Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text ________________
aaaaaaaaat श्री सूत्रकृताङ्गसूत्रम् aadiadda१२९ अभावात् विद्ययैव-ज्ञानेनैव मोक्षमाहुरिति । क्वचित् चरमपदस्यैवं पाठ: ‘जाणामु लोगंसि वयंति मन्द' त्ति विद्यामनधीत्यैव वयं स्वयमेव लोकं लोके वा भावान् जानीमः । एवं मन्दा: जडा वदन्तिा न च निमित्तस्याऽतथ्यतेति वाच्यं सम्यगधीतस्य श्रुतस्याऽविसंवादित्वात् । दृश्यते च चन्द्रोपरागादीनां संवादितत्वमिति ।। यदपि षट्स्थानपतित्वमुद्धोष्यते तदपि पुरुषा:श्रितक्षयोपशमवशेन, न च प्रमाणाभासव्यभिचारे सम्यक्प्रमाणव्यभिचाराशङ्का कर्तुं युज्यते । न हि सुविवेचितं कार्य कारणं व्यभिचरति । तदेवं सुविवेचितं निमित्तश्रुतमपि न व्यभिचरतीति ।।१०।। साम्प्रतं क्रियावादाभिमतं दुदूषयिषुस्तन्मनमाविष्कुर्वन्नाहते एवमक्खंति समेच्च लोगं, तहा तहा समणा माहणा य ।. सयंकडं णण्णकडं च दुक्खं, आहंसु विज्जाचरणं पमोक्खं ||११||
क्रियात एव सर्वं सिध्यतीति स्वाभिप्रायेण लोकं चराचरं समेत्य ज्ञात्वा एवं ते सावधारणम् आख्यान्ति प्रतिपादयन्ति यथा सर्वमस्त्येवेति न किञ्चिन्नास्तीति । कथमाख्यान्ति ? यथा यथा शुभाऽशुभा क्रिया तथा तथा स्वर्गनरकादिकं फलमिति ते च श्रमणाः तीर्थका ब्राह्मणा: वा क्रियात एव सिद्धिमिच्छन्ति । किञ्च-यत्किञ्चित् संसारे दुःखं तथा सुखं तत् सर्वं स्वयम् एव कृतं नान्यकृतं न कालेश्वरादिना कृतम् । यदिवाऽन्यथा पातनिका-केनैतानि समवसरणानि प्रतिपादितानि, यच्चोक्तं यच्च वक्ष्यते इत्येतदाशङ्क्याह-ते तीर्थकरा: एवम् अनन्तरोक्तया प्रक्रियया सम्यग् आख्यान्ति-लोकं केवलज्ञानेन समेत्य ज्ञात्वा । किम्भूतास्ते एवमाख्यान्तीत्याह-तथागता: तीर्थकरत्वं केवलज्ञानं च गताः प्राप्ताः, श्रमणा: साधवः, ब्राह्मणाः संयतासंयता: आख्यान्ति-यथा यथा समाधिमार्गो व्यवस्थितस्तथा तथा कथयन्ति, एतच्च कथयन्ति-यत्किञ्चित् दुःखं च सुखं तत् स्वयम् आत्मना कृतं, नान्येन कालेश्वरादिना कृतमिति । तथा चोक्तम् “सव्वो पुव्वकयाणं कम्माणं पावई फलविवागं । अवराहेसु गुणेसु य निमित्तमित्तं परो होइ" ।।१।।
___ एतच्चाहुस्तीर्थकरगणधरादयः विद्या च ज्ञानं, चरणं च क्रिया, ते द्वेऽपि विद्येते कारणत्वेन यस्येति विद्याचरण: प्रमोक्षस्तं विद्याचरणं प्रमोक्षम् । अयं भाव:-न च ज्ञानरहितायाः क्रियायाः सकाशात् सिद्धिः, तदुपायपरिज्ञानाभावात्, अतो ज्ञानस्यापि प्राधान्यं, नापि ज्ञानादेव सिद्धिरित्याहुस्तीर्थकरगणधरादय इति ।।११ ।। किञ्च- . ते चक्खु लोगंसिह णायगा तु, मग्गाऽणुसासंति हितं पयाणं । तहा तहा सासयमाहु लोए, जंसी पया माणव ! संपगाढा ||१२||
ते तीर्थकरादयः चक्षुरिव चक्षुः लोके यथावस्थितपदार्थोपदेशकत्वात् अत एव ते नाय
Loading... Page Navigation 1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162