________________
addarddadakadad श्री सूत्रकृताङ्गसूत्रम् dededdddddi१२० तहा गिरं समारंभ , अस्थि पुण्णं ति नो वदे। अहवा णत्थि पुण्णं ति, एवमेयं महब्मयं ।।१७||
___ अनन्तरोक्तप्रकारेण पृष्टः साधुः तथा कूपखननादिविषयां गिरं समारभ्य निशम्याऽऽश्रित्य वा अस्ति पुण्यमिति न वदेत् अथवा नास्ति पुण्यमित्येवं न वदेत् यत एवम् एतत् एकतरदपि कथनं दोषहेतुत्वेन महाभयम् इति मत्वा नानुमन्येदिति ।।१७।। किमर्थं नानुमन्येतेत्याहदाणट्टयाए जे पाणा, हम्मति तस-थावरा । तेसिं सारक्खणट्ठाए, तम्हा अस्थि त्ति णो वए ||१८||
दानार्थं च तत्र दानसत्रादौ यस्मात् त्रसाः स्थावराश्च ये प्राणिनः हन्यन्ते तस्मात् तेषां संरक्षणार्थं साधुः पुण्यम् अस्तीति न वदेदिति ।।१८।। यद्येवं तर्हि नास्ति पुण्यमिति ब्रूयात् । तदेतदपि न ब्रूयादित्याहजेसिं तं उवकप्पेंति, अण्ण-पाणं तहाविहं । तेसिं लाभंतरायं ति, तम्हा णत्थि त्ति णो वदे ।।१९।।
यस्मात् पुण्यं नास्तीति निषेधे येषां जन्तूनां कृते तथाविधं प्राण्युपमर्दनदोषदुष्टं तद् अन्नपानम् उपकल्पयन्ति-निष्पादयन्ति तेषाम् आहारपानार्थिनां लाभान्तरायो विघ्नो भवेत् तस्मात् तत्र कूपखननसत्रादिके कर्मणि नास्ति पुण्यमिति एतदपि न वदेदिति ।।१९।। एनमेवार्थं पुनरपि समासतः स्पष्टतरं बिभणिषुराहजे य दाणं पसंसंति, वहमिच्छंति पाणिणं । जे यणं पडिसेहंति, वित्तिच्छेयं करेंति ते ॥२०॥
ये च प्रपासत्रादिकं दानं बहूनां जन्तूनामुपकारीति प्रशंसन्ति ते प्राणिनां वधमिच्छन्ति, तद्दानस्य प्राणातिपातमन्तरेणाऽनुपपत्तेः । येऽपि च अगीतार्थाः प्रतिषेधयन्ति ते प्राणिनां वृत्तिच्छेदम् आजीविकाविधं कुर्वन्तीति ।।२०।। तदेवं पृष्टैर्मुमुक्षुभिर्यद्विधेयं तदाहदुहओ वि ते ण भासंति , अस्थि वा नत्थि वा पुणो। आयं रयस्स हेच्चाणं, णिव्वाणं पाउणंति ते ।।२१।।
द्विधापि अस्ति नास्ति वा पुण्यमित्येवं ते साधवः पुनर्न भाषन्ते, किंतु पृष्टैः सद्भिर्न मौनं समाश्रयणीयम, निर्बन्धे त्वस्माकं द्विचत्वारिंशद्दोषवर्जित आहार: कल्पते, एवंविधविषये मुमुक्षूणामधिकार एव नास्तीति । उक्तं च-सत्यं वप्रेषु शीतं शशिकरधवलं वारि पीत्वा प्रकामं, व्युच्छिन्नाऽशेषतृष्णा: प्रमुदितमनस: प्राणिसार्था भवन्ति । शोषं नीते जलौधे दिनकरकिरणैर्या