Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text ________________
ॐ
श्री सूत्रकृताङ्गसूत्रम्
S
१-२६|
एत इत्याह-ये इमेजना इव प्राकृतपुरुषा इव जना: वैनयिकाः अनेके द्वात्रिंशद्भेदभिन्नाः, ते च केनचिद्धर्मार्थिना पृष्टा: अपिशब्दात् अपृष्टा वा भाव-विनयादेवं स्वर्गमोक्षावप्तिरित्येवं स्वाभिप्रायं व्यनैषुः विनीतवन्तः प्रतिपादितवन्तः, नाम शब्दः संभावनायां, संभाव्यत एव विनयात् सर्वकार्यसिद्धिरिति ।।३।। किञ्चान्यत्
अणोवसंखा इति ते उदाहु, अड्डे स ओभासति अम्ह एवं । लवावसंकी य अणागतेहिं णो किरियमाहंसु अकिरियआया ||४||
"
उप=सामीप्येन संख्या=परिच्छेदः ज्ञानमित्यर्थः उपसंख्या नोपसंख्या अनुपसंख्या तया अनुपसंख्यया=अपरिज्ञानेन वैनयिका: उदाहुः प्रतिपादयन्ति इति = एवं एष - स्वः अर्थः स्वर्गमोक्षादिकः अस्माकम् अवभासते = युज्यमानको भवति । साम्प्रतमक्रियावादिदर्शनं निराचिकीर्षुः पश्चार्धमाह-लवं-कर्म तस्मादपशङ्कितुम्-अपसर्तुं शीलं येषां ते लवापशङ्किनः लोकायतिकाः शाक्यादयश्च तेषामात्मैव नास्ति कुतस्तत्क्रिया तज्जनितो वा कर्मबन्ध इति । बौद्धाभ्युपगमे च अनागतै : क्षणैः चशब्दादतीतैश्च क्षणैः वर्तमानक्षणस्याऽसंगतेर्न क्रिया नापि च तज्जनित: कर्मबन्ध इति । तथा-अक्रिय आत्मा येषां सर्वव्यापितया तेऽप्यक्रियावादिन: सांख्याः एतदेवं ते अक्रियावादिनः=लोकायतिकबौद्धसांख्या अपरिज्ञानेनैव न क्रियामाहुः, एवं ते सर्वे एतदुक्तवन्तः, तद्यथा-अस्माकमेवाऽभ्युपगमेऽर्थो युज्यमानो भवतीति श्लोकपूर्वार्ध: काकाक्षिगोलकन्यायेनाऽक्रियावादिमतेऽपि आयोज्यमिति ।।४।। साम्प्रतमक्रियावादिनामज्ञानविजृम्भितं
दर्शयितुमाह
सम्मिस्सभावं सगिरा गिहीते, से मुम्मई होति अणाणुवादी । इमं दुपक्खं इममेगपक्खं, आहंसु छलायतणं च कम्मं ॥५॥
स्वकीयया गिरा=वाचा गृहीते अभ्युपगतेऽर्थे नान्तरीयकतया वा समागते सति तस्याऽऽयातस्यार्थस्य स्ववाचैव प्रतिषेधं कुर्वाणाः सम्मिश्रीभावम् अस्तित्वनास्तित्वाभ्युपगमं ते लोकायतिकादयः कुर्वन्ति, चशब्दात् व्यत्ययं कुर्वन्ति, तद्यथा-प्रतिषेधे प्रतिपाद्येडस्तित्वमेव प्रतिपादयन्ति, तथाहि लोकायतिकास्तावत् स्वशिष्येभ्यो जीवाद्यभावप्रतिपादकं शास्त्रं प्रतिपादयन्तो नान्तरीयकतयाऽऽत्मानं कर्तारं करणं च शास्त्रं तथा कर्मताऽऽपन्नांश्च शिष्यानवश्यमभ्युपगच्छेयुः, सर्वशून्यत्वे त्वस्य त्रितयस्याऽभावान्मिश्रीभावो व्यत्ययो वा । बौद्धा अपि मिश्रीभावमेवमुपगता:, तद्यथा- गन्ता च नास्ति कश्चिद् गतय: षड् बौद्धशासने प्रोक्ताः । गम्यत इति च गति : स्याच्छ्रुति : कथं शोभना बौद्धी ।। १ ।। तथा-यदि शून्यस्तव पक्षो, मत्पक्षनिवारक कथं भवति ? अथ मन्यसे न शून्यस्तथापि मत्पक्ष एवासौ ।। १ ।। इति स्पष्टमेव मिश्रीभावोपगमनं बौद्धानामिति । तथा सांख्या अपि सर्वव्यापितयाऽऽत्मानमभ्युपगम्य प्रकृति
Loading... Page Navigation 1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162