________________
Baadddddddddd श्री सूत्रकृताङ्गसूत्रम् s aalaak११९ पभू दोसे निराकिच्चा, ण विरुज्झेज्ज केणति । मणसा वयसा चेव, कायसा चेव अंतसो ||१२||
इन्द्रियाणां प्रभवतीति प्रभुः वश्येन्द्रियः, यदिवा संयमपालने प्रभुः दोषान् मिथ्यात्वाऽविरत्यादीन् निराकृत्य अपनीय पराऽपकारक्रियया न विरुध्येत् केनचित् सह मनसा वचसा कायेन चैवाऽन्तशः यावज्जीवमिति ।।१२।। उत्तरगुणानधिकृत्याहसंवुडे से महापण्णे, धीरे दत्तेसणं चरे। एसणासमिए णिच्चं, वज्जयंते अणेसणं ॥१३॥
आश्रवद्वाररोधेन स भिक्षुः संवृतः महाप्रज्ञः धीरः गृहस्वाम्यादिना दत्ते सति एषणां चरेत् एषणीयं गृह्णातीत्यर्थः एषणासमितः सन् नित्यम् अनेषणां वर्जयेदिति ।।१३।। अनेषणीयपरिहारमाहभूयाइं समारंभ, समुद्दिस्स यजं कडं । तारिसंतुण गेण्हेज्जा, अन्नं पाणं सुसंजते ||१४||
तम् साधुम् उद्दिश्य भूतानि पृथिव्यादिजीवान् च समारभ्य उपमर्च च यदाहारादि कृतं तादृशं तु अन्नपानं सुसंयत: न गृह्णीयात् 'न भुंजेज्जा' इति पाठस्तु टीकाकृतोपलब्धः संभाव्यते ।।१४।। किञ्चपूतिकम्मंण सेवेज्जा, एस धम्मे दुसीमतो। जं किंचि अभिकंखेज्जा, सव्वसो तंण कप्पते ।।१५।।
एष धर्म: आचार: वुसीमतो वश्येन्द्रियस्य संयमवत: यदुत आधाकर्माद्यवयवेनापि संपृक्तं पूतिकर्म न सेवेत । किञ्च-यत्किञ्चित् आहारादिकम् अशुद्धत्वेन अभिकाङ्क्षेत् अभिशङ्केत तत् सर्वशः आहारोपकरणपूतिकर्म भोक्तुं न कल्पत इति ।।१५।। किञ्चान्यत्हणंतं नाणुजाणेज्जा, आतगुत्ते जिइंदिए । ठाणाइं संति सड्ढीणं, गामेसु णगरेसु वा ||१६||
सड्ढीणं धर्मश्रद्धावतां ग्रामेषु नगरेषु वा स्थानानि सन्ति तत्र कश्चिद् राजादिः धर्मबुद्ध्या प्राण्युपमर्दकारिणी कूपतडागखनन-प्रपा-सत्रादिकां क्रियां कुर्यात्, तेन च का 'किमत्र धर्मोऽस्ति नास्तीत्येवं पृष्टोऽपृष्टो वा आत्मगुप्तः जितेन्द्रियः साधुस्तदुपरोधाद् भयाद्वा तं प्राणिनो अन्तं नानुजानीयात् सावद्यानुष्ठानं नानुमन्येतेत्यर्थः ।।१६।। सावद्यानुष्ठानानुमतिं परिहर्तुकाम आह