________________
addeddakaddardie श्री सूत्रकृताङ्गसूत्रम् reacheducedes१२१] न्त्यनन्ता विनाशं, तेनोदासीनभावं व्रजति मुनिगण: कूपवप्रादिकार्ये ।।१।।
तदेवमुभयथापि भाषिते रजसः कर्मणाम् आय: लाभो भवतीत्यतस्तमायं रजसो मौनेनाऽनवद्यभाषणेन वा हित्वा त्यक्त्वा तेऽनवद्यभाषिणो निर्वाणं मोक्षं प्राप्नुवन्तीति ।।२१।। अपि चणिवाणं परमं बुद्धा, णक्खत्ताण व चंदिमा । तम्हा सया जते दंते, निव्वाणं संधते मुणी ।।२२।।
यथा नक्षत्राणां चन्द्रमाः प्रधानः तथा निदानपरित्यागेन निर्वाणं प्रधानमिति ये निर्वाणमभिसन्धाय प्रवृत्तास्ते बुद्धा: ज्ञाततत्त्वा एव प्रधाना: नापर इति । यदिवा लोकस्य निर्वाणं प्रधानमित्येवं बुद्धाः प्रतिपादयन्ति, तस्मात् मुनिः सदा दान्त: यतः प्रयत्नवान् सन् निर्वाणं सन्धयेत् निर्वाणा) सर्वां क्रियां कुर्यादिति ।।२२।। किञ्चान्यत्वुज्झमाणाण पाणाणं, किच्चंताण सकम्मणा । आघाति साहु तं दीवं, पतिढेसा पवुच्चती ।।२३।।
__ मिथ्यात्वादिभि: स्रोतोभिः संसारसागराभिमुखम् उह्यमानानां नीयमानानां स्वकर्मणा च कृत्यमानानां प्रणिनां यः कश्चिद् गणधराचार्यादिकः तं सम्यग्दर्शनादिभावमार्गरूपं साधु शोभनं द्वीपमाख्याति । एवं च कृत्वा संसारभ्रमणविरतिलक्षणा सम्यग्दर्शनाद्यवाप्तिसाध्या एषा मोक्षप्राप्तिः प्रतिष्ठा प्रोच्यते तत्त्वज्ञैः । यदिवा स भावमार्गोपदेशक: एवाऽऽश्वासभूतत्वात् द्वीपं तथाऽऽधारभूतत्वात् प्रतिष्ठा प्रोच्यत इति ।।२३।। किंभूतोऽसावाश्वासद्वीपो भवति कीदृग्विधेन वाऽसावाख्यायत इत्येतदाहआयगुत्ते सया दंते, छिण्णसोए अणासवे | जे धम्म सुद्धमक्खाति, पडिपुण्णमणेलिसं ||२४||
य आत्मगुप्तः सदा दान्तः छिन्नस्रोता: अनाश्रवः स शुद्ध प्रतिपूर्णं सर्वविरतिरूपम् अनीशम् अद्वितीयं धर्ममाख्यातीति ।।२४।। एवम्भूतधर्ममजानानां दोषाभिधित्सयाहतमेव अविजाणंता, अबुद्धा बुद्धमाणिणो । बुद्धामो त्ति य मण्णंता, अंतए ते समाहिए ||२५||
तमेव अनन्तरोक्तविशेषणविशिष्टं धर्मम् अविजानन्त : अबुद्धा: अविवेकिन: बुद्धमानिनः वयमेव बुद्धाः स्मः इति च मन्यमानाः सर्वे ते परतीर्थिका: समाधेः सम्यग्दर्शनाख्यात् अन्ते पर्यन्तेऽतिदूरे वर्तन्त इति ।।२५।। किमिति ते समाधेर्दूरे इत्याशङ्याह