Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text ________________
odiacaddicikcarad श्री सूत्रकृताङ्गसूत्रम् aaaaaaad१४२ ण तेसु कुज्झे ण य पलहेज्जा, ण यावि किंचि फरुसं वदेज्जा । तहा करिस्सं ति पडिस्सुणेज्जा, सेयं खु मेयं ण पमाद कुज्जा ||९||
न तेषु स्वपरपक्षचोदकेषु कुप्येत् न च तान् चोदकान् प्रव्यथयेत् दण्डादिप्रहारेण पीडयेत्, नापि तान् किञ्चित् परुषं वदेत् अपि तु तेभ्यो निवेदयेत्, यथा भवाननुशास्ति तथैव करिष्यामि इति प्रतिशृणुयात् स्वीकुर्यात् । तथा श्रेय: मे एतत् चोदनं नामेति मन्यमानो न पुनः प्रमादं कुर्यादिति ।।९ ।। अस्यार्थस्य दृष्टान्तं दर्शयितुमाहवणंसि मुढस्स जहा अमूढा, मग्गाणुसासंति हितं पयाणं । तेणावि मज्झं इणमेव सेयं, जं मे बुहा सम्मऽणुसासयंति ।।१०||
__वने दिग्भ्रमेण मूढस्य यथाऽमूढाः प्रजानां हितं मार्गमनुशासति, अनुशास्तिश्चात्मनः श्रेयो मन्यते, एवं तेनापि असदनुष्ठायिना चोदितेन न कुपितव्यम्, अपितु यद् एतत् बुद्धाः समनुशासति तद् मम श्रेय इति मन्तव्यम् ।।१०।। पुनरप्यस्यार्थस्य पुष्ट्यर्थमाहअह तेण मूढेण अमूढगस्स, कायव्व पूया सविसेसजुत्ता । एतोवमं तत्थ उदाहु वीरे, अणुगम्म अत्थं उवणेति सम्मं ।।११।।
अथ यथा तेन मूढेन सन्मार्गावतारितेन तस्य अमूढस्य सन्मार्गोपदेष्टुः परमुपकारं मन्यमानेन सविशेषयुक्ता=विशिष्टा पूजा कर्तव्या, एवम् एतामुपमाम् उदाहुः प्राकृतशैल्या तिव्यत्ययात् उदाहृतवन्त: वीर: वर्धमानस्वामी । अनुगम्य=बुद्ध्वा अर्थं परमार्थं चोदनाकृतं परमोपकारं सम्यग् आत्मनि उपनयति, तद्यथा-अहमनेन मिथ्यात्ववनाज्जन्मजरामरणाद्युपद्रवादुपदेशदानेनोत्तारित इति गाथार्थः ।१११ ।। पुन: अपरो दृष्टान्तोऽभिधीयतेणेया जहा अंधकारंसि राओ, मग्गं ण जाणाइ अपस्समाणं । से सूरियस्स अब्भुग्गमेणं, मग्गं विजाणाति पगासियंसि ।।१२।।
यथा हि प्रावृषि अन्धकारायां रात्रौ स्वभ्यस्तप्रदेशोऽपि नेता-मार्गदेशको मार्गमपश्यन् न जानाति । स एव नायकः सूर्यस्य अभ्युद्गमेन प्रकाशिते दिक्चक्रे मार्ग विजानातीति ।।१२।। अथ दार्टान्तिकमाहएवं तु सेहे वि अपुठ्ठधम्मे, धम्मं न जाणाति अबुज्झमाणे। से कोविए जिणवयणेण पच्छा, सूरोदए पासति चक्खुणेव ।।१३।।
यथा हि असौ अन्धकारवृतायां रजन्यां अटव्यां मार्गमपश्यन्नपि सूर्योदयेन अपनीते तमसि चक्षुषा पश्यति, एवं तु शैक्षोऽपि अपुष्टधर्मा धर्मं न जानाति अबुद्ध्यमानः स एव तु
Loading... Page Navigation 1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162