Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text ________________
०.००००८ श्री सूत्रकृताङ्गसूत्रम्
००.०० १३३
तस्मिन्नाऽऽदातव्ये मनोवाक्कायैर्गुप्तः समितश्च, भाववलयं माया तया विमुक्तो वलयविमुक्त इति ब्रवीमि ।।२२।।
।। इति श्रीसमवसरणाध्ययनं समाप्तम् ।
11
॥ अथ त्रयोदशं याथातथ्याऽध्ययनम् ।
अनन्तरं समवसरणाख्यमध्ययनं समाप्तम्, तत्र परवादिमतानां निराकरणं कृतम्, तच्च याथातथ्येन भवति, तदिह प्रतिपाद्यते- '
आहत्तहीयं तु पवेयइस्सं, नाणप्पकारं पुरिसस्स जातं । सतोय धम्मं असतो य सीलं, संतिं असंतिं करिस्सामि पाउं ॥१॥
यथातथाभावो याथातथ्यं = तत्त्वं परमार्थः, तच्च समग्दर्शनज्ञानचारित्रलक्षणं, तदेव दर्शयति ज्ञानप्रकारमिति प्रकारशब्द आद्यर्थे, तत्सम्यग्ज्ञानादिकं पुरुषस्य जीवस्य यद् जातम् उत्पन्नं तदहं प्रवेदयिष्यामि, यदिवा याथातथ्यं स्वभावं नाना प्रकारम् उच्चावचं वा पुरुषस्य प्रवेदयिष्यामि । फलं च पश्चार्द्धेन दर्शयति सतः सत्पुरुषस्य धर्मं शीलं शान्ति = निर्वृत्तिं च तथा असत: अशोभनपुरुषस्य अधर्मम् अशीलमशान्तिं च प्रादुष्करिष्यामि ।। १ ।। प्रतिज्ञातं दर्शयितुकाम आह
I
अहो य रातो य समुट्ठितेहिं, तहागतेहिं पडिलब्भ धम्मं । समाहिमाघातमझोसयंता, सत्थारमेव फरुसं वयंति ॥२॥
अहोरात्रं समुत्थितेभ्यस्तथागतेभ्य: श्रुतधरेभ्यः धर्मं प्रतिलभ्य अवाप्य तैराख्यातं समाधिम् मोक्षमार्गम् अजोषयन्तः असेवमाना: निह्नवा बोटिकाश्च तथा केचिद्विषीदन्तश्चाचार्यदिना वात्सल्यतया चोदिता: सन्तस्तं शास्तारम् आचार्यादिकम् एवं वक्ष्यमाणप्रकारेण परुषं वदन्ति ।। २ ।। किञ्च
विसोहियं ते अणुकाहयंते, जे आतभावेण वियागरेज्जा । अाणि होति बहूगुणाणं, जे णाणसंकाए मुसं वदेज्जा ॥३॥
ते निह्नवादय: ये विशोधितं मोक्षमार्गं अनुकथयन्त: आत्मभावेन स्वाभिप्रायेणाऽन्यथा व्यागृणीयुः व्याख्यानयेयुः गोष्ठामाहिलादिवत् एवम्भूतश्च अस्थानिक : अभाजनं भवति बहुगुणानाम् । क्वचित्पाठ ‘अट्ठाणिए होंति बहूणिवेस' अपात्रमसौ भवति ज्ञानप्रदिगुणानां बहुः अनर्थसंपादकत्वेनासदभिनिवेशो यस्य स बहुनिवेशः । पुनः किम्भूतास्ते ? ज्ञानशङ्कया सर्वज्ञप्रणीते श्रुतज्ञाने शङ्कया यदिवा पाण्डित्याभिमानेन मृषा वदेयु:, यथाहं ब्रवीमि तथैव युज्यते,
Loading... Page Navigation 1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162