Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text ________________
aaaaaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् addakaddak१३१] ते तीत-उप्पण्ण-मणागताइं, लोगस्स जाणंति तहागताइं । णेतारो अण्णेसि अणण्णणेया, बुद्धा हु ते अंतकडा भवंति ||१६||
ते तीर्थकरादयो लोकस्य अतीतोत्पन्नानागतानि त्रिकालवर्तीनि सुखदुःखानि तथागतानि यथास्थितानि जानन्ति, तथा अन्येषां प्रत्युपदेशदानेन मोक्षं प्रति नेतारो भवन्ति, तथा स्वयम्बुद्धत्वात् तेषामन्यनेत्रभावात् ते अनन्यनेयाः, हिताहिप्राप्तिपरिहारं प्रति नान्यस्तेषां नेता विद्यत इति भावः । ते च बुद्धाः स्वयंबुद्धास्तीर्थकरगणधरादयः कर्मण: अन्तकृतो भवन्तीति ।।१६।। यावदद्यापि ये कर्मणोऽन्तकरा न भवन्ति तान् दर्शयितुमाहतेणेव कुव्वंतिण कारवेंति, भूताभिसंकाए दुगुंछमाणा । सया जता विप्पणमंति धीरा, विण्णत्तिधी (वी) रा य भवंती एगे ।।१७।।
ते ज्ञानिनः भूताभिशङ्कया जीवोपमर्दाभिशङ्कया पापं कर्म जुगुप्समानाः तत् स्वयं नैव कुर्वन्ति न अन्येन कारयन्ति, कुर्वन्तमप्यन्यं न समनुजानन्ति । एवमन्यान्यपि महाव्रतान्यायोज्यानि । तदेवं सदा यता: संयता: सन्त: संयमानुष्ठानं प्रति विप्रणमन्ति तत्परा भवन्ति धीराः । तथा एके केचन हेयोपादेयं विज्ञाय च तदेव निःशङ्कं सत्यं यज्जिनः प्रवेदितमि'त्येवं कृतनिश्चयाः कर्मविदारणे वीरा भवन्ति, यदिवा परीषहोपसर्गानीकविजयाद् वीरा इति । पाठान्तरं वा' विण्णत्ति वीरा य भवन्ति एके' एके केचन गुरुकर्माणोऽल्पसत्त्वा विज्ञप्तिः=ज्ञानं, तेनैव वीरा भवन्ति, नानुष्ठानेनेति ।।१७।। कानि पुनस्तानि भूतानि यच्छङ्कयाऽऽरम्भं जुगुप्सन्तीत्येतदाशङ्कयाहडहरे य पाणे बुड्ढे य पाणे, ते आततो पासति सबलोए । उदेहती लोगमिणं महंतं, बुद्धऽप्पमत्तेसु परिवएज्जा ||१८||
ये केचन 'डहरे' लघवश्च कुन्थ्वादयः सूक्ष्मा वा ते सर्वेऽपि प्राणिनः, ये च वृद्धाः बादरशरीरिण प्राणिनः, तान् सर्वान् आत्मतया आत्मतुल्यान् पश्यति सर्वलोके । तथा लोकमिमं पर्यायाणामनन्तत्वात् महान्तमुत्प्रेक्षते । एवं लोकमशाश्वतमुत्प्रेक्षमाणः बुद्धः अप्रमत्तेषु यतिषु मध्ये अप्रमत्त एव परिव्रजेत् । यदिवा प्रमत्तेषु गृहस्थेषु अप्रमत्तः सन् परिव्रजेदिति ।।१८।। किञ्च
जे आततो परतो याविणच्चा, अलमप्पणो होति अलं परेसिं । तं जोतिभूतं च सयावसेज्जा, जे पादुकुज्जा अणुवीयि धम्मं ॥१९॥
.य:सर्वज्ञः स आत्मतः स्वतो यश्च गणधरादिकः स परतो जिनवरादेः सकाशात् लोकं ज्ञात्वा परेभ्य उपदिशति स आत्मानं परेषां च त्रातुम् अलं समर्थो भवति । तं सर्वज्ञ
Loading... Page Navigation 1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162