Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 132
________________ daadimiddddd श्री सूत्रकृताङ्गसूत्रम् aaaaaaaaaa१२७) वियोगान्मोक्षसद्भावं प्रतिपादयन्तस्तेऽप्यात्मनो बन्धं मोक्षं च स्ववाचा प्रतिपादयन्ति, ततश्च बन्धमोक्षसद्भावे सति स्वकीयया गिरा सक्रियत्वे गृहीते सत्यात्मनः सम्मिश्रीभावं व्रजन्ति, यतो न क्रियामन्तरेण बन्धमौक्षौ घटेते । तदेवं सर्वेऽपि इमेऽक्रियावादिन: स्ववाचैव सम्मिश्रीभावं व्यत्ययं च प्रतिपद्यन्ते । यदिवा-बौद्धादिः कश्चित् स्याद्वादिना सम्यग्धेतुदृष्टान्तैः गृहीते निगृहीते सति सम्यगुत्तरं दातुमसमर्थो यत्किञ्चनभाषितया स 'मुम्मुई होई' जि गद्गदभाषितयाऽव्यक्तभाषी भवति, यदिवा प्राकृतशैल्या छान्दसत्वाच्च-मूकादपि मूको मूकमको भवति । एतदेव दर्शयति-स्याद्वादिनोक्तं साधनम् अननुवदितुं शीलमस्येति अननुवादी, सद्धेतुभिर्व्याकुलितमतितया मौनमेव प्रतिपद्यत इति भावः । यदिवा अननुभाष्य च प्रतिपक्षसाधनं तथाऽदूषयित्वा च, स्वपक्षं प्रतिपादयन्ति, तद्यथा-इदम् अस्मदभ्युपगतं दर्शनम् एक: पक्षोऽस्येति एकपक्षम् अप्रतिपक्षतयैकान्तिकम् अविरुद्धार्थाभिधायितया निष्प्रतिबाधं पूर्वापराविरुद्धमित्यर्थः । इदं चैवंभूतमपि सत्किमित्याह-द्वौ पक्षावस्येति द्विपक्षं सत्प्रतिपक्षमनैकान्तिकं पूर्वापरविरुद्धार्थाभिधायितया विरोधिवचनमित्यर्थः । यदिवाऽस्मदीयं दर्शनं द्विपक्षं कर्मबन्धनिर्जरणं प्रति पक्षद्वयसमाश्रयणात्, तत्समाश्रयणं चेहामुत्र च वेदनां चौरपारदारिकादीनामिव ते हि करणचरणनासिकादिच्छेदादिकामिहैवानुभवन्ति अमुत्र च नरकादौ । तथेदम् एकपक्षम् इहैव जन्मनि वैद्यत्वात्, तच्चेदम्-अविज्ञोपचितं परिज्ञोपचितमीर्यापथं स्वप्नांतिकं चेति । तदेवं स्याद्वादिनाऽभियुक्ताः स्वदर्शनमेवानन्तरोक्तया नीत्या प्रतिपादयन्ति, तथा स्याद्वादिसाधनोक्तौ छलायतनं छलं नवकम्बलो देवदत्त इत्यादिकम् आहुः उक्तवन्तः, चशब्दाच्च दूषणाभासादिकम् । तथा कर्म च एकपक्षद्विपक्षादिकं प्रतिपादितवन्त इति । यदिवा षडायतनानि उपादानकारणानि आश्रवद्वाराणि श्रोत्रेन्द्रियादीनि यस्य कर्मणस्तत् षडायतनं कर्म इत्येवमाहुरिति ।।५।। साम्प्रतमेतद्रूषणायाहते एवमक्खंति अबुज्झमाणा, विरूवरूवाणि अकिरिवाई। ज मायइ दित्ता बहवो मणूसा, भमंति संसारमणोवतग्गं ||६|| ___ तेऽक्रियावादिनः अबुध्यमाना विरूपरूपाणि नानाप्रकाराणि शास्त्राणि एवं आचक्षते, तथाहि-पृथिव्यापस्तेजोवायुरित्येतान्येव चत्वारि भूतानि, नापर: कश्चित् सुखदु:खभागात्मा विद्यते । तथा-सर्व क्षणिकं निरात्मकं, “मुक्तिस्तु शून्यदृष्टेस्तदर्थाः शेषभावना'' इत्यादि यानि आदाय बहवो मनुष्यः संसारम् अनवदग्रम् अपर्यावसानं भ्रमन्ति, तथाहि-लोकायतिकानां सर्वशून्यत्वे प्रतिपाद्ये न प्रमाणमस्ति, तथा चोक्तम्-तत्त्वान्युपप्लुतानीति, युक्त्यभावे न सिध्यति । साऽस्ति चेत्सैव नस्तत्त्वं, तत्सिद्धौ सर्वमस्तु सत् ।।१।। न च प्रत्यक्षमेवैकं प्रमाणम्, अतीतानागतभावतया पितृनिबन्धस्यापि व्यवहारस्याऽसिद्धेः, तत: सर्वव्यवहारोच्छेदः स्यादिति । बौद्धानामप्यत्यन्तक्षणिकत्वेन वस्तुत्वाभाव: प्रसजति, तथाहि-यदेवार्थक्रियाकारि तदेव परमार्थतः, सत्, न च क्षणः क्रमेणार्थक्रियां करोति, क्षणिकत्वहाने: नापि यौगपद्येन, एकऽस्मिन्नेव क्षणे

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162