Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text ________________
asiaaaaaad श्री सूत्रकृताङ्गसूत्रम् aid१२५
॥ अथ समवसरणं द्वादशमध्ययनम् ।। इहानन्तराऽध्ययने मार्गोऽभिहित:, स च कुमार्गव्युदासेन सम्यग्मार्गतां प्रतिपद्यते, अत: कुमार्गव्युदासं चिकीर्षुणा तत्स्वरूपमवगन्तव्यम्, तच्चाऽत्राऽध्ययने निरूप्य क्रियावादाऽक्रियावादाऽज्ञानवादवैनयिकवादानां चतुर्णामपि आक्षेपं कृत्वा यत्र विक्षेपः क्रियते तद् भावसमवसरणम् । तत्र काल-स्वभावनियतिपूर्वकृतपुरुषकारलक्षणान् सर्वानपि कारणत्वेनाऽभ्युपगछन् तथाऽऽत्म-पुण्य-पाप-परलोकादिकं चेच्छन् क्रियावादी सम्यग्दृष्टित्वेनाऽभ्युपगन्तव्यः शेषास्तु वादा अक्रियावादाऽज्ञानवादवैनयिकवादा मिथ्यावादा द्रष्टव्याः। अत्र तु बहुवक्तव्यं तन्मूलटीकाग्रन्थतोऽवसेयम् प्रस्तुतप्रयासस्याऽक्षरगमनिकामात्रत्वात् । अथ सूत्रमनुश्रियतेचत्तारि समोसरणाणिमाणि, पावादुया जाइं पुढो वयंति । किरियं अकिरियं विणयं ति तइयं, अण्णाणमाहंसु चउत्थमेव ||१||
चत्वारि समवसरणानि परतीर्थिकाऽभ्युपगमसमूहरूपाणि यानि प्रावादुकाः पृथक् पृथग् वदन्ति तानि च इमानि, तद्यथा-क्रियाम् अस्तीत्यादिकां वदितुं शीलं येषां ते प्रथमा: क्रियावादिन: (१) । तथा-अक्रियां नास्तीत्यादिकं वदितुं शीलं येषां ते द्वितीया अक्रियावादिनः (२) । तथा विनयं वदितुं शीलं येषां ते तृतीया वैनयिकाः (३) । तथा-अज्ञानमेव श्रेय इति वदितुं शीलं येषां ते चतुर्थास्तु अज्ञानिका इति (४) ।।।१।। अज्ञानिकास्तावत् प्रदर्श्यन्तेअण्णाणिया ता कुसला वि संता, असंथुया णो वितिगिच्छतिण्णा । अकोविया आहु अकोवियाए, अणाणुवीयीति मुसं वदंति ||२||
तेच अज्ञानिकास्तावत् वयमेव कुशला इतिवादिनः अपि सन्त: असंस्तुता: अज्ञानमेव श्रेय इति वादितयाऽसम्बद्धाः । असंस्तुतत्वादेव ते विचिकित्सां चित्तभ्रान्तिं न तीर्णा: नातिक्रान्ताः । स्वतो धर्मोपदेशं प्रति अकोविदाः अनिपुणास्ते अकोविदेभ्यः स्वशिष्येभ्य एवम् आहुः उक्तवन्तः, यथाऽज्ञानमेव श्रेय इत्यज्ञानपक्षसमाश्रयणात्ते अननुविचिन्त्य मृषां वदन्तीति ।।२।। साम्प्रतं वैनयिकवादं निसचिकीर्षुः प्रक्रमतेसच्चं असच्चं इति चिंतयंता, असाहु साहु त्ति उदाहरंता । जेमे जणा वेणइया अणेगे, पुडा वि भावं विणइंसु नाम ||३||
सद्भ्यो हितं सत्यं सम्यग्दर्शनज्ञानचारित्राख्यो मोक्षमार्गः सत्यस्तम् असत्यम् इति चिन्तयन्त: मन्यमानाः, विनयादेव मोक्ष इत्येतदसत्यमपि सत्यत्वेन मन्यमानाः, तथा-असाधुम् अविशिष्टकर्मकारिणं रासभादिकमपि वन्दनादिकया विनयप्रतिपत्त्या साधुमिति उदाहरन्त: प्रतिपादयन्त: न सम्यग्धर्मस्य परीक्षकाः, युक्तिविकलं विनयादेव केवलात् धर्म इत्येवमभ्युपगमात्
Loading... Page Navigation 1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162