Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text ________________
Bachchadhaachaabe श्री सूत्रकृताङ्गसूत्रम् dadakaaaaaaag ९४ | जे धम्मलद्धं विणिहाय भुंजे, वियडेण साहट्ट य जो सिणाति । जो धावति लूसयती व वत्थं, अहाहु से णागणियस्स दूरे ।।२१।।
यः कश्चित् शीतलविहारी धर्मेण मुधिकया लब्धं धर्मलब्धम् आहारादिकं निर्दोषमपि विनिधाय सन्निधिं कृत्वा भुङ्क्ते तथा-यो विकटेन प्रासुकोदकेन संहृत्य च सङ्कोच्याङ्गानि प्रासुकेऽपि प्रदेशे स्नाति, यो धावति प्रक्षालयति वस्त्रं च विभूषार्थम्, एवमेव लूषयति छिनत्ति दीर्घ ह्रस्वं वा सन्धत्ते स्वार्थं परार्थं वा स नाग्न्यस्य निर्ग्रन्थभावस्य दूरे वर्तते एवमाहुः तीर्थकरगणधरादय इति ।।२१।। उक्ताः कुशीला:, अधुना शीलवन्त: प्रतिपाद्यन्तेकम्मं परिणाय दगंसि धीरे, वियडेण जीवेज्ज य आदिमोक्खं । से बीय-कंदाति अभुंजमाणे, विरते सिणाणादिसु इत्थियासु ।।२२।। __ • धीरः बुद्धिमान् उदके उदकसमारम्भे सति कर्म तस्य बन्धो भवति, एवं परिज्ञाय विकटेन प्रासुकोदकेन सौवीरादिना च जीव्यात् चशब्दात् प्रासुकेनैवाहारादिना प्राणवृत्तिं कुर्यात् आदिमोक्षं धर्मस्यादिकारणं शरीरं तद्विमुक्ति यावत् यावज्जीवमित्यर्थः किञ्चासौ बीजकन्दादीन् अभुञ्जान: विरतश्च स्नानादिभ्यः स्त्र्यादिभ्यः उपलक्षणाद् रात्रिभोजनादेः । यश्चैवम्भूतो नासौ कुशीलदोषैर्युज्यते, न संसारे बम्भ्रमीति, ततश्च न दुखित: स्तनति, नापि लुप्यते त्रस्यते चेति ।।२२ ।। पुनरपि कुशीलानेवाधिकृत्याहजे मातरं च पियरं च हेच्चा, गारं तहा पुत्त पसुंधणं च । कुलाई जे धावति साउगाई, अहाऽऽहु से सामणियस्स दूरे ।।२३।।
यः कश्चिदपरिणतधर्मा मातरं च पितरं चशब्दात् भ्रातृभगिन्यादिकम् अगारं गृहं पुत्रम् अपत्यजातं पशुं हस्त्यश्वगोमहिष्यादिकं धनं च प्रव्रजितत्वात् हित्वा त्यक्त्वा पुनर्हीनसत्वतया रसलाम्पट्यात् स्वादुकानि स्वादुभोजनवन्ति कुलानि यो धावति स श्रामणस्य दूरे वर्तते, एवमाहुस्तीर्थकरादय इति ।।२३।। एतदेव विशेषेण दर्शयितुमाहकुलाइंजे धावति सादुगाई, आघाति धम्म उदराणुगिद्धे । अहाहु से आयरियाण सतंसे, जे लावइज्जा असणस्स हेउं ||२४||
___ यः स्वादुकानि कुलानि धावति, प्रविष्टः सन् आख्याति च धर्मं धर्मव्याजेनाऽऽख्यायिका: उदरानुगृद्ध ः उदरभरणव्यग्र: स आचार्यगुणानाम् आर्यगुणानां वा शतांशे शतसहस्रादेरप्यधो वर्तते । यश्च अशनस्य हेतुम् आत्मगुणानपरेण आलापयेत् भाणयेत् सोऽपि अधो वर्तत इति तीर्थंकरगणधरादय आहुः इत्यर्थः ।।२४।। किञ्च
Loading... Page Navigation 1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162