________________
sataraikikik श्री सूत्रकृताङ्गसूत्रम् aakadaaee११८ प्रसिद्ध्यर्थमाहपुढवीजीवा पुढो सत्ता, आउजीवा तहाऽगणी। वाउजीवा पुढो सत्ता, तण रुक्ख सबीयगा ||७|| अहावरा तसा पाणा, एवं छक्काय आहिया । इत्ताव एव जीवकाए, नावरे विज्जती काए ||८||
पृथिवीजीवाश्च पृथक् पृथक् सत्त्वाः, अब्जीवास्तथा आग्नेया: तेजस्कायाः, वायुजीवाः पृथक् पृथक् सत्त्वाः, तृणानि वृक्षाश्च सबीजका: वनस्पतिकायाः, अथाऽपरे त्रसाः प्राणिनः, एवं षट्काया आख्याता: तीर्थकृद्भिः । एतावान् एव संक्षेपतो जीवनिकायः, नापरो कोऽपि जीवराशिविद्यत इति ।।७-८।। तदेवं षड्जीवनिकायं प्रदर्श्य यत्तत्र विधेयं तदाहसवाहिं अणुजुत्तीहिं, मतिमं पडिलेहिया । सवे अकंतदुक्खा य, अतो सब्वे न हिंसया ।।९।।
सर्वाभिः अनुयुक्तिभिः अनुकूलाभियुक्तिभि: मतिमान् प्रत्युपेक्ष्य पर्यालोच्य, यथासर्वे प्राणिन: अकान्तदुःखाश्च दुःखद्विषः सुखलिप्सवश्च अतः सर्वान् अपि प्राणिन: न हिंस्यादिति ।।९।। एतदेव समर्थयन्नाहएयं खुणाणिणो सारं, जंन हिंसति कंचणं । अहिंसा समयं चेव, एतावंतं विजाणिया ||१०||
एतदेव खुशब्दोऽवधारणे ज्ञानिनः सारं यत् कञ्चन प्राणिनं न हिनस्ति । एतावन्तम् एव अहिंसासमयं अहिंसाप्रधानमागमं विज्ञाय न हिंस्यात् कञ्चनेति ।।१०।। साम्प्रतं क्षेत्रतोऽहिंसामाहउड्डे अहे तिरियं च, जे केइ तस-थावरा । सव्वत्थ विरतिं विज्जा, संति निव्वाणमाहियं ।।११।।
ऊर्ध्वमधस्तिर्यक् च ये केचित् त्रसास्तथा स्थावराः, सर्वत्र प्राणिनि प्राणातिपाताद् विरति विद्यात् विजानीयात् कुर्यादित्यर्थः । एषा प्राणातिपातविरतिः स्वपरशान्तिहेतुत्वात् शान्तिः, अपि च-निर्वाणहेतुत्वात् निर्वाणमाख्यातम् यदिवा विरतिमान् आर्तरौद्रध्यानाभावात् शान्तिरूपो निर्वाणभूतश्च भवतीति ।।११।। अपि च