Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text ________________
ॐ श्री सूत्रकृताङ्गसूत्रम्
९९
मोक्षं प्रति नयनशीलं नैयायिकं तीर्थकरादिभिः सुष्ट्वाख्यातं स्वाख्यातं धर्मम् उपादाय सम्यग् इहते चेष्टते समीहते ध्यानाध्ययनादावुद्यमं विधत्ते इत्यर्थः । अथ धर्मध्यानारोहणायालम्बनमाह-यद्बालवीर्यं तद् भूयो भूयः पौनः पुन्येन दुःखमावासयतीति दुःखावासं वर्तते, यथा यथा च बालवीर्यवान् नरकादिषु पर्यटति तथा तथा चाऽस्याशुभाऽध्यवसायित्वात् अशुभत्वं प्रवर्धते इत्येवं संसारस्वरूपमनुप्रेक्षमाणस्य धर्मध्यानं प्रवर्तत इति ।। ११ ।। साम्प्रतमनित्यभावनामाश्रित्याह
ठाणी विविहठाणाणि, चइस्संति न संसओ ।
अणीतिते अयं वासे, णायएहि य सुहीहि य ॥१२॥
देवलोकादिषु स्थानानि विद्यन्ते येषां ते स्थानिन: विविधस्थानानि त्यक्ष्यन्ति न अत्र संशय:, तथा-ज्ञातिभि: बन्धुभि: सुहृद्भि: मित्रैर्य: संवास : स: अनित्यः । चकारौ धनधान्यशरीराद्यनित्यत्वभावनार्थम् अशरणाद्यशेषभावनार्थं चेति ।।१२।। अपि च
एवमायाय मेहावी, अप्पणो गिद्धिमुद्धरे ।
आरियं उवसंपज्जे सव्वधम्ममकोवियं ॥१३॥
एवम् अनित्यत्वम् आदाय अवधार्य आत्मनो गृद्धिम् उद्धरेत् अपनयेत् । तथा-सर्वैः कुतीर्थिकधर्मैः अकोपितम् अदूषितं सर्वधर्माऽकोपितम् आर्यं सुधर्मम् उपसम्पद्येत्, यदिवा सर्वधर्मैः अनुष्ठानरूपैः अगोपितं प्रकटं कुत्सितकर्तव्याभावात् सर्वधर्माऽगोपितं सुधर्मं समाश्रयेदिति ।।१३।। सुधर्मपरिज्ञानं च यथा भवति तद्दर्शयितुमाह
सहसम्मइए णच्चा, धम्मसारं सुणेत्तु वा । समुट्ठिते अणगारे, पच्चक्खायपाव ॥१४॥
सहसन्मत्या स्वमत्या वा जातिस्मरणादिना प्रत्येकबुद्धवत् ज्ञात्वा श्रुत्वा वा चिलातपुत्रवत् धर्मसारं चारित्रम् उत्तरोत्तरगुणसम्पत्तये समुपस्थितस्तु अनगार: प्रत्याख्यातं निराकृतं पापकं सावद्यानुष्ठानं येनाऽसौ प्रत्याख्यातपापको भवतीति ।।१४।। किञ्चाऽन्यत्– जं किंचुवक्कमं जाणे, आउक्खेमस्स अप्पणो । तस्सेव अंतरा खिप्पं, सिक्खं सिक्खेज्ज पंडिते ॥१५॥
आत्मन: आयु: क्षेमस्य आरोग्यस्य येन केनचित् प्रकारेण यस्मिन् वा काले भाविनम् उपक्रमम् उपद्रवं जानीयात्, ज्ञात्वा च पण्डितः तस्यैव उपक्रमस्य कालस्य वा अन्तराले क्षिपं संलेखनारूपां शिक्षां भक्तपरिज्ञेङ्गितमरणादिकां वा शिक्षेत कुर्यादिति ।। १५ ।। किञ्चा
Loading... Page Navigation 1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162