Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text ________________
addarddadakadad श्री सूत्रकृताङ्गसूत्रम् dededdddddi१२० तहा गिरं समारंभ , अस्थि पुण्णं ति नो वदे। अहवा णत्थि पुण्णं ति, एवमेयं महब्मयं ।।१७||
___ अनन्तरोक्तप्रकारेण पृष्टः साधुः तथा कूपखननादिविषयां गिरं समारभ्य निशम्याऽऽश्रित्य वा अस्ति पुण्यमिति न वदेत् अथवा नास्ति पुण्यमित्येवं न वदेत् यत एवम् एतत् एकतरदपि कथनं दोषहेतुत्वेन महाभयम् इति मत्वा नानुमन्येदिति ।।१७।। किमर्थं नानुमन्येतेत्याहदाणट्टयाए जे पाणा, हम्मति तस-थावरा । तेसिं सारक्खणट्ठाए, तम्हा अस्थि त्ति णो वए ||१८||
दानार्थं च तत्र दानसत्रादौ यस्मात् त्रसाः स्थावराश्च ये प्राणिनः हन्यन्ते तस्मात् तेषां संरक्षणार्थं साधुः पुण्यम् अस्तीति न वदेदिति ।।१८।। यद्येवं तर्हि नास्ति पुण्यमिति ब्रूयात् । तदेतदपि न ब्रूयादित्याहजेसिं तं उवकप्पेंति, अण्ण-पाणं तहाविहं । तेसिं लाभंतरायं ति, तम्हा णत्थि त्ति णो वदे ।।१९।।
यस्मात् पुण्यं नास्तीति निषेधे येषां जन्तूनां कृते तथाविधं प्राण्युपमर्दनदोषदुष्टं तद् अन्नपानम् उपकल्पयन्ति-निष्पादयन्ति तेषाम् आहारपानार्थिनां लाभान्तरायो विघ्नो भवेत् तस्मात् तत्र कूपखननसत्रादिके कर्मणि नास्ति पुण्यमिति एतदपि न वदेदिति ।।१९।। एनमेवार्थं पुनरपि समासतः स्पष्टतरं बिभणिषुराहजे य दाणं पसंसंति, वहमिच्छंति पाणिणं । जे यणं पडिसेहंति, वित्तिच्छेयं करेंति ते ॥२०॥
ये च प्रपासत्रादिकं दानं बहूनां जन्तूनामुपकारीति प्रशंसन्ति ते प्राणिनां वधमिच्छन्ति, तद्दानस्य प्राणातिपातमन्तरेणाऽनुपपत्तेः । येऽपि च अगीतार्थाः प्रतिषेधयन्ति ते प्राणिनां वृत्तिच्छेदम् आजीविकाविधं कुर्वन्तीति ।।२०।। तदेवं पृष्टैर्मुमुक्षुभिर्यद्विधेयं तदाहदुहओ वि ते ण भासंति , अस्थि वा नत्थि वा पुणो। आयं रयस्स हेच्चाणं, णिव्वाणं पाउणंति ते ।।२१।।
द्विधापि अस्ति नास्ति वा पुण्यमित्येवं ते साधवः पुनर्न भाषन्ते, किंतु पृष्टैः सद्भिर्न मौनं समाश्रयणीयम, निर्बन्धे त्वस्माकं द्विचत्वारिंशद्दोषवर्जित आहार: कल्पते, एवंविधविषये मुमुक्षूणामधिकार एव नास्तीति । उक्तं च-सत्यं वप्रेषु शीतं शशिकरधवलं वारि पीत्वा प्रकामं, व्युच्छिन्नाऽशेषतृष्णा: प्रमुदितमनस: प्राणिसार्था भवन्ति । शोषं नीते जलौधे दिनकरकिरणैर्या
Loading... Page Navigation 1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162