Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text ________________
श्री सूत्रकृताङ्गसूत्रम्
१४३
पश्चात् गुरुकुलवासात् जिनवचनेन कोविदः निपुणः सन् यथावस्थितान् जीवादीन् पदार्थान् मूलोत्तरगुणांश्च पश्यति जानातीति ।। १३ ।। तत्र मूलगुणानधिकृत्याह
उड्डुं अहे य तिरियं दिसासु, तसा य जे थावर जे य पाणा । सया जते तेसु परिव्वज्जा, मणप्पदोसं अविकंपमाणे ||१४||
ऊर्ध्वाऽस्तिर्यक्षु दिक्षु ये च त्रसा ये च स्थावराः प्राणिन: तेषु सदा यत: संयत:
=
: संयमाद् अविकम्पमान: अचलन् तदपकारे उपकारे वा मनागपि मनः प्रद्वेषम् अकुर्वन् परिव्रजेत् एवं शेषाण्यपि महाव्रतानि सम्यगनुपालयेदिति ।। १४ । । गुरोरन्तिके वसतो विनय
माह
कालेण पुच्छे समियं पयासु, आइक्खमाणो दवियस्स वित्तं । तं सोयकारी य पुढो पवेसे, संखा इमं केवलियं समाहिं ॥१५॥
गुरुकुलवासे निवसन् प्रजासु जीवविषये कालेन प्रष्टव्यकालेऽवसरं ज्ञात्वा समितम् आचार्यादिकं सम्यक् पृच्छेत् । स च तेन पृष्ट आचार्यादिः द्रव्यस्य = वीतरागस्य तीर्थंकरस्य वा वृत्तम् अनुष्ठानं संयमं ज्ञानं वा आचक्षाण: माननीयो भवति । कथमित्याह - तद् आचार्यादिना कथितं श्रोत्रे-कर्णे कर्तुं शीलमस्येति श्रोत्रकारी यथोपदेशकारी सन् पृथक् पृथगुपन्यस्तमादरेण हृदये प्रवेशयेत्=व्यवस्थापयेत्, व्यवस्थापनीयं दर्शयति-संख्याय सम्यग् ज्ञात्वा इमं वक्ष्यमाणं कैवलिकं केवलिना भाषितं समाधिं मोक्षमार्गं हृदये पृथग् व्यवस्थापयेदिति ।। १५ ।। किञ्चान्यत्
अस्सि सुठिच्चा तिविहेण तायी, एतेसु या संति निरोहमाहु ।
ते एवमक्खंति तिलोगदंसी, ण भुज्जमेतं ति पमायसंगं ||१६||
अस्मिन् गुरुकुलवासे निवसता यत् श्रुतं श्रुत्वा चाऽवधारितं तस्मिन् समाधिभूते मोक्षमार्गे सुष्ठु स्थित्वा त्रिविधेन मनोवाक्कायकर्मभिः कृतकारितानुमतिभिर्वा, त्रायी आत्मपररक्षकः साधुस्तस्य एतेषु च समिति गुप्त्यादिषु शान्तिः भवति, तथा निरोधम् अशेषकर्मक्षयरूपम् आहुः ते त्रिलोकदर्शिनः एवं केवलालोकेन दृष्ट्वा आचक्षते एतदेव समितिगुप्त्यादिकं न भूयः पुनः प्रमादसंङ्गं विधेयतया प्रतिपादितवन्त इति ।। १६ ।। किञ्च
णिसम्म से भिक्खु समीहमद्वं, पडिमाणवं होति विसारते या । आयाणमट्ठी वोदाण मोणं, उवेच्च सुद्धेण उवेति मोक्खं ||१७|
गुरुकुलवासे निवसन् स भिक्षु : समीहितार्थम् मोक्षार्थं निशम्य श्रुत्वा चावधार्य प्रतिभानवान् उत्पन्नप्रतिभो भवति परेषां च तत्प्रातिपादनाय विशारदोऽपि भवति, किञ्च - आदानार्थी
Loading... Page Navigation 1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162