच्यः । एवं भगवतोक्ते सति शिष्यः प्रत्याह-भगवन् ! भदन्त ! भयान्त ! भवान्त ! इति वा योऽसौ दान्तो द्रव्यभूतो व्युत्सृष्टकाय: सन् ब्राह्मणः श्रमणो भिक्षुर्निर्ग्रन्थ इति कथं वाच्यः तद् हे महामुने ! न: अस्माकं ब्रूहि-कथय । भगवान् यथाक्रम माहनादीनां पदानां प्रवृत्तिनिमित्तमाह-इति एवं पूवोक्ताध्ययनार्थवृत्तिः सन् विरत: सर्वपापकर्मभ्यः, तथा प्रेम रागः, द्वेषः, कलहः अभ्याख्यानं, पैशुन्यं, परपरिवादः परनिन्दा, अरतिः, रतिः, मायामृषा, मिथ्यात्वदर्शनशल्यं ततो विरतः समित: ज्ञानादिभिहितेन वा सहितः, सदा यतः संयत: न क्रुध्येत नाऽपि मानी भवेत् इत्यादिगुणकलितः साधुर्माहन इति वाच्य इति ।।१।। अथ श्रमणशब्दस्य प्रवृत्तिनिमित्तमाह
एत्थ वि समणे अणिस्सिते अणिदाणे आदाणं च अतिवायं च मुसावायं च बहिद्धं च कोहं च माणं च मायं च लोभं च पेज्जं च दोसं च इच्चेवं जतो जतो आदाणातो अप्पणो पदोसहेतुं ततो तओ आदाणातो पुव्वं पडिविरते विरते पाणाइवायाओ, दंते दविए वोसढकाए समणे त्ति वच्चे ।
अत्रापि अनन्तरोक्ते विस्त्यादिके गुणसमूहे वर्तमानः श्रमणो वाच्यः, एतद्गुणयुक्तेनापि भाव्यमित्याह-अनिश्रित: अप्रतिबद्धः, अनिदान : निराकाङ्क्षो वर्तेत, तथाऽऽदीयतेऽष्टप्रकारं कर्म येन तद् आदानं, अतिपातं हिंसां, मृषावादं, बहिद्धं-मैथुनपरिग्रहौ, क्रोधं मानं मायां लोभं प्रेम द्वेषं च परिहरेदिति । एवं यतो यत आदानात् पूर्वोक्तलक्षणात् आत्मनः
Loading... Page Navigation 1 ... 156 157 158 159 160 161 162