Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text ________________
sataraikikik श्री सूत्रकृताङ्गसूत्रम् aakadaaee११८ प्रसिद्ध्यर्थमाहपुढवीजीवा पुढो सत्ता, आउजीवा तहाऽगणी। वाउजीवा पुढो सत्ता, तण रुक्ख सबीयगा ||७|| अहावरा तसा पाणा, एवं छक्काय आहिया । इत्ताव एव जीवकाए, नावरे विज्जती काए ||८||
पृथिवीजीवाश्च पृथक् पृथक् सत्त्वाः, अब्जीवास्तथा आग्नेया: तेजस्कायाः, वायुजीवाः पृथक् पृथक् सत्त्वाः, तृणानि वृक्षाश्च सबीजका: वनस्पतिकायाः, अथाऽपरे त्रसाः प्राणिनः, एवं षट्काया आख्याता: तीर्थकृद्भिः । एतावान् एव संक्षेपतो जीवनिकायः, नापरो कोऽपि जीवराशिविद्यत इति ।।७-८।। तदेवं षड्जीवनिकायं प्रदर्श्य यत्तत्र विधेयं तदाहसवाहिं अणुजुत्तीहिं, मतिमं पडिलेहिया । सवे अकंतदुक्खा य, अतो सब्वे न हिंसया ।।९।।
सर्वाभिः अनुयुक्तिभिः अनुकूलाभियुक्तिभि: मतिमान् प्रत्युपेक्ष्य पर्यालोच्य, यथासर्वे प्राणिन: अकान्तदुःखाश्च दुःखद्विषः सुखलिप्सवश्च अतः सर्वान् अपि प्राणिन: न हिंस्यादिति ।।९।। एतदेव समर्थयन्नाहएयं खुणाणिणो सारं, जंन हिंसति कंचणं । अहिंसा समयं चेव, एतावंतं विजाणिया ||१०||
एतदेव खुशब्दोऽवधारणे ज्ञानिनः सारं यत् कञ्चन प्राणिनं न हिनस्ति । एतावन्तम् एव अहिंसासमयं अहिंसाप्रधानमागमं विज्ञाय न हिंस्यात् कञ्चनेति ।।१०।। साम्प्रतं क्षेत्रतोऽहिंसामाहउड्डे अहे तिरियं च, जे केइ तस-थावरा । सव्वत्थ विरतिं विज्जा, संति निव्वाणमाहियं ।।११।।
ऊर्ध्वमधस्तिर्यक् च ये केचित् त्रसास्तथा स्थावराः, सर्वत्र प्राणिनि प्राणातिपाताद् विरति विद्यात् विजानीयात् कुर्यादित्यर्थः । एषा प्राणातिपातविरतिः स्वपरशान्तिहेतुत्वात् शान्तिः, अपि च-निर्वाणहेतुत्वात् निर्वाणमाख्यातम् यदिवा विरतिमान् आर्तरौद्रध्यानाभावात् शान्तिरूपो निर्वाणभूतश्च भवतीति ।।११।। अपि च
Loading... Page Navigation 1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162