________________
aaaaaaaaat श्री सूत्रकृताङ्गसूत्रम् saksiaad१२२ ते य बीओदगं चेव, तमुद्दिस्सा य जं कडं । भोच्चा झाणं झियायंति, अखेतण्णा असमाहिता ||२६||
ते च शाक्यादय: यच्च बीजोदकम् अन्नपानं तमेव तीथिकम् उद्दिश्य तद्भक्तैः यद् कृतं तद् भुक्त्वा पुनस्तदवाप्तिकृते आर्तं ध्यानं ध्यायन्ति । अपि च-ते तीथिका धर्माधर्मविषये कर्तव्ये अखेदज्ञा : अनिपुणा: असमाहिताश्च असंवृततया मोक्षमार्गाख्याद् भावसमाधेर्दूरवर्तित्वादिति ।।२६।। यथैते तीथिका आर्तध्यायिनो भवन्ति तथा दृष्टान्तद्वारेणाहजहा ढंका य कंका य, कुलला मग्गुका सिही । मच्छेसणं झियायंति, झाणं ते कलुसाधमं ||२७||
_ यथा ढङ्काश्च कंकाश्च कुररा मद्गुका एते सर्वे पक्षिविशेषा जलाशयाश्रया आमिषजीविनः ते मत्स्यैषणां मत्स्यप्राप्ति शिखिणः कुक्कुटाश्च कीटप्राप्तिं ध्यायन्ति, एवंभूतं च ध्यानं कलुषाधमं भवतीति ।।२७।। दार्टान्तिकं दर्शयितुमाहएवं तु समणा एगे, मिच्छदिट्ठी अणारिया । विसएसणं झियायंति, कंका वा कलुसाहमा ||२८||...
एवं यथा ढङ्कादयो मत्स्यैषणां ध्यायन्ति, तद्ध्यायिनश्च कलुषाधमा भवन्ति एवमेव तु एके श्रमणा: शाक्यादयः मिथ्यादृष्टयः अनार्याः विषयैषणां ध्यायन्ति तद्ध्यायिनश्च कङ्का इव कलुषाधमा भवन्तीति ।।२८।। किञ्चसुद्धं मग्गं विराहित्ता, इहमेगे उदुम्मती । उम्मग्गगता दुक्खं, घंतमेसंति ते तहा ||२९||
शुद्धं मार्गं सम्यग्दर्शनादिकं मोक्षमार्ग कुमार्गप्ररूपणया विराध्य दूषयित्वा इह संसारे एके शाक्यादयः दुर्मतयः उन्मार्गगता: दु:खं घातं चान्तशस्ते तथा सन्मार्गविराधनया उन्मार्गगमनं च एषन्ते अन्वेषयन्ति दु:खमरणे शतश: प्रार्थयन्तीत्यर्थः ।।२९ ।। शाक्यादीनां चापायं दिदर्शयिषुस्तावद् दृष्टान्तमाहजहा आसाविणिं नावं, जातिअंधेदुरुहिया । इच्छती पारमागंतु, अंतरा य विसीयती ॥३०॥
यथा जात्यन्ध आस्राविणीं शतच्छिद्रां नावम् आरुह्य पारमागन्तुमिच्छति, न चासौ पारगामी भवति, अपि तु अन्तरा च विषीदति निमज्जतीत्यर्थः ।।३० ।। दाान्तिकमाह