Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text ________________
aaaaaaaaat श्री सूत्रकृताङ्गसूत्रम् saksiaad१२२ ते य बीओदगं चेव, तमुद्दिस्सा य जं कडं । भोच्चा झाणं झियायंति, अखेतण्णा असमाहिता ||२६||
ते च शाक्यादय: यच्च बीजोदकम् अन्नपानं तमेव तीथिकम् उद्दिश्य तद्भक्तैः यद् कृतं तद् भुक्त्वा पुनस्तदवाप्तिकृते आर्तं ध्यानं ध्यायन्ति । अपि च-ते तीथिका धर्माधर्मविषये कर्तव्ये अखेदज्ञा : अनिपुणा: असमाहिताश्च असंवृततया मोक्षमार्गाख्याद् भावसमाधेर्दूरवर्तित्वादिति ।।२६।। यथैते तीथिका आर्तध्यायिनो भवन्ति तथा दृष्टान्तद्वारेणाहजहा ढंका य कंका य, कुलला मग्गुका सिही । मच्छेसणं झियायंति, झाणं ते कलुसाधमं ||२७||
_ यथा ढङ्काश्च कंकाश्च कुररा मद्गुका एते सर्वे पक्षिविशेषा जलाशयाश्रया आमिषजीविनः ते मत्स्यैषणां मत्स्यप्राप्ति शिखिणः कुक्कुटाश्च कीटप्राप्तिं ध्यायन्ति, एवंभूतं च ध्यानं कलुषाधमं भवतीति ।।२७।। दार्टान्तिकं दर्शयितुमाहएवं तु समणा एगे, मिच्छदिट्ठी अणारिया । विसएसणं झियायंति, कंका वा कलुसाहमा ||२८||...
एवं यथा ढङ्कादयो मत्स्यैषणां ध्यायन्ति, तद्ध्यायिनश्च कलुषाधमा भवन्ति एवमेव तु एके श्रमणा: शाक्यादयः मिथ्यादृष्टयः अनार्याः विषयैषणां ध्यायन्ति तद्ध्यायिनश्च कङ्का इव कलुषाधमा भवन्तीति ।।२८।। किञ्चसुद्धं मग्गं विराहित्ता, इहमेगे उदुम्मती । उम्मग्गगता दुक्खं, घंतमेसंति ते तहा ||२९||
शुद्धं मार्गं सम्यग्दर्शनादिकं मोक्षमार्ग कुमार्गप्ररूपणया विराध्य दूषयित्वा इह संसारे एके शाक्यादयः दुर्मतयः उन्मार्गगता: दु:खं घातं चान्तशस्ते तथा सन्मार्गविराधनया उन्मार्गगमनं च एषन्ते अन्वेषयन्ति दु:खमरणे शतश: प्रार्थयन्तीत्यर्थः ।।२९ ।। शाक्यादीनां चापायं दिदर्शयिषुस्तावद् दृष्टान्तमाहजहा आसाविणिं नावं, जातिअंधेदुरुहिया । इच्छती पारमागंतु, अंतरा य विसीयती ॥३०॥
यथा जात्यन्ध आस्राविणीं शतच्छिद्रां नावम् आरुह्य पारमागन्तुमिच्छति, न चासौ पारगामी भवति, अपि तु अन्तरा च विषीदति निमज्जतीत्यर्थः ।।३० ।। दाान्तिकमाह
Loading... Page Navigation 1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162